Book Title: Bhagwati Sutra Part 12
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 686
________________ ઘૂંઘટ भगवतीसत्रे अनन्तरम् अन्तक्रियोक्ता अथ अन्तक्रियायां ये निर्जरापुद्गलास्तेषां वक्तव्यतामभिधातुमाह- 'तर णं से मार्गदियपुत्ते ' इत्यादि । मूलम् - "तए णं से मागंदियपुत्ते अणगारे उट्टाए उट्ठेह, उट्टाए उट्टिता, जेणेव समणे भगवं महावीरे तेणेव उवागच्छड़, उवागच्छित्ता, समर्ण भगवं महावीरं वंदइ, नमंसइ, वंदित्ता, नमंसित्ता एवं वयासी - अणगारस्स णं भंते! भावियप्पणो सवं कम्मं निजरेमाणस्स सव्वं मारं मरमाणस्स सव्वं सरीरं विप्पजहमाणस्स चरिमं कम्मं वेएमाणस्स, चरिमं कम्मं निजरेमाणस्स चरिमं मारं मरमाणस्स, चरिमं सरीरं विप्पजहमाणइस मारणंतियं कम्मं वेएमाणस्स मारणंतियं कम्मं निजरे माणस्स मारणंतियं मारं मरमाणस्स मारणंतियं सरीरं विप्पजहमाणस्स जे चरिमा निजरा पोग्गला सव्वं लोगंपिणं ते ओगाहित्ता पणं चिट्ठति ? हंता, मार्गदियपुत्ता अणगारस्स भाविप्पणी जाव ओगाहित्ता णं चिति सुहुमा णं ते पोग्गला पन्नता समणाउसो ! ॥सू० २ ॥ छाया - ततः खलु स माकन्दिकपुत्रोऽनगार उत्थया उत्तिष्ठति उत्थया उत्थाय यत्रैव श्रमणो भगवान् महावीर स्तत्रैव उपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्थित्वा एत्रमवादीत्, अनगारस्य खलु भदन्त ! भावितात्मनः सर्वे कर्म निर्जरयतः, सर्व मार म्रियमाणस्य, सर्व शरीरं विमजतः, चरमं कर्म वेदयतः, चरमं कर्म निर्जरयतः, चरमं मारं म्रियमाणस्य, चरमं शरीरं विप्रजहतः, मारणान्तिकं कर्म वेदयतः, मारणान्तिकं कर्म निर्जरयतः, मारणान्तिकं मारं म्रियमाणस्य, मारणान्तिकं शरीरं विप्रजहतः ये चरमा निर्जराः पुद्गलाः सर्वं लोकमपि खलु ते अवगाह्य खलु तिष्ठन्ति ? हन्त, मान्दिकपुत्र ! अनगारस्य खलु भावितात्मनो यावदवगाह्य खलु विष्ठन्ति सूक्ष्माः खलु त पुद्गलाः मज्ञप्ताः श्रमणायुष्मन् १ ॥ सू० २ ॥ •

Loading...

Page Navigation
1 ... 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714