Book Title: Bhagwati Sutra Part 12
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 679
________________ • प्रमैषचन्द्रिका टीका श०१८ उ०३ सू० १ पृथ्वी कायादीनामन्त क्रियानिरूपणम् ६६१ एवं पवेमाणस्स' यावदेव प्ररूपयतः अत्र यावत्पदेन भाषमाणस्य प्रज्ञापयत इत्यनयोः संग्रहः, 'एयमहं नो सद्दति ३' एतमर्थ नो श्रद्धधन्ति नो प्रतियन्ति, नो रोचन्ते माकन्दिकपुत्रोक्त विषये श्रद्धां नो कुर्वन्ति, 'एयमहं असदहमाणा' एतमर्थमश्रद्दवानाः, अप्रतियन्तः, अरोचमानाः सन्तः 'जेणेव समणे भगव' महाबीरे' यत्रैत्र श्रमणो भगवान् महावीरः ' तेणेत्र उत्रागच्छंति' तत्रैवोपागच्छन्ति, भगवतो महावीरस्य समीपमागता स्ते श्रमणा इत्यर्थः 'उवागच्छित्ता' उपागल्य 'समणं भगव' महावीर' वंदति नमसंति' भ्रमणं भगवन्तं महावीरं वन्दन्ते नमस्वन्ति ' वंदिता नमसित्ता' वन्दित्वा नमस्थित्वा 'एवं व्यासी' एवं वक्ष्यमाण प्रकारेण अवादिपुः । ' एवं ' खलु भंते!" एवं खलु मदन्त ! 'मार्गदियपुत्ते अणगारे' माकन्दिकपुत्रोऽनगारः 'अम्हं एवमाक्ख' अस्मान् एत्रमाख्याति 'जाव परूवेई ' कहने का यह है कि माकन्दिक पुत्र के कहे गये विषय पर उन्होंने श्रद्धा 'नहीं की। यहां यावत्पद से 'भासमाणस्स, प्रज्ञापयतः ' इन पदों का संग्रह 'हुआ है इस प्रकार वे 'एयमहं असद्दहमाणा' मान्दिक पुत्रोक्त अर्थ की - अश्रद्धा करते हुए उस पर अप्रतीति करते हुए अरुचि करते हुए 'जेणेव - समणे भगवं महावीरे' जहां श्रमण भगवान् महावीर विराजमान थे । 'तेणेव उवागच्छद्द' वहां पर आये । 'उवागच्छित्ता' वहां जाकर के उन्होंने 'समणं भगवं महावीर वंदंति नम॑सति' श्रमण भगवान् महावीर को वन्दना की नमस्कार किया 'बंदित्ता नर्मसित्ता' वन्दना नमस्कार कर 'एवं वयासी' फिर उन्होंने उनसे पूछा 'एवं खलु भंते ! मार्गदिय से अगगारे अहं एवमाहव' हे मान्दिक पुत्र अनागारने ऐसा कहा है । 'जाव परुवे३' यावत् प्ररूपित किया है ઉપાત્રનાર ન મન્યુ કહેવાતુ' તાત્પય' એ છે કે માકીપુત્રે કહેલ વિષયમાં श्रद्धा दुरी नहि मडी यावत् पथी " भावमाणस्त्र प्रज्ञापयतः " આ यहोतो सौंग्रह थयो छे. या रीते तेथे " एयम असद्दहमाणा" भाउ डीपुत्रे કહેલ અથમાં અશ્રદ્વા કરતા થયા. અપ્રીતિ કરતા થયા અરુચિ કરતા થકા "जेणेव समणे भगवं महावीरे" श्रमयु भगवान् महावीर नयां मिराभान् ता "तेणेव उवागच्छ" त्यां तेथे भाव्या. "उवागच्छिता” त्यां भावने तेथेोमे “समणं भगवं महावीरं वदइ नमसई" श्रभयु लगवान् भहावीर स्वाभीने वडनारी नमस्कार पुरीने "एवं वयाखी" ते पछी तेथे भगवानने या प्रभा] पूछयु "एवं खलु भंते ! मार्कंदियपुत्ते अणगारे अम्हं एवमाइक्खइ" हे भगवन भाम्डीपुत्र अनगारे भा प्रमाणे धु' छे, "जाव

Loading...

Page Navigation
1 ... 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714