Book Title: Bhagwati Sutra Part 12
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 630
________________ ६१२ भगवती सूत्रे तथैव यावत् समवसृतः यावत् परिषत् पर्युपास्ते । ततः खलु स कार्त्तिकः श्रेष्ठी अस्याः कथाया लब्धार्थः सन् हृष्ट तुष्ट० एवं यथा एकादशशते सुदर्शनस्तथैव निर्गतो यावत्पर्युपास्ते । ततः खलु मुनिसुव्रतोऽर्हत् कार्तिकस्य श्रेष्ठिनो धर्मकथा यावत् परिषत् प्रतिगता । ततः खल्लुस कार्त्तिकः श्रेष्ठी मुनिसुव्रतस्य अर्हतोऽन्तिके धर्म वा निशम्य हृष्ट तुष्ट० उत्थया उत्तिष्ठति, उत्थया उत्थाय मुनिसुव्रतं यावदेवमवादीत् यावदेवमेतद् भदन्त ! यावत्तत् यथेदं यूयं वदथ नवरं देवानु प्रियाः ! नैगमाष्टसहस्रमापृच्छामि ज्येष्ठपुत्रं च कुटुम्बे स्थापयामि, ततः खलु अहं देवानुमियाणामन्तिके मवजामि यथासुखं यावद् मा प्रतिबन्धं कुरु ॥ध्रु० १॥ टीका- 'ते काले तेणं समएणं' तस्मिन् काले तस्मिन् समये 'विसाहा नामं नयरी होत्था' विशाखा नाम्नी नगरी आसीत् 'चन्नओ' वर्णकः- चम्पा नगरीषद् विशाखा नगर्यां वर्णनं कर्त्तव्यम् । 'बहुपुत्तिए चेइए' बहुपुत्रिक चैत्यम्बहुपुत्रिकनामक मुद्यानमासीदित्यर्थः ' बन्नओ' वर्णकः - पूर्ण मद्रोद्यानवदेव द्वितीय उद्देशक का प्रारंभ १८ वे शतक के प्रथमोद्देश के अन्त में वैमानिक देव के तद्भाव की अपेक्षा लेकर चरमता और अचरमता प्रकट की गई है। अब इस द्वितीय उद्देशक में वैमानिक विशेष जिस भाव से चरम होता है उसी सद्भाव सम्बन्ध को लेकर कार्तिक श्रेष्ठी का चरमत्व दिखाया जाता है । टीकार्थ- 'तेणं कालेणं तेणं समएणं' उस काल और उस समय मैं 'विसाहा नामं नयरी होत्था' विशाखा नामकी नगरीथी 'वन्नओ' औपपातिक सूत्र में वर्णित चम्पानगरी के जैसा इस नगरी का वर्णन जानना चाहिये । 'बहुपुत्तिए चेहए' बहुपुत्रिक नामका इसमें उद्यान था । 'वन्नओ' पूर्णभद्र उद्यान के जैसा इसका भी वर्णन करना ખીજા ઉદ્દેશાના પ્રારભ— અઢારમાં શતકના પહેલાં ઉદ્દેશાના અંતમાં વૈમાનિક દેવની તદ્ભાવની અપેક્ષાથી ચરમતા અને અચરમતા પ્રકટ કરવામાં આવી છે. હવે આ ખીજા ઉદ્દેશામાં જે વૈમાનિક વિશેષ જે ભાવથી ચરમ થાય છે તે જ ભાવના સમ’ધને લઈને કાર્તિક શેઠનુ ચરમપણુ ખતાવવામાં આવે છે. टीडार्थ' - 'वेणं कालेणं तेणं समर्पणं ते अणे अने ते समये 'विसाहा नामं नयरी होत्था' विशामा नामनी नगरी हुती. 'वन्नओ' औोपपातिय सूत्रभां वायुवेस यौंपानगरी प्रमाणे या नगरीतुं वर्थेन समन्न्वु, 'बहुपुत्तिए' तेमां मडुपुत्रि नाभतुं उद्यान हेतु' 'वन्नओ' पूलद्र उद्यान प्रमाणे भानु युवान सभ 1

Loading...

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714