Book Title: Bhagwati Sutra Part 12
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-प्रमेयचन्द्रिका टीका श०१८ उ०२ सू०२ कात्तिकश्रेष्ठिनः दीक्षादिनिरूपणम् ६३१ यावद् धर्ममाख्यातुम् । ततः खलु मुनिसुव्रतोऽहंन् कार्ति श्रेष्ठिन नैगमाष्टसहस्रग साई स्वयमेव पवाजयति यावद् धर्ममाख्याति, एवं देवानुमिय ! गन्तव्यम् एवं स्थातव्यम् यावत् संगमितव्यम् । ततः स कार्तिकश्रेष्ठो नैगमाष्टसहस्रग सार्धं मुनि सुव्रतस्याऽहत: इममेतावद्रूपं धार्मिकमुपदेशं सम्यक् प्रतिपद्यते तदा. ज्ञया तथा गच्छति यावत् संयमयति । ततः खलु स कार्तिकः श्रेष्ठी नैगमाष्टसहलेग सार्द्धमनगारो जातः इयोसमितो यावद् गुप्तब्रह्मचारी । ततः खलु स कातिकोऽनगारो मुनिसुवासातस्तयारूपाणां स्थविराग.मन्ति के सामायिकादीनि चतुर्दशपूर्वाणि अधीने, अधील बहुभिः चतुर्थषष्टाष्टम यावदात्मानं भावथन् बहुमतिपूर्णानि द्वादशवर्षाणि श्रापण्यपर्यायं पालयति, पालयित्वा मालिक्या संलेखनया आत्मान जोषयति, जोयित्वा पष्टिं भक्तानि अनशनेन छिनति, छित्वा आलोचितप्रतिकान्तो यावत् कालं कृत्वा मौधर्मे कल्पे सौधर्मावतंसके विमाने उपपातसभायां देवशयनीये यावच्छत्रदेवेन्द्रतया उपपन्नः । ततः खलु स शक्रो देवेन्द्रो देवराजोऽधुनोपपन्नः, शेषं यथा गङ्गात्तस्य यावदन्तं करिष्यति नवरं स्थिति द्विसागरोपमा। शेषं तदेव । तदेवं भदन्त । तदेवं भदन्त ! इति ॥सू० २॥
अष्टादशशतके द्वितीयोद्देशका समाप्तः । ____टीका-'तए णं से कत्तिए सेट्ठी' ततः खलु स कार्तिक श्रेष्ठी 'जाव पडिणिक्खमई' यावत्यतिनिष्क्रामति, अत्र यावत्पदेन-'मुणिसुब्बएणं अरहया एवं वुत्ते समाणे हह ह चित्तमाणं दिए पीइमणा परमसोमनस्सिए हरितवसविसष्पमाण हियए मुणिसुव्ययं अरहं वंदइ नमसइ वंदित्ता नमंसित्ता मुणिसुब्बयस्स ऑवियाओ सहसंबवणाओ उज्जाणाओ'-इति संग्रहः । मुनिसुव्रतेन अहंता एवमुक्तः सन् हृष्ट
कार्तिक सेठ की दीक्षा के विषय की वक्तव्यता'तए णं से कत्तिए सेट्ठी' इत्यादि--
टीकार्थ-तए णं से कत्तिए सेट्ठी' इसके बाद वे कार्तिक सेठ 'जाव पडिनिक्खमह' यावत् निकले यहां यावत्पद से 'मुनिसुव्वएणं अरहया एवं युत्ते समाणे हतुह चित्तमाणदिए पीइमणा, परमसामणस्सिए हरिसवसविसप्पमाणहियए' मुणिसुब्धयं अरहं, वंदइ, नमंसह, वंदित्ता,
કાતિક શેઠની દીક્ષા વિગેરે વિષયની વક્તવ્યતા"तए ण से कत्तिए सेद्री" त्यादि
टी-_"तए णं से कत्तिए सेट्री" पछी त ति : 'जाव पडिनिक्खमई" यावत् ५४थी मुणिमुव्वएणं अरहया एवं वुत्ते समाणे हद्वतुट्ठ चित्तमाणदिए पीइमणा, परमसोमणस्सिए हरिसपसविसप्पमाणहियए, मुणिसुव्वयं अरहै वंदइ, नमसइ, वंदित्ता, नमंसित्ता मुणिसुव्वयस्स अंतियाओ

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714