________________
भगवतीसूत्रे
एकादशोदेशकं समाप्य अवसरसङ्गत्या द्वादशत्रयोदशचतुर्दशोद्देशकान् निरूपयन्नाह - 'उदहिकुमाराणं' इत्यादि ।
मूलम् - उदहि कुमाराणं भंते! सव्वे समाहारा एवं चैव सेवं भंते! सेवं भंते! त्ति एवं दिला कुमारा वि एवं थणियकुमारा वि सेवं भंते! सेवं भंते! जाव विहरइ ॥ सू० १||
सोलसमे सए बारस तेरस चोइस उद्देसा समत्ता
३३०
छाया - उदधिकुमाराः खल्ल भदन्त । सर्वे समाहाराः एवमेव तदेवं भदन्त ! तदेवं भदन्त । इति एवं दिक्कुमारा अपि एवं स्तनितकुमारा अपि तदेवं भदन्त ! तदेवं भदन्त ! यावद्विहरति ॥०१॥
टीका- 'उदहिकुमाराणं भंते' उदधिकुमाराः खलु भदन्त ! 'सच्चे समाहारा ' सर्वे समाहाराः किम् सर्वेषामुदधिकुमाराणां समानमेवाहारादिकम् इति प्रश्नः, भगवानाह - 'एवं चैत्र' एवमेव द्वीपकुमारवक्तव्यतायां यथा कथितं तथैव सर्वम् अत्रापि बोध्यम् अत्रापि सर्वं पूर्ववदेव इम्युत्तरम् 'सेवं भंते ! सेवं भंते । त्ति'
शतक १६ उद्देशक १२, १३, १४
एकादश उद्देशे को समाप्त करके अब सूत्रकार १२ वें १३ वें और १४ वें उद्देशकों का कथन करते हैं
'उदहिकुमाराणं भते ! सव्वे समाहारा' इत्यादि ।
टीकार्थ - - ' उदहिकुमारा णं भंते | सच्चे समाहारा' हे भदन्त ! समस्त उदधिकुमार समान आहारवाले हैं क्या ? ' एवं चेव' हे गौतम! इस विषय का उत्तर द्वीपकुमारों के सम्बन्ध में इस विषय में जो उत्तर दिया गया है वैसा ही जानना चाहिये । सेव भंते! सेवं भंते । त्ति !'
સેાળમાં શતકના ૧૨, ૧૩, ૧૪, ઉદ્દેશાના પ્રારભ
હવે સૂત્રકાર ખારમાં, તેરમા, ને ચૌદમાં ઉદ્દેશાનુ` કથન કરે છે, 'उद्दिकुमाराणं भंते । सव्वे समाहारा' इत्याह ।
टीडार्थ – 'उदद्दिकुमारा णं भंते ! सव्वे समाहारा' हे भगवन् सघणा ४• धिष्ठुभार शु सरमा भाडारवाजा छे ? 'एवं चेव' हे गौतम या विषया ઉત્તર દ્વીપકુમારાના સબોંધમાં આ વિષયમાં જે ઉત્તર આપ્યા છે તે પ્રમાણે ४ समन्वानो छे 'सेवं भंते ! सेवं भंते! त्ति' हे लभवन् आये ? उ.