________________
क्षयादिषु अनुकम्पा
दिषु दृष्टान्तार
श्रीआव- वसुदेवहिंडीए तहा भाणियवं, अत्र पुनर्वल्कलचीरिणोऽधिकारः । तथा कर्मणां क्षये सति प्राप्यते सामायिक, यथाश्यकमल- प्राप्तं चंडकौशिकेन, उपशमे सत्यवाप्यते यथा अङ्गर्षिणा, तथा मनोवाकाययोगे प्रशस्ते लभ्यते बोधिः-सामायिकमिति य. वृत्ती गाथार्थः॥ अथवाऽनुकम्पादिभिरवाप्यते सामायिकं, तथा चाहउपोद्घाते
अणुकंप १ऽकामनिज्जर २ बालतवो ३ दाण ४ विणय ५ विभंगे।
__ संजोग विप्पओगे ७ वसणू ८ सव ९इडि १० सकारे ११॥ ८४५॥ ॥४६॥
वेजे १ मिठे २ इंदयनागय ३ कयपुन्न ४ पुप्फसालसुए ५।
सिव ६ दुमहुर वणि ७ भाउय ८ आभीर ९ दसन्नि १० लापुत्ते ११॥ ८४६ ॥ अनुकम्पाप्रवणचित्तो जीवः सामायिक लभते, शुभपरिणामयुक्तत्वात् , वैद्यवत् १, हेतुः सर्वत्रायमेव परिभावनीयः, प्रतिज्ञादृष्टान्तान्यत्वं तु प्रतियोगं भणिष्यामः, अकामनिर्जरावान् जीवः सामायिकं लभते शुभपरिणामयुक्तत्वात् मेण्ठवत् २, तथा लभते कोऽपि बालतपोयुक्तोऽपि सामायिकं शुभपरिणामत्वादिन्द्रनागवत् ३, तथा सुपात्रप्रयुक्तयथाशक्तिश्रद्धादानो लभते सामायिकं कृतपुण्यवत् ४, आराधितविनयो लभते सामायिकं पुष्पशालसुतवत् ५, अवाप्तविभंगोऽपि लभते कोऽपि सामायिकं शिवराजर्षिवत् ६, दृष्टद्रव्यसंयोगविप्रयोगो लभते कश्चित् सामायिक मथुराद्वयवासिवणि
रद्वयवत् ७, अनुभूतव्यसनो लभते कोऽपि सामायिकं भ्रातृद्वयशकटचक्रव्यापादितउलुंडीलब्धमानुषत्वस्त्रीगर्भजातप्रियद्वेसाध्यापुत्रद्वयवत् ८, अनुभूतोत्सवोऽपि लभते कोऽपि सामायिकमाभीरवत् ९, दृष्टपरमहर्धिकोऽपि लभते कश्चित्सामा
॥४१
१
Jain Education
For Private & Personal Use Only
A
jainelibrary.org