Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
धर्मजिनः । इदानीं शान्तिः, शान्त्यात्मकत्वात् शान्तिः, तत्र सर्व एव तीर्थकृत एवंरूपा अतो विशेषमाहजाओ असिवोवसमो गन्भगए तेण संतिजिणो ॥ १०९९ ॥
पूर्वं महदशिवमासीत्, भगवति तु गर्भगते जातः अशिवोपशमः तेन कारणेन शान्तिजिनः । सम्प्रति कुन्थुः कुः - पृथिवी तस्यां स्थितवान् कुन्थुः पृषोदरादित्वादिष्टरूपनिष्पत्तिः, तत्र सर्वेऽपि भगवन्त एवंविधाः, ततो विशेषमाह - थूभं रयणविचित्तं कुंथं सुमिणम्मि तेण कुंथुजिणो ।
जननी स्वमे कुस्थ - मनोहरेऽभ्युन्नते महीप्रदेशे (स्थितं) स्तूपं रत्नविचित्रं दृष्ट्वा प्रतिबुद्धवती तेन कारणेन भगवान् नामतः कुन्थुजिनः ॥ साम्प्रतमरः ॥
BALAAAAARAR
RARARARARARAN
इति श्रीमन्मलयगिर्याचार्यविहिताया आवश्यकवृत्तेः तृतीयभागः समाप्तः ॥
इति श्रीमन्मलयगिर्याचार्यविरचिता आवश्यकवृत्तिः समाप्ता ॥
इति श्रेष्ठी - देवचन्द्र लालभ्रातृ - जैनपुस्तकोद्धारे प्रथाङ्कः ८५
For Private & Personal Use Only
minelibrary.org

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340