Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 318
________________ पार्थः श्रीआव० गभगते तं वसूहिं पूएई तेण वसुपुज्जो ॥१०९७ ॥ ऋषभदीमलयगि० तस्मिन् भगवति गर्भगते वासवो-देवराजः अभीक्ष्णं जननीं पूजयति, तेन वासुपूज्य इति नाम, पृषोदरादिस्वादि-12 नां सामावृत्तौ सूत्र- पष्टरूपनिष्पत्तिः, अथवा वासवो नाम वैश्रमणः, स गर्भगते भगवति तत् राजकुलमभीक्ष्णं वसुमी-रसैः पूजयति न्यविशेस्पर्शिका पूरयति तेन कारणेन वासुपूज्यः । सम्प्रति विमलः, विगतो (मलो) विगतमलो विमलः, ज्ञानादियोगाद्वा मलः, तत्र सर्वेऽपि भगवन्त एवंभूता अतो विशेषमाह॥६०१॥ विमलतणु-बुद्धि जणणी गम्भगए तेण होइ विमलजिणो॥ ___ गर्भगते भगवति जनन्यास्तनुः-शरीरं बुद्धिश्च विमला, सद्दौर्हदं चेत्थमजायत, यथाऽहं विमला भवामि, तेन कारणेन है नामतो भवति विमलजिनः । साम्प्रतमनन्तः, अनन्तकाशजयाद् अनन्तानि वा ज्ञानादीन्यस्येत्यनन्तः, तत्र सर्वेऽपि भगवन्त इदृशा अतो विशेषमाह रयणविचित्तमणंतं दामं सुमिणे तओऽणंतो॥१०९८ ॥ रत्नविचित्रं-रत्नखचितं अनन्तं-अतिमहाप्रमाणं दाम स्वप्ने जनन्या दृष्टं अतोऽनन्त इति । सम्प्रति धर्मः, प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः, तत्र सर्वेऽपि भगवन्त इदृशाः ततो विशेषमाह ॥६०१॥ गभगए जं जणणी जाय सुधम्मत्ति तेण धम्मजिणो। भगवति गर्भगते येन कारणेन विशेषतो जननी जाता सुधर्मा-दानदयादिरूपशोभनधर्मपरायणा तेन नामतो। SEARRIERRORISEX Jain Education For Private & Personel Use Only Vianelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340