Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 332
________________ SAM श्रीआव० मलयगि विषयः पत्राः विषयः पत्राङ्कः ज्ञानक्रियानयवक्तव्यता, (गा. १०६५-१०६७)। ... ५८६ | लोकपर्यायाः, उद्योतनिक्षेपाः ४, (गा. १०७४ )। ... धर्मनिक्षेपाः, ४ (गा. १०७५-६ )। तीर्थनिक्षेपाः ४, इति सामायिकाध्यनम् त्रिस्थव्यर्थाद्याः पर्यायाः (गा. १०८१)। ... कर निक्षेपाः ६, द्रव्यकराः १८ प्रशस्तभावकरः, (गा. ॥६०८॥ अध्ययनसम्बन्धः, चतुर्विशत्यादेनिक्षेपाः, (गा. १०६८)। अर्हत्कीर्तनचतुर्विंशतिकेवलिपदानि (गा. १०८९-९१) । चतुर्विशतेः, (गा. १९२ भा.) स्तवस्य, (गा. चालनासमाधी ।... ... १९३)। भावस्तवमहत्ता, (गा. १९४-१९५)। ऋषभादिगाथात्रयार्थः, (गा. १०९२-९९) ... कूपदृष्टान्तो द्वये, (गा. १९६ भा.)। ... ५८८ लोगस्स' सूत्रव्याख्या । ... ... ... ५९१ लोकनिक्षेपाः ८ (गा. १०६९) जीवाजीवनित्यत्त्वादि, ३ इति चतुर्विंशतिस्तवाध्ययनम् । कालभवभावपर्यवलोकाः, ( गा. १९७-२०५ ) । ५९२ | OSAICARA ॥६०८॥ Jain Educati o n For Private & Personal use only Hemainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340