Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 330
________________ विषयः पत्राः श्रीआव० मलयगि अनुक्र ॥६०७॥ पत्राः विषयः नवपद्या च निरूपणं वस्तूनि आरोपणाद्याः प्रकृत्याद्याः, कर्मजाया लक्षणं तदृष्टान्ताश्च, (गा. ९४६)। ... ५२६ मार्गाद्या हेतवः, (गा. ९०३)। ... ...४८५ पारिणामिक्या लक्षणं तदृष्टान्ताश्च, (गा. ९५१)।... ५२७ देशकनिर्यामकमहागोपत्वानि, (गा. ९२७)। ... ४९४ तपःकर्मक्षयसिद्धौ सिद्धस्वरूपं समुद्घातः शैलेशी | रागद्वेषकषायेन्द्रियाणां भेदाः स्वरूपं दृष्टान्ताश्च, (गा.९२८)।४९७ शाटीदृष्टान्तः पूर्वप्रयोगादयः लोकानप्रतिष्ठितत्वादि ईषपरीषहस्वरूपं, उपसर्गाणां स्वरूपं दृष्टान्ताश्च । ...५०८ प्राग्भारा अवगाहना संस्थानं देशप्रदेशस्पर्शना सिद्धानां अनेकधाऽर्हन्निरुक्तयः, नमस्कारफलं च, (गा. ९२६) । ५१० लक्षणं सुखं च पर्यायाः, नमस्कारफलम् , (गा.९९२) । ५३४ कर्मशिल्पादिसिद्धाः, कर्मसिद्धः, (गा. ९२९) । शिल्प- आचार्यनिक्षेपादि, (ग. ९९९) ... ... ५४९ सिद्धः। (गा. ९३०)। विद्यासिद्धः, (गा. ९३१- उपाध्यायनिक्षेपादि, (गा. १००७। भा. १५१) साधुनिक्षे२)। मब्रे (३३) योगे. (३४) आगमार्थयोः, पादि, (गा. १०१७ ) उपसंहारः, संक्षेपविस्तारचर्चा, (गा. ३५ ) यात्रायां ( ३६) .. .... ५११ ।। (गा. १०२०)। ... ... ... ५५० |बुद्धिसिद्धस्वरूपं, बुद्धभेदाः, औत्पत्तिक्या लक्षणं दृष्टान्ताश्च, क्रमद्वारं प्रयोजनफले त्रिदंड्यादयो दृष्टान्ताः, (गा.१०२५)। ५५३ (गा. ९४४)। ... ... ... ५१६ सम्बन्धः सामायिकसूत्रं च सव्याख्यानं, निक्षेप्यपदानि, वैन यिक्या लक्षणं तद्दृष्टान्ताश्च (गा. ९४५)। ... ५२३ (गा. १०२९)। ... ... CARIOTECREELAR-RHG -SESASON ॥६०७॥ Kajainelibrary.org For Private Personal Use Only Join Educat !

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340