Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 329
________________ विषयः पत्राङ्कः विषयः अनुमते तपःसंयमादि, सामायिकस्यात्मादि लक्षणं, (गा. दृष्टानुभवादौ सम्यक्त्वं, ( आनन्दादिश्रावकचरित्राणि ) | १४९-१५५)। ... ... ... ४२८ (गा. ८४४)। ... ... ... ब्रतानां द्रव्येष्ववतारः, द्रव्यपर्यायापेक्षया सामायिकं । ... ४३१ वल्कलचीरिवृत्तम् । ... सामायिकस्य भेदाः सम्यक्त्वादीनां भेदाः (१५० भा.) अनुकम्पाद्या हेतवः, तदृष्टान्ताश्च वैद्यादयः, अभ्युत्थाना गा. ७९५। ... ... ... ... ४३३ __ दयः, (गा. ८४९)। ... ... ... सन्निहितात्मादेः सामायिकम् , (गा. ८०३)। ... ४३५ | कालमानं, प्रतिपद्यमानादयः, अन्तरं, अविरहविरही आकसामायिकप्राप्तिहेतुक्षेत्रदिक्कालगत्यादीनि द्वाराणि अलङ्का र्षाः स्पर्शना भागः पर्यायाः, दमदन्ताद्या दृष्टान्ताः रादिद्वारान्तानि, दिग्निक्षेपः, (गा. ८२९)। ... ४३६ (गा. ८७९)। ... ... ...४६९ इत्युपोद्घातनियुक्तिः। द्रव्यपर्यायव्यापिताविचारः, (गा. ८३०)। ... ४५१ सूत्रस्य दोषा गुणाः, सूत्रस्पर्शिकनियुक्तिनयानां सममनुमनुजत्वादीनां दौर्लभ्ये चोल्लकादयो दृष्टान्ताः, (गा.८४०)। ४५१ गमः, (गा. ८८६)। ... आलस्याद्या धर्मविनहेतवः, यानावरणादिरूपकम् , उत्पत्त्यादिफलान्तं नमस्कारे, समुत्थानवाचनालब्धितः (गा. ८४३)। ... ... ....४५५ | स्वामी निक्षेपास्तेषु नयाः किमादिषट्पद्या सत्पदादि ...४८२ आ.सू.१०२ Jain Educatio n al For Private & Personel Use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340