Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अनुक्र०
श्रीआव० मलयगि०
विषयः पत्राक, विषयः .
पत्रायः पुरुषनिक्षेपाः १०, कारणनिक्षेपाः ४, तद्रव्यान्यद्रव्ये नि- आर्यरक्षितवृत्ते स्वर्णनन्दी पञ्चशैलः इङ्गिनी जीवत्स्वामी मित्तनिमित्तिनौ, समवाय्यसमवायिनी कळदि, भावे- प्रभावती गान्धारः गुटिकाशतं युद्धं पर्युषणोपवासः क्षाऽसंयमादि, प्रवृत्तितोऽशरीरत्वान्तं,प्रत्ययेऽवध्यादि लक्षणं
मणं, रक्षितस्य विद्यार्थ पाटलीपुत्रे गमनं, दीक्षा, भद्रगुप्त१२ सदृशसामान्यादि श्रद्धानादि वा, (गा. ७५३ ) । ३६३
निर्यापणा वनस्वामिपार्वेऽध्ययनं फल्गुरक्षितदीक्षा |मूलनयाः, स्यात्पदं,अवधारणविधिः, दिगम्बरीयमतसमीक्षा। ३६९
रथावतः कुटुम्बदीक्षा वृद्धानुवर्तनं पुष्पमित्रत्रयं नयानुनैगमलक्षणं, ( भिन्नसामान्यनिरासः), सङ्ग्रहव्यवहारर्जुसू| शब्दसममिरूदैवम्भूतलक्षणानि, प्रस्थकवसतिप्रदेश
योगानां पार्थक्यं, (गा. १२४ मू. भा.)। मथुरायां __ दृष्टान्ताः , प्रभेदवत्त्वं । ... ... ... ३७१
शक्रागमः, गोष्ठामाहिलवृत्तं, (गा. ७७७)। ... ३९१ वनस्वामिवृत्ते शालमहाशालौ कौण्डिन्यादयस्तापसाः पुण्ड
निह्नवाधिकारः, १ (१२५-१२६ भा.) २ (१२७-१२८) रीककण्डरीको दीक्षा साध्युपाश्रयावस्थितिः, उत्सार
३ (१२९-१३०) ४ (१३१-१३२) ५ (१३३-. कल्पः, दृष्टिवादानुज्ञा रुक्मिणीदीक्षा विद्याद्वयम् , उत्त
१३४ ) ६ (१३५-१४०)७ (१४१-१४४ )। ४०१ रापथे सङ्घनिस्तारः पुर्यामुत्सवः पुष्पावचयः राज्ञः बोटिकनिरासः ( सविस्तरं ) (१४५-१४८ भा.)। श्रावकता, (गा. ७७२)। ... ... ... ३८३ । दोषद्वयादि ७८८। ... ...
... ...४१८
६
॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340