Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 321
________________ आवश्यकस्य मलयगिरीयाया वृत्ते गत्रयस्य विषयानुक्रमः । विषयः पत्राह विषयः पत्रा प्रयोजनाद्युपन्याससाफल्यम्-(वचनप्रामाण्यम्) ... १ | ज्ञानपञ्चकक्रमसिद्धिः, एकेन्द्रिये श्रुतसिद्धिः, लक्षणादिमङ्गलचर्चा, नामादिलक्षणानि, द्रव्यमङ्गले नयचर्चा,मङ्गलो- भेदैर्मतिश्रुतयोर्भेदः। ... ... ... पयोगे मङ्गलता, नामादीनां भिन्नता,नामाद्येकान्तनिरासः। २ अवग्रहादयो मतिभेदाः ( गा.२)। ( संशयादीहाया भेदः) PIद्रव्यार्थिकपर्यायार्थिकविचारः । ( मल्लवादिसिद्धसेनमते ) । १२ अवग्रहादीनां स्वरूपम् । (गा. ३) व्यञ्जनावमहे ज्ञानं, नन्दिनिक्षेपाः। ... ... ... ... १२ ___ चक्षुर्मनसोरप्राप्यकारिता। ... ... .... ज्ञानपञ्चकस्वरूपं ( गा.१) प्रत्यक्षपरोक्षविभागः, आत्मनो अवग्रहादीनां कालमानम् । (गा. ४)। ... ज्ञातृत्वं, इन्द्रियाणां करणत्वेऽपि व्यवधायकता, केवले शब्दादीनां प्राप्ताप्राप्तबद्धस्पृष्टतादि ( गा.५)। (शब्दस्याशेषज्ञानाभावसिद्धिः। ... प्राप्यकारितानिरासः) ... " ज्ञानपश्चकपार्थक्यसिद्धिः। ... ... १७ | शब्दस्याकाशगुणत्वमपास्तम् । ... *GAS GRACIAS PARA For Private Personal Use Only Jain Education ina ibrary.org

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340