Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीआव० मलयगि०
॥ ६०४ ॥
Jain Education
IC
विषयः
...
...
केवलज्ञानस्वरूपम् (गा. ७७ ) । प्रज्ञापनीयभाषणं द्रव्यश्रुतता च, (गा. ७८ ) । ( सिद्धानां १५ भेदाः ) ।
श्रुतेनाधिकारः, प्रदीपददृष्टान्तोऽनुयोगे, ( पीठिका ), (गा. ७९ ) । आवश्यक निक्षेपाः ( अगीतार्थासंविनस्य रत्नवणिजो ज्ञातौ, एकार्थिकानि श्रुतनिक्षेपाः, पधा सूत्राणि, स्कन्धनिक्षेपाः, अर्थाधिकाराः, उपक्र मादीनां भेदप्रभेदाः, ब्राह्मण्यादीनां दृष्टान्ताः गङ्गाप्रवाहदर्शिकथा, पूर्वानुपूर्व्याद्याः, प्रमाणागमलोकोत्तरादिभेदाः, अध्ययनादीनां निक्षेपाः, मध्यमङ्गलचर्चा | उपोद्घातमङ्गलम् (गा. ८० ) । द्रव्यभावतीर्थे, सुखावतारादिभेदाः । ... श्रीवीरनमस्कारः, (गा. ८१ ) ।
***
...
...
पत्राङ्गः
८२
८३
१००
गणधरतद्वंशवाचकवंशप्रवचनानां नमस्कारः, (गा. ८२ ) । निर्युक्तिकथनप्रतिज्ञा, (गा. ८३ ) । निर्युक्तिविषयाणि शास्त्राणि । ( ८४-८६ ) । गुरुपरम्परागता सामायिकनिर्युक्तिः, (गा. ८७) । ( द्रव्यपरम्परायां दृष्टान्तः ) | ... १०१ निर्युक्तत्वेऽप्यर्थानां विभाषणम्, (गा. ८८ ) । तपोनियमज्ञानवृक्षः कुसुमवृष्टिर्मन्थनं च (गा. ८९-९० ) । १०४ सूत्रकृतौ हेतवः, (गा. ९१ ) । अर्थभाषका अर्हन्तः सूत्रकृतो गणधराः, ( गा. ९२ ) । श्रुतचरणसारः ( गा. ९३ ) । ... ... १०६ अचरणस्य न मोक्षः, पोतदृष्टान्तः, सापेक्षे ज्ञानक्रिये । ९७ ( गा. ९४ - १०३ ) ।
९९
८६
विषयः
For Private & Personal Use Only
...
...
...
पत्राङ्कः
...
१०७
अनुक्र०
॥ ६०४॥
ainelibrary.org

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340