Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 301
________________ संवा असजयादी पक्षीमा दशसागते अनन्तमराह द्रनीहि क्षेत्रलोकं क्षेत्रमेव लोकः क्षेत्रलोकः तं, ऊर्ध्वादिविभागस्तु प्रतीतः, अनन्तं-अंतरहितमलोकाकाशस्यापरिमित-है। त्वात् , अत्र सूत्रेऽनुस्वारलोपः प्राकृतत्वादवसेयः, जिनदेशितं सर्वज्ञकथितं सम्यक् शोभनेन विधिना ॥ साम्प्रतं काल-12 लोकप्रतिपादनार्थमाह समयावलिअमुहुत्ता दिवसमहोरत्त पक्ख मासा य । संवच्छर जुग पलिआ सागर ओसप्पि परियहा ॥ २०॥ (भा.) | परमनिकृष्टः कालः समयः, असङ्ख्येयसमयात्मिका आवलिका, द्विघटिको मुहूर्तः, द्वादशादिमुहूर्तो दिवसः, त्रिंशन्मुहू-18 तॊऽहोरात्रः, पञ्चदश अहोरात्राणि पक्षः, द्वौ पक्षी मासः, द्वादश मासा संवत्सरः, पञ्चसंवत्सरं युगं, पल्योपमं उद्धारादिभेदात् त्रिविधं, पल्योपमानां दशकोटीकोव्यः सागरोपमं, दशसागरोपमकोटीकोटीपरिमाणा उत्सर्पिणी, एवमवसर्पिण्यपि द्रष्टव्या, परावतः पुद्गलपरावतः, स चानन्तोत्सर्पिण्यवसर्पिणीप्रमाणः, ते अनन्ता अतीतः कालः, अनन्ता एवानागतः। कालः॥ उक्तः काललोकः, काल एव लोकः काललोकः ॥ अधुना भवलोकमभिधित्सुराहनेरइयदेवमणुआ तिरिक्खजोणीगया य जे सत्ता । तम्मि भवे वदंता भवलोगं तं विआणाहि ॥२०१॥(भा.) | नैरयिकदेवमनुष्यास्तिर्यग्योनिगताश्च ये सत्त्वाः-प्राणिनस्तस्मिन् भवे वर्तमाना यदनुभावमनुभवन्ति तं भवलोकं जानीहि, भव एव लोको भवलोक इति व्युत्पत्तेः॥ साम्प्रतं भावलोकमुपदर्शयतिओदइए उवसमिए खइए अ तहा खओवसमिए ।परिणामि सन्निवाए छविहो भावलोगो य ॥२०२॥ (भा.) torturorrorte पाहि । Jain Educational For Private Personal use only A .jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340