Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीआव० क्षणतश्च वाच्यानि, तत्र सामान्यलक्षणमिदम्-'वृष उद्वहने' एष आगमिको धातुः, समग्रसंयमभारोद्धहनात् वृषभः, सर्व ऋषभदी. मलयगि एव भगवन्तो यथोक्तरूपा इति विशेषहेतुप्रतिपादनायाह
नां सामावृत्तौ सूत्रऊरूसु उस भलंछण उसभं सुमिणम्मि तेण उसभजिणो।
न्यविशेस्पर्शिका ला जेण भगवतो दोसुवि उरूसु उसभा उप्पराहुत्ता लंछणभूया, जेणं च मरुदेवाए भयवतीए चोदसण्हं महासुमिणाणं
पार्थः ॥५९९॥ पढम उसभो सुमिणे दिट्ठो तेण तस्स उसभत्ति नामं कयं, सेसतित्थयराणं मायरो पढमं गयं पासंति, तओ वसभो । अक्ष-18
रगमनिका त्वेवं-यतो भगवत ऊर्वोः वृषभावूर्ध्वमुखौ लाञ्छनं मरुदेवी च भगवती स्वप्ने प्रथमं ऋषभं दृष्टवती तेन भगतवान् ऋषभजिनः । साम्प्रतमजितः, तस्य सामान्येनाभिधाननिबन्धनमिदं-परीषहोपसर्गादिभिर्न जितः अजितः, सर्व एव |च भगवन्तो यथोक्तस्वरूपा इति विशेषनिबन्धनमभिधित्सुराह
अक्खेसु जेण अजिआ जणणी अजितो जिणो तम्हा ॥ १०९२॥ ___ अक्षेषु-अक्षविषयेषु येन कारणेन भगवतो जननी अजिता गर्भस्थे भगवत्यभूत् तस्मादजितो जिनः, अत्र वृद्धसम्प्रदायः-18 भयवतो अम्मापियरो जूयं रमंति, पढमं राया जिणियाइतो, जाहे भयवं आयातो ताहे देवी जिणाइ, नो राया, ततो अक्खेसु कुमारप्पभावा देवी अजियत्ति अजिओ नामं कयं ॥ तथा सम्भवन्ति-प्रकर्षेण भवंति चतुस्त्रिंशदतिशयगुणा यस्मिन् स सम्भवः, सर्व एव च भगवन्तो यथोक्तस्वरूपा इति विशेषनिबन्धनमभिधित्सुराह
KARRAORRECTOR
Jain Education de
For Private & Personel Use Only
Alinelibrary.org

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340