Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 302
________________ सका ॥ ५९३ ॥ Jain Education कर्म्मण उदयेन निर्वृत्तः औदयिकः, तथा उपशमेन, कर्म्मण इति गम्यते, निर्वृत्त औपशमिकः, क्षयेण निर्वृत्तः क्षायिकः; तथा उदितकर्माशस्य क्षयेण अनुदितस्योपशमेन निर्वृत्तः क्षायोपशमिकः, परिणाम एव पारिणामिकः, सन्निपातोद्वित्रिभावानां संयोगः, सन्निपाते भवः सान्निपातिकः, स च ओघतोऽनेक भेदोऽवसेयः, अविरुद्धास्तु पञ्चदश भेदाः, उक्तं च - "ओदइयखतोवसमे परिणामेक्केक गतिचउक्केवि । खयजोगेणवि चउरो तदभावे उवसमेणपि ॥ १ ॥ उवसमसेढी एको केवलिणोऽवि य तहेव सिद्धस्स । अविरुद्धसन्निवाइय भेदा एमेव पन्नरस ॥ २ ॥” एवमनेन प्रकारेण षड्विधः - षट्प्रकारो भावलोकः, भाव एव लोको भावलोकः ॥ तिवो रागो य दोसो य, उइन्नो जस्स जंतुणो । जाणाहि भावलोगं अनंतजिणदेसिअं सम्मं ॥ २०३ ॥ (भा.) तीत्रः - उत्कटो रागः - अभिष्वङ्गलक्षणो द्वेषः- अप्रीतिलक्षणो यस्य जन्तोः प्राणिन उदीर्णस्तं प्राणिनं तेन भावेन लोक्यत्वात् जानीहि भावलोकमनन्तजिनदेशितं एकवाक्यतया अनन्तजिनकथितं सम्यक् - अवैपरीत्येन ॥ सम्प्रति पर्यायलोको वक्तव्यः, तत्रौघतः पर्याया धर्मा उच्यन्ते, इह पुनर्नैगमनयदर्शनं मूढनयदर्शनं चाधिकृत्य पर्यायलोकमाह - दवगुणखित्तपज्जव भवाणुभावे अ भावपरिणामे । जाण चउद्दिहमेअं पज्जवलोअं समासेण ॥ २०४ ॥ (भा.) द्रव्यस्य गुणा-रूपादयः तथा क्षेत्रस्य पर्याया-अगुरुलघवः, भरतादिभेदा इत्यन्ये, भवस्य- नरकादेरनुभावाः - तीव्रतमदुःखादिरूपाः, तथो चोक्तम्- "अच्छिनिमीलियमेत्तं नत्थि सुहं दुक्खमेव पडिबद्धं । नरए नेरइयाणं अहोनिसं पञ्चमागाणं ॥ १ ॥ असुभा उबियणिज्जा सदरसा रूवगंधफासा य । नरए नेरइयाणं दुक्कयकम्मोवलित्ताणं ॥ २ ॥" इत्यादि, onal For Private & Personal Use Only भवभाव ॥ ५९३ ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340