Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 309
________________ भवति भावत्र क्षेत्रविषयक होइ भावे आ स्तो भहतीति वित्तम्मि जंमि खित्ते काले जो जम्मि होइ कालम्मिा दुविहो उहोइ भावे अपसत्थो तह पसत्थो अ॥१०८५॥ । यो यस्मिन् क्षेत्रे शुल्कादिरूपो विचित्रः करः स क्षेत्रे-क्षेत्रविषयः करः, तथा यो यस्मिन् काले भवति कुटिकादानादिरूपः करः स काले कालकरः, द्विविधश्च भवति भावे भावकरः, द्वैविध्यमेव दर्शयति-प्रशस्तः तथा अप्रशस्तश्च, तत्राप्रशस्तपरित्यागात् (प्रशस्तो भहतीति) प्रशस्तमेवाभिधित्सुराहकलहकरो डमरकरो असमाहिकरो अनिव्वुइकरो अ । एसो अ अप्पसत्थो एवमाई मुणेअबो॥१०८६॥ आह-उक्तप्रयोजनसद्भावात् तदुद्देशेऽप्ययमेवादावप्रशस्तः कस्मान्नोपन्यस्तः, उच्यते, इह मुमुक्षुणा प्रशस्त एव भाव आसेवनीयो, नेतर इति ख्यापनार्थमादौ प्रशस्त उक्त इत्यदोषः, तत्र कलहो-वाचिकं भण्डनं तत्करणशीलोपशस्तक्रोधाद्यौदयिकभाववशतः कलहकरः, कायवाडमनोभिर्विचित्रं ताडनं डमरं तत्करणशीलो डमरकरः, तथा समाधानं समाधिः-स्वास्थ्यं न समाधिरसमाधिः-अस्वास्थ्यनिबन्धना सा सा कायादिचेष्टा तत्करणशीलोऽसमाधिकरः, निर्वृत्तिः-सुखं ६ अनिवृत्तिः-पीडा तत्करणशीलोऽनिवृत्तिकरः, एष तुशब्दस्यावधारणार्थत्वादेष एव जात्यपेक्षया, न व्यक्त्यपेक्षया, एवमादिर्व्यत्यपेक्षया, अप्रशस्तो भावकरो ज्ञातव्यः ॥ सम्प्रति प्रशस्तं भावकरमभिधित्सुराहअत्थकरो हिअकरो कित्तिकरो गुणकरो जसकरो अ । अभयंकर निव्वुइकरो कुलगर.तित्थंकरंतकरो ॥१०८॥ इह अर्थो नाम विद्याऽपूर्व धनार्जनं शुभमर्थ इति ततः प्रशस्तविचित्रकर्मक्षयोपशमादिभावतस्तत्करणशीलोऽर्थकरः, एवं हितादिष्वपि भावनीयं, नवरं हितं-परिणामपथ्यं यत्किञ्चित्कुशलानुबन्धि, कीर्तिः-दानपुण्यफला गुणा-ज्ञानादयः AGRICKS MOCRACOCALSCRECORDECECAUS. यो, नेतर इति ख्यापनार्थमादायमेवादावप्रशस्तः कस्सी का अप्पसत्यो एवमा Jain Educatio n al For Private Personal Use Only l ainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340