Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्री आव ० मलयगि०
वृत्तौ सूत्रस्पर्शिका
॥५९६ ॥
Jain Educati
प्रवचनं भावतीर्थ, अथवा येन कारणेनेत्थंभूतेषु त्रिष्वर्थेषु नियुक्तमेतेन कारणेन प्रवचनं भावतस्त्रिस्थं, एष त्रिस्थलक्षणः | तीर्थशब्दापेक्षया अन्यः पर्यायः ॥ उक्तं तीर्थ, अधुना कर उच्यते
नामकरो ठवणकरो करो खित्त-काल- भावकरो । एसो खलु करगस्स उ निक्खेवो छविहो होइ ॥ १०८२ ॥ नामकरः स्थापनाकरः द्रव्यकरः 'क्षेत्रकालभावकरो' इति करशब्दः प्रत्येकमभिसम्बध्यते क्षेत्रकरः कालकरो भावकरश्च, एष खलु कर एव करकस्तस्य निक्षेपः षडिधो भवति ॥ तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यकरमभिधित्सुराह - गो-महिसु-हि-पसूणं छगलीणंपि अ करा मुणेअवा । तत्तो अ तणपलाले भुसकटुंगारकरमेव ॥ १०८३ ॥
सीउंबरजंघाए बलवद्दकरे घडे अ चम्मे य । चुल्लगकरे अ भणिए अट्टारसमा करुप्पत्ती ॥ १०८४ ॥ गोमहिषोष्ट्रपशूनां छगलीनामपि च करा ज्ञातव्याः, तत्र गोकरो गोयाचनं, यथा एतावतीषु विक्रीतास्वेका गौर्दातव्येति, यदिवा गोविक्रयस्य रूपकयाचनं गोकरः १ एवं महिषकर, २ उष्ट्रकरः ३ पशुकरः ४ छगली - उरभ्रा तत्करः इगलीकरः ५ ततस्तृणविषयः करः तृणकरः ६ पलालकरः ७ तथा बुसकरः ८ काष्ठकरः ९ अङ्गारकरः १० शीता - लाङ्गलपद्धतिस्तामाश्रित्य करो - भागो धान्ययाचनं शीताकरः ११९ उम्बरो - देहली तद्विषयः करो रूपकयाचनं उम्बरकरः १२, एषां जङ्घाकरः १३ बलीवईकरः १४ घटकरः १५ चर्मकरः १६ चुलगो-भोजनं तदेव करः चुलगकरः, स चायं ग्रामेषु पञ्चकुलादीनधिकृत्य प्रसिद्ध एव १७ अष्टादशा करस्योत्पत्तिः स्वकल्पना शिल्पिनिम्मिता, पूर्वोक्तसप्तदश करव्यतिरिक्तः स्वेच्छया कल्पितोऽष्टादशः करः, स त्वौत्पत्तिक इति प्रसिद्धः ॥ उक्तो द्रव्यकरः, सम्प्रति क्षेत्रकरादीनभिधित्सुराह
ational
For Private & Personal Use Only
तीर्थंकरयोर्निक्षेपः
।। ५९६ ॥
jainelibrary.org

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340