Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
एवं शेषभवानुभावा अपि वाच्याः, तथा भावस्य-जीवाजीवादिसम्बन्धिनः परिणामाः-तेन तेन अज्ञानात ज्ञानं नीला-IN लोहितमित्यादिप्रकारेण भवनानि भावपरिणामाः, एवमेनं चतुर्विधमोघतः पयोयलोकं समासेन सहेपेण जानीहि अवबुध्यस्व ॥ तत्र यदुक्तं द्रव्यगुणा इत्यादि तदुपदर्शनेन निगमयन्नाहवन्नरसगंधसंठाण-फासठाणगइवन्नभेए य। परिणामे य बहुविहे पज्जवलोगं विआणाहि (समासेणं)॥२०॥(भा.)
वर्णरसगन्धसंस्थानस्पर्शस्थानगतिवर्णभेदान् , चशब्दात् रसगन्धसंस्थानादिभेदांश्च, इयमत्र भावना-वर्णादयः सप्रभेदा ग्रहीतव्याः, तत्र वर्णस्य भेदाः कृष्णादयः पञ्च, रसस्यापि तिक्कादयः पञ्च, गन्धस्य सुरभीतररूपी द्वौ भेदी, संस्थान परिमण्डलादिभेदात् पञ्चधा, स्पर्शः कठिनादिभेदादष्टधा, स्थानमवगाहनालक्षणं, तद् आश्रयप्रदेशभेदादनेकधा, गतिधिास्पृशद्गतिरस्पृशद्गतिश्च, अथवा चशब्दः कृष्णादिवर्णादीनां स्वभेदापेक्षया एकगुणकृष्णाद्यनेकभेदोपसङ्ग्रहार्यः, अनेन |किल द्रव्यगुणा इत्येतद् व्याख्यातं, परिणामांश्च बहुविधानित्यनेन तु चरमद्वारम् , शेषद्वारद्वयं पुनः स्वयमेव भावनीयं, परिणामांश्च बहुबिधानिति जीवाजीवभावगोचरान् , किमित्यत आह- पर्यायलोकं जानीहि, पर्याय एव लोकः पर्यायलोक इति व्युत्पत्तेः॥ सम्प्रति लोकपर्यायशब्दान् निरूपयति
आलुक्कई पलुक्का लुक्कइ संलुक्कई य एगट्ठा। लोगो अहविहो खलु तेणेसो वुचई लोगो॥१०७०॥ आलोक्यते इत्यालोकः, प्रलोक्यते इति प्रलोकः, लोक्यते इति लोकः, संलोक्यते इति संल्लोकः, एते चत्वारोऽपि
पेक्षया एकगुण
SHASAISESSAASSSSSS
पुनः स्वयमवपर्याय
Jain Educa
t
ional
For Private Personal use only
(G
aw.jainelibrary.org

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340