Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
जीवित
निक्षेपाः
श्रीआवतद्यथा-पूर्वश्रुतप्रत्याख्यानमपूर्वश्रुतप्रत्याख्यानं च, तत्र पूर्वश्रुतप्रत्याख्यानं प्रत्याख्यानसंज्ञितं पूर्व, अपूर्वश्रुतप्रत्याख्यानं मलयगि० त्वातुरप्रत्याख्यानादि, तथा नोश्रुतप्रत्याख्यानं श्रुतप्रत्याख्यानादन्यत् , तच्च द्विधा 'मूले तह उत्तरगुणे य' मूल
गुणप्रत्याख्यानं उत्तरगुणप्रत्याख्यानं च, मूलगुणप्रत्याख्यानं द्विभेदं, तद्यथा-देशप्रत्याख्यानं सर्वप्रत्याख्यानं च, देशस्पर्शिका प्रत्याख्यानं श्रावकाणां, सर्वप्रत्याख्यानं संयतानां, सर्वप्रत्याख्यानेन चेहाधिकारः, सामायिकानन्तरं सर्व सावधं योगं
दूप्रत्याख्यामीत्युपादानात् , इह वृद्धसम्प्रदायः-पच्चक्खाणे उदाहरणं, रायधूयाए पच्चक्खायं वरिसं जाव मंसं न खइयवं, ॥५७९॥ IMपारणगे अणेगाणं जीवाणं घातो कतो, साह विहरंता आगया, मंसं न पडिग्गहियं, तीए भणियं-किं तुझं अजवि वरिसं
न पुजइ, साहहिं भणियं-जावजीवमम्हं मंसपञ्चक्खाणं, एत्थ धम्मकहा, सा संबुद्धा, पवइया, पुर्व दवपञ्चक्खाणं, पच्छा भावपच्चक्खाणं ॥ तदेवं व्याख्यातः प्रत्याख्यानमिति सूत्रावयवः, अधुना 'यावज्जीवयेति व्याख्यायते, तत्रादी
भावार्थमभिधित्सुराहमाजावदवधारणम्मि जीवणमवि पाणधारणे भणि। आ पाणधारणाओ पावनिवत्ती इहं अत्थो ॥ १०५५॥
यावदित्ययं शब्दोऽवधारणे वर्तते, जीवनमपि प्राणधारणे भणितं, "जीव प्राणधारण'इति वचनात्, ततो यावज्जीवया प्रत्याख्यामीति, कोऽर्थः?-आ प्राणधारणात्-प्राणधारणं यावत पापनिवृत्तिरिति, परतस्तु न विधिनोपि प्रतिषेधः, का विधावाशंसादोपप्रसङ्गात् , प्रतिषेधे तु सुरादिषूत्पन्नस्य भङ्गप्रसङ्गात, इह च जीवनं जीव इति क्रियाशब्दो, न जीवतीति |
जीवः-आत्मा पदार्थः, जीवनं च प्राणधारणं, जीवनं जीवितं चेत्येकार्थ, तत्र जीवितं दशधा, तथा चाह
॥५७९॥
Jain Education
For Private & Personel Use Only
w
.ainelibrary.org

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340