Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
HOSSEISTRASI SISUS
ख्यानं भावप्रत्याख्यानं च, तत्र नामप्रत्याख्यानं प्रत्याख्यानमित्यभिधानमुक्तं, यदिवा यस्य प्रत्याख्यानमिति नाम स नाम-18 नामवतोरभेदोपचात् नामप्रत्याख्यानं, स्थापनाप्रत्याख्यानम् आगारक्वनिक्खेवो इति, आकारोऽनिक्षेपश्च, अक्षग्रहणमन्येषामपि निराकाराणामुपलक्षणं, इयमत्र भावना-चित्रकम्मादी प्रत्याख्यानं कुर्वतो या स्थापना सा प्रत्याख्यानप्रत्याख्यानवतोरभेदोपचारात् स्थापनाप्रत्याख्यानं आकारवत् , अक्षवराटकादौ स्थापना निराकारं स्थापनाप्रत्याख्यानं ॥ सम्प्र- ति द्रव्यप्रत्याख्यानादिप्रतिपादनार्थमाहदवम्मि निण्हगाई निबिसयाई अहुति खित्तम्मि । भिक्खाईणमदाणे अइच्छ भावे पुणो दुविहं ॥१०५३॥
द्रव्ये द्रव्यविषयं प्रत्याख्यानं निवः, आदिशब्दात् द्रव्यस्य द्रव्ययोर्द्रव्याणां द्रव्यभूतस्य द्रव्यहेतोर्वा प्रत्याख्यानं, निविसयाई य होन्ति खित्तम्मि' निर्विषयादि भवति प्रत्याख्यानं क्षेत्रे, तत्र यो निर्विषय आदिष्टस्तस्य क्षेत्रप्रत्याख्यानं, आदिशब्दानगरादिप्रतिषिद्धपरिग्रहः, तथा भिक्षादीनां भिक्षणं भिक्षा-प्राभृतिका, आदिशब्दाद्वस्त्रादिपरिग्रहः, तेषामदाने अतिगच्छेति अदित्सेति वा वचनं, अतिगच्छप्रत्याख्यानमदित्साप्रत्याख्यानं वा, भावे भावविषयं पुनर्दिविधं प्रत्याख्यानं, भावप्रत्याख्यानमित्यत्र चैवं व्युत्पत्तिः, भावस्य-सावद्ययोगस्य प्रत्याख्यानं भावप्रत्याख्यानं, भावतो वाशुभात परिणामात् प्रत्याख्यानं भाव एव वा सावद्ययोगविरतिलक्षणः प्रत्याख्यानं भावप्रत्याख्यानं ॥सम्प्रति द्वैविध्यमेवोपदर्शयति
सुअ-नोसुअ सुअ दुविहं पुवमपुवं तु होइ नायवं । नोसुअपचक्खाणं मूले तह उत्तरगुणे य॥१०५४॥ द्विविधं भावप्रत्याख्यान-श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च, 'सुय दुविहंति श्रुतप्रत्याख्यानं द्विविधं भवति ज्ञातव्यं,
Jain Education
a
l
For Private Personal use only
elibrary.org
M

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340