Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 286
________________ श्रीभावविविधार्थो विशेषणार्थों वा विशब्दः उच्छब्दो भृशार्थे सृजामि-त्यजामि, विविधं विशेषेण वा भृशं त्यजामि अतीतसावद्य-1| व्युत्सर्गे मलयगि. योगमिति भावः, ननु करोमि भदन्त ! सामायिकमिति सावद्ययोगविनिवृत्तिरित्युच्यते, तस्य व्युत्सृजामीति शब्दप्रयोगे 8 प्रसन्नचेवृत्तौ सूत्र- वैपरीत्यमापद्यते, तन्न, यस्मात् मांसादिविरमणक्रियानन्तरं व्युत्सजामीति प्रयोगे तद्विपक्षत्यागो मांसभक्षणनिवृत्तिरभि- दन्द्रोदाहरणं स्पर्शिका धीयते, एवमिहापि सामायिकानन्तरं व्युत्सृजामीति प्रयोगे तद्विपक्षत्यागः सावद्ययोगनिवृत्तिरवगम्यते इति, स च व्युत्सर्गो नामादिभेदाच्चतुष्प्रकारः, तत्र नामस्थापने अनादृत्याह॥५८५॥ | दवविउस्सग्गे खलु पसन्नचंदो भवे उदाहरणं । पडियागयसंवेगो भावम्मिवि होइ सो चेव ॥१०६३॥ । द्रव्यव्युत्सों-गणोपधिशरीरान्नपानादिव्युत्सर्गः, अथवा द्रव्यव्युत्सर्गो नाम आर्तध्यानादिध्यायिनः कायोत्सर्गः, अत एवाह-द्रव्यव्युत्सर्गे खलु प्रसन्नचंद्रो राजर्षिर्भवत्युदाहरणं, भावव्युत्सर्गस्त्वज्ञानादिपरित्यागः, अथवा धर्मशुक्लध्यायिनः कायोत्सर्गः, तथा चाह-प्रत्यागतसंवेगो भावव्युत्सर्गेऽपि स एव-प्रसन्नचन्द्रो राजर्षिरुदाहरणमिति गाथाक्षरार्थः, भावार्थः कथानकादवसेयः, तच्चेदम्-पोयणपुरे नगरे पसन्नचंदो राया, तत्थ भयवं महावीरो समोसड्डो, ततो राया धम्मं सोऊण संजायसंवेगो पवइतो, गीयत्थो जाओ, अन्नया जिणकप्पं पडिवजिउकामो सत्तभावणाए अप्पाणं भावेति, तेणं कालेणं | तेणं समएणं रायगिहे मसाणपडिम पडिवन्नो, भयपि महावीरो तत्थेव रायगिहे समोसड्ढे, लोगो पवंदओ नीति, दुवे य| वाणियगा पोयणपुरातो तत्थेव आगया, तत्थेगो पसन्नचंदं पासिऊण भणइ-एस अम्हाण सामी रायसिरिं परिच्चइऊण तवसिरिं पडिवन्नो, अहो एयस्स धण्णया, विइओ भणइ-कत्तो एयस्स धन्नया ? जो य असंजायबलं पुत्तं रजे ठवेऊण Jain Education For Private & Personel Use Only C amelibrary.org

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340