Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चतुर्विंश
श्रीआव० मलयगि० वृत्तौ सूत्रस्पर्शिका
॥५८९॥
RECESSAGESAKARSACRIKARAN
शोधिः कर्मक्षय इत्यनतरं, इहापि चतुर्विशतिस्तवाध्ययने भगवदर्हद्गुणोत्कीर्चनरूपाया भक्तस्तत्त्वतोऽसावेव कर्मक्षयः प्रतिपाद्यते, तथा च वक्ष्यति-"भत्तीऍ जिणवराणं खिजंती पुबसंचिया कम्मा' इत्यादि, एवमनेन सम्बन्धेनायात- त्यादेनिस्यास्य चतुर्विंशतिस्तवाध्ययनस्य चत्वार्यनुयोगद्वाराणि प्रपञ्चतो वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे चतुर्विंशतिस्तवाध्य. यनमिति नाम, ततश्चतुर्विशतिस्तवाध्ययनशब्दाः प्ररूपणीयाः, तथाचाहचउवीसगत्थयस्स उ निक्खेवो होइ नामनिप्फन्नो। चउवीसगस्स छक्को थयस्स उ चउक्कओ होइ ॥ १०६८॥
चतुर्विंशतिस्तवस्य निक्षेपो नामनिष्पन्नो भवति, स चान्यस्याश्रुतत्वादयमेव यदुत चतुर्विंशतिस्तव इति, तुशब्दो वाक्यभेदोपदर्शनार्थः, वाक्यभेदश्च अध्ययनान्तरवक्तव्यताया उपक्षेपादिति, तत्र चतुर्विंशतिशब्दस्य निक्षेपः षड्विधः, स्तव-है शब्दस्य चतुर्विधः, तुशब्दस्यानुक्तसमुच्चयार्थत्वादध्ययनस्य च, एष गाथासमासार्थः। अवयवार्थ तु भाष्यकार एव | वक्ष्यति, तत्राद्यमवयवमधिकृत्य निक्षेपोपदर्शनार्थमाह| नामंठवणादविए खित्ते काले तहेव भावे य । चउवीसगस्स एसो निक्खेवो छविहो होइ ॥ १९२ ॥ (भा.) । 'नाम'ति नामचतुर्विंशतिः स्थापनाचतुर्विशतिर्द्रव्यचतुर्विंशतिः क्षेत्रचतुर्विंशतिः कालचतुर्विंशतिस्तथैव भावचतुर्विशतिः, चतुर्विंशतिशब्दस्य एषोऽनन्तरोदितो निक्षेपः षड्डिधो भवति । तत्र नामचतुर्विंशतिः जीवस्य अजीवस्य वा यस्य ६ चतुर्विशतिरिति नाम क्रियते, चतुर्विंशत्यक्षरावली वा, स्थापनाचतुर्विंशतिश्चतुर्विंशतेः केषांचित्स्थापना, द्रव्यचतुर्विंश| तिश्चतुर्विंशतिर्द्रव्याणि, सचित्ताचित्तमिश्रभेदभिन्नानि, तत्र सचित्तानि द्विपदचतुष्पदापदभेदभिन्नानि, अचित्तानि
जा॥५ct
M
hinelibrary.org
in duetan
For Private Personal Use Only

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340