Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
द्रव्यस्तवे कूपहप्टान्तः
हमित्यादि, सूत्रपातम्-"मुत्तं सुत्ताणगममीषां वेदितव्योहार
२००९) विषप्रयोग ॥१
श्रीआव० अत्रान्तरेऽध्ययनशब्दार्थों निरूपणीयः, स चानुयोगद्वारचिन्तायां न्यक्षेण निरूपित एवेति नेह प्रतन्यते । सम्पति सत्रामलयगि लापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे भवति, सूत्रं चानुगमे, स चानुगमो द्विधा-सूत्रानुगमो नियुक्त्यनुगमश्च, तत्र निर्युवृत्तौ सूत्र- त्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शकनियुक्त्यनुगमश्च, तत्र निक्षेपनियुक्त्यनुस्पर्शिका गमोऽनुगतो वक्ष्यते च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यां समवगन्तव्यः, तद्यथा-'उद्देसे निइसे य निग्गमे।
इत्यादि, 'किं कइविहं कस्स कहि'मित्यादि, सूत्रस्पर्शकनिक्षेपनियुक्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, स ॥५९॥
चावसरप्राप्त एव, युगपच्च सूत्रादयो व्रजति, तथा चोक्तम्-"सुत्तं सुत्ताणुगमो सुत्तालावयकतो अ निक्खेवो । सुत्तप्फासियनिजुत्ति नया य समगं तु वच्चंति (विशे.२८०९) विषयविभागः पुनरयममीषां वेदितव्यो-"होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो । सुत्तालावगनासो नामाइन्नासविणियोगं ॥१॥ सुत्तप्फासियनिजत्तिनियोगो सेसओ पयत्थादी।
पायं सो चिय नेगमनयाइमयगोयरो भणितो ॥२॥” (विशे. १००९-१०) अत्राक्षेपपरिहारा न्यक्षेण सामायिकाध्यसायने एव निरूपिता इति नेह वितन्यन्ते, तत्र सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम् , तच्चेदम्
लोगस्स उज्जोयगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं, चउवीसंपि केवली ॥१॥(सूत्रं) __ अस्य व्याख्या, तल्लक्षणं चेदं-"संहिता च पदं चैव, पदार्थः पदविग्रहः। चालना प्रत्यवस्थानं, व्याख्या सूत्रस्य षडिधा ॥१॥” तत्रास्खलितपदोच्चारणं संहिता, सा च प्रतीता, अधुना पदानि-लोकस्य उद्योतकरान् धर्मतीर्थकरान जिनान् अर्हतः कीर्तयिष्यामि चतुर्विंशतिमपि केवलिन इति । अधुना पदार्थः-लोक्यते-प्रमाणेन दृश्यते इति लोकः,
XORA RASMISSISSAAR
०) अनावरणीयम्,
१(मख्या सूत्रस्य
सूत्र)
॥५९१॥
रामि चतुर्विंशतिमपि लाच प्रतीता, अधुना पद: । चालना प्रत्यवस्थानं,
Jain Education
For Private
Personel Use Only
ainelibrary.org

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340