Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 290
________________ ज्ञानकियानयो श्रीआव० मलयगि वृत्तौ सूत्रस्पर्शिका ॥५८७॥ य उपदेशो ज्ञानप्राधान्यख्यापनपरः स नयो नाम, ज्ञाननय इत्यर्थः, अयं च चतुर्विधे सम्यक्त्वादिसामायिके सम्यक्त्वसामायिकं श्रुतसामायिकं चेच्छति, अस्य ज्ञानात्मकत्वात् , देशविरतिसामायिकं सर्वविरतिसामायिकं तु नेच्छति, तयोस्तत्कायत्वात् , गुणभूते वेच्छति, उक्तो ज्ञाननयः, सम्प्रति क्रियानयावसरः, तदर्शनं चेदं-क्रियैव ऐहिकामुष्मिकफलप्राप्तिकारणं प्रधान, युक्तियुक्तत्वात् , तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह-'नायंमि गिण्हियन्वे' इत्यादि, अस्य क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्याग्रहीतव्ये चैव अर्थे ऐहिकामुष्मिकफलप्राप्त्यर्थिना यतितव्यमेव, न यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिरुपलभ्यते, तथा चोक्तमन्यैरपि-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥१॥” तथाऽऽमुष्मिकफलप्राप्त्यार्थिनापि क्रियैव कर्तव्या, तथा च भगवद्वचनमप्येवमेव व्यवस्थितं, यत उक्तम्-"चेइयकुलगणसंघे आयरियाणं च पवयण सुए य । सबेसुवि तेण कयं तवसंजममुज्जमंतेणं ॥१॥" इतश्चैतदेवमङ्गीकरणीयं, यस्मात्तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चागमः-सुबहुंपि सुयमहीयं किं काहिइ चरणविप्पहीणस्स ? । अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥१॥" दृशिक्रियाविकलत्वात् तस्येत्यभिप्रायः, एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तं, चारित्रं क्रियेत्यनर्थान्तरं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भगवतः समुत्पन्न केवलज्ञानस्यापि न तावत् मुक्त्यवाप्तिः सम्भवति यावदखिलकर्मेन्धनानलभूता पञ्चहस्वाक्षरोगिरणकालमात्रावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्यते, ततः क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितं, 'इइ जो उवदेसो सो ॥५८७॥ Jain Education For Private & Personel Use Only Milinelibrary.org

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340