Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 252
________________ श्रीआव. INक्षितो, नतु द्रव्यश्रुतं, तस्य तत्त्वतः श्रुतसामायिकेऽनवतारात्, नोश्रुतकरणे-नोश्रुतकरणमधिकृत्य 'गुणझुंजणे यत्ति है। नोश्रुतकमलयगि० गुणकरणे योजनाकरणे ते यथासंभवं भवति, अधिकरणमिति गम्यते, तत्र यथासंभवमिति गुणकरणे चारित्रसामायि- रणं कृतावृत्तौ सूत्र- कस्यावतारः, तपःसंयमगुणात्मकत्वाच्चारित्रस्य, योजनाकरणे च मनोयोजनायां वाग्योजनायां च सत्यासत्यामृषारूपे कृतादिस्पर्शिका INद्वये श्रुतसामायिकचारित्रसामायिकयोरप्यवतारः, काययोजनायामपि औदारिककाययोगे भङ्गिक श्रुतसामायिकस्याप्यव- विचार: तारः, समितिगुप्तिपरिपालने चारित्रसामायिकस्येति ॥ सम्प्रति सामायिककरणमेवाव्युत्पन्नविनेयवर्गव्युत्पादनार्थ सप्तभिर-| ॥५६८॥ हनुयोगद्वारैः कृतादिभिर्निरूपयति कयाकयं १ केण कयं २ केसु अ दबेसु कीरई वावि३। काहे व कारओ ४ नयओ ५ करणं कइविहं ६ (च) कहं ७॥ १०४० ॥ सामायिकस्य करणमिति क्रियां श्रुत्वा चोदक आक्षिपति-एतत् सामायिकं अस्याः क्रियायाः प्राक् किं कृतं सत् क्रियते ? आहोस्विदकृतं ? किंचातः ?, उभयथाऽपि दोषः, तथाहि-कृतपक्षे सद्भावादेव करणानुपपत्तिः, अकृतपक्षेऽपि तवांध्येयादेरिव करणायोगः, पूर्वमेकान्तेनासत्त्वात् , अत्र निर्वचनं कृताकृतं, कृतं चाकृतं च कृताकृतं, अत्र नयमतभेदेन ॥५६८॥ भावना कर्त्तव्या १, तथा केन कृतमिति वक्तव्यं २, तथा केषु द्रव्येषु इष्टादिषु क्रियते ३, तथा कदा च कारकोऽस्या है भवतीति वाच्यं ४, तथा 'नयओ'त्ति आलोचनादिनयेन वक्तव्यं ५, तथा करणं 'कतिविहं' कतिभेदमिति वाच्यं ६, तथा ARROCROSS HEROCR SAGAR Jain Education intona For Private Personal Use Only wriwgrainelorary.org

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340