Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 253
________________ **SHAGASRASAA MAWAS कथं-केन प्रकारेण सामायिक लभ्यते इति वक्तव्यमिति गाथासङ्ग्रेपार्थः । अवयवार्थ तु भाष्यकार एव वक्ष्यति, तत्राद्यद्वारप्रतिपादनार्थमाहउप्पन्नाणुप्पन्नं कयाकयं इत्थ जह नमुक्कारे । केणंति अत्थओ तं जिणेहिं सुत्तं गणहरेहिं ॥ १७५ ॥ (भा.) कृताकृतं नाम उत्पन्नानुत्पन्नमभिधीयते, सर्वमेव च वस्तूत्पन्नानुत्पन्नं क्रियते, वस्तुनो द्रव्यपर्यायोभयरूपत्वात् , अत्र नैगमादिनयैर्भावना कार्या, तथा चाह-अत्र यथा नमस्कारे नयभावना कृता तथैव कर्तव्येति गम्यते, सा पुनर्नमस्कारानुसारेण स्वयं भावनीया। द्वारम् । अधुना द्वितीयद्वारमधिकृत्याह-केनेति केन कृतमित्यत्र निर्वचनं-'अर्थतः' अर्थ-18 मङ्गीकृत्य तत् सामायिकं जिनवरैः, सूत्रं त्वङ्गीकृत्य गणधरैः कृतं, व्यवहारनयमतमेतत् , निश्चयनयमतं तु व्यक्त्यपेक्षया टू यो यत्स्वामी तत्तेनैव, व्यक्त्यपेक्षश्चेह तीर्थकरगणधरयोरुपन्यासः प्रधानव्यक्तित्वाद्, अन्यथा पुनरुक्तदोषप्रसङ्गः ॥ तथा चात्रोक्तं भाष्यकारेण-"ननु निग्गमे गयं चिय केण कयं तंति का पुणो पच्छा ? । भन्नइ स बज्झकत्ता इहंतरंगो विसेसोऽयं ॥१॥” (विशे. ३३८३ ) बाह्यकर्ता सामान्येन अन्तरङ्गस्तु व्यक्त्यपेक्षयेति भावना । साम्प्रतं केषु द्रव्येषु क्रियत इत्येतद्विवृण्वन्नाह तं केसु कीरई ? तत्थ नेगमो भणइ इट्टदवेसुं । सेसाण सबदसु पज्जवेसुंन सबेसु ।। १७६ ॥ (भा.).. । 'तत्' सामायिकं 'केषु' द्रव्येषु स्थितस्य सतः क्रियते-निर्वर्त्यते इति प्रश्नः, अत्र नयविभागेन निर्वचनं, तत्र नेगमो | भणति-नैगमनयो भाषते, इष्टद्रव्येषु मनोज्ञपरिणामकारणत्वात् मनोज्ञेष्वेव शयनासनादिषु द्रव्येषु, तथा च तेषा-17 मङ्गीकृत्य तत् तनव, व्यक्त्यम निगमे गयं चियमान्यन अन्तरङ्गर For Private Jan Education library.org Personal Use Only

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340