Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सामादीन्येकार्षिकानि
श्रीआवा मैत्री साम, साम्न आयो-लाभः सामायः स एव सामायिक, अथवा सम्यक्शब्दार्थः समशब्दः, सम्यगयनं-वर्त्तनं समयः, मलयगि० अथवा सम्यगायो-लाभः समायः, यदिवा समस्य भावः साम्यं, तस्यायः साम्यायः, सर्वत्र स्वार्थिक इकण् प्रत्ययः, पृषोदवृत्तौ सूत्र- रादित्वादिष्टरूपनिष्पत्तिः, अथवा अन्यथा निरुक्तविधिः, तमुपदर्शयतिस्पर्शिका
सामं समं च सम्म इगमिति सामाइ अस्स एगट्ठा । नाम ठवणादविए भावम्मि य तस्स निक्खेवो ॥ १०४३ ॥ ॥५७४॥ ___इह सामायिकशब्दः पदद्वयनिष्पन्नः, तत्र आद्यं पदं त्रिधा, तद्यथा-सामं समं च सम्यक्, इकमिति द्वितीयं पदं, तच्च
देशीपदं क्वापि प्रवेशार्थे प्रवर्तते, अत्र पदयोजनां स्वयमेवाग्रे वक्ष्यति, तथा सामायिकस्य एकार्थिकानि वक्तव्यानि । सम्प्रति सामादिशब्दानां निक्षेपप्रदर्शनायाह-'नामे' त्यादि, तेषां सामप्रभृतीनां शब्दानां निक्षेपः कर्त्तव्यः, तद्यथा-'नामस्थापने द्रव्ये भावे च' इयमत्र भावना-चतुर्विधं साम, तद्यथा-नामसाम स्थापनासाम द्रव्यसाम भावसाम च, एवं समसम्यक्पदयोरपि भावनीयं ॥ तत्र नामस्थापने प्रतीते, द्रव्यसामग्रभृतीन प्रतिपादयति
महुरपरिणाम सामं समं तुला सम्म खीरखंडजुई। दोरे हारस्स चिई इगमेयाई तु दबंमि ॥ १०४४ ॥ 'ज्ञशरीरभन्यशरीरव्यतिरिक्तं द्रव्यसाम मधुरपरिणाम शर्करादिद्रव्यं, द्रव्यसमं सद्भूतालोचनया तुलाद्रव्यं, द्रव्यसम्यक् क्षीरखंडयुतिः-क्षीरखण्डयोजनं, इकमपि चतुर्द्धा, तद्यथा-नामेकं स्थापनेकं द्रव्येकं भावेकं च, तत्र नामस्थापने प्रतीते, द्रव्येकं दोरे इति सूत्रदवरके मौक्तिकान्यधिकृत्य भाविपर्यायापेक्षया हारस्य-मुक्ताफलकलापस्य चिति:-चयनं
storantortort
न
॥५७४॥
Jain Education
For Private & Personel Use Only
hinelibrary.org

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340