Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीआव० मलयगि०
वृत्तौ सूत्रस्पर्शिका
॥५७६ ॥
Jain Education In
200
गुणग्रहण एव तस्यापि गृहीतत्वात्, किंतु जात्यन्तरात्मकमन्यत्वानन्यत्वं घटते, आत्मैव कारकः आत्मैव सामायिकं आत्मैव करणमिति प्रसिद्धिः - प्रत्यवस्थानं ॥ संप्रति परिणामपक्षे सत्यप्येकत्वेऽप्यनेकत्वेऽपि चाविरोधेन कर्तृकर्म्मकरणव्यवस्था घटते इति दर्शयन्नाह -
एगत्ते जह मुट्ठि करेइ अत्यंतरे घडाईणि । दवत्थंतरभावे गुणस्स किं केण सम्बद्धं ? ॥ १०४९ ॥ एकत्वे-कर्तृकरणानामभेदे दृष्टः कर्तृकरणभावो, यथा मुष्टिं करोति, अत्र हि देवदत्तः कर्त्ता, तस्य हस्तः कर्म, तस्यैव प्रयत्नविशेषः करणमिति । तथाऽर्थान्तरे-कर्तृकरणानां भेदे दृष्टः कर्तृकर्मकरणभावो, यथा घटादीनि करोति, अत्र हि कुलालः कर्ता घटादिकं कर्म्म दण्डादिकं करणमिति, इह सामायिकमात्मनो गुणो वर्त्तते स च गुणिनः कथञ्चिदेव भिन्नः, अत्रैव विपक्षे बाधामुपदर्शयति-द्रव्यात् सकाशाद् गुणिन इत्यर्थः, एकान्तेनैवार्थान्तरभावे-भेदे सति गुणस्य किं केन सम्बद्धं १, न किञ्चित् केनचित्सम्बद्धमिति भावः तथा च सति ज्ञानादीनामपि गुणत्वात् तेषामपि चात्मादिगुणिभ्य एकान्तभिन्नत्वात् संवेदनाभावतः सर्वव्यवस्थानुपपत्तिः, एवमेकान्तेनानर्थान्तरभावेऽपि दोषा अभ्यूह्या इति, गुणगुणिनोरर्थान्तरत्वात् सर्वं सुस्थमिति । तदेवमुक्ते कण्ठतश्चालनाप्रत्यवस्थाने, सम्प्रति 'सर्वं सावधं योग' मित्यत्र यः सर्वशब्दस्तन्निरूपणायाह
नामंठवणादविए आएसे निरवसेसए चेव । तह सबधत्तसवं च भावसवं च सत्तमयं ॥ १०५० ॥ स्त्रियते इति सर्वः, तस्य सप्तधा निक्षेपस्तद्यथा - नाम सर्वं स्थापनासर्व द्रव्यसर्व आदेशसर्वं निरवशेषसर्वं सर्वधत्तसर्वं
For Private & Personal Use Only
कृतादी चालनात्यवस्थाने
॥५७६॥
helibrary.org

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340