Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 258
________________ श्रीआव मलयगि. वृत्तौ सूत्रस्पर्शिका आलोचनाभिव्या. हारी ॥५७१॥ SSLESPAROSH ROSHASHAAG (विशे. ३४०७) तेष्वपि दिनेषु प्रशस्तेषु मुहूतेषु दीयते, न अप्रशस्तेषु, तथा ऋक्षेषु च मृगशिरःप्रभृतिषु ग्रन्थान्तरामि-1 हितेषु, नतु प्रतिषिद्धेषु, उक्तं च-"मिगसिर अद्दा पुस्सो तिण्णि पुवा य मूलमस्सेसा । हत्थो चित्ता य तहा दस वुड्डिकराई नाणस्स ॥१॥” (विशे. ३४०८) तथा-संझागयं रविगयं, विड्डेरं सग्गहं विलम्ब च । राहुहयं गहभिन्नं च वजए सत्त नक्खत्ते ॥२॥ (विशे. ३४०९) सन्ध्यागतं नाम यत्र नक्षत्रे सूर्योऽनन्तरं स्थास्यति तत्सन्ध्यागतं, अपरे पुनराहुःयत्र रविस्तिष्ठति तस्माच्चतुर्दशं पञ्चदशं वा नक्षत्रं सन्ध्यागतमिति, रविगतं यत्र रविस्तिष्ठति, पूर्वद्वारिकेषु नक्षत्रेषु पूर्वदिशा गंतव्येऽपरया दिशा गच्छतो विड्वेरं, सग्रहं च-ग्रहाधिष्ठितं विलम्बि-यत् सूर्येण परिभुज्य मुक्तं राहुहतं-यत्र ग्रहणमभूत् ग्रहभिन्नं-ग्रहविदारितं, तथा प्रियधादिगुणसम्पत्सु सतीषु तत् सामायिकं भवति दातव्यं, उक्तं च-"पियधम्मो दढधम्मो संविग्गोऽवज्जभीरु असढो अ । खंतो दंतो गुत्तो थिरवय जिइंदिओ उजू ॥१॥” (विशे. ३४१०) विनीतस्याप्येते गुणा अन्वेष्टव्याः इति गाथार्थः ॥ अधुना चरमं द्वारं व्याचिख्यासुराहअभिवाहारो कालिअसुअस्स सुत्तत्थतदुभएणंति । दवगुणपज्जवेहि अ दिट्ठीवायम्मि बोद्धबो ॥ १८२॥ (भा.) । 'अभिव्याहरणं' शिष्याचार्ययोर्वचनप्रतिवचने अभिव्याहारः, स च 'कालिकश्रुते' आचारादौ 'सुत्तत्थतदुभएणति सूत्रतोऽर्थतः तदुभयतश्च, इयमत्र भावना-शिष्येण इच्छाकारेणेदमङ्गाधुद्दिशतेत्युक्ते सति इच्छापुरःसरमाचार्यवचनं-अहमस्य साधोरिदमङ्गमध्ययनमुद्देशं वा उद्दिशामि, वाचयामीत्यर्थः, आप्तोपदेशपारम्पर्यख्यापनार्थ क्षमाश्रमणानां हस्तेन, न | स्वोत्प्रेक्षया, सूत्रतोऽर्थतस्तदुभयतोऽस्मिन् कालिकश्रुते अ(त)थोत्कालिके, दृष्टिवादे कथमित्यत आह-द्रव्यगुणपर्यायैश्च RRCREARRESTERRORK in Education International For Private & Personel Use Only S ainelibrary.org

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340