Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मचन्द्रप्रभेत्यादिमहावीरवमा यतो विस्तरतोऽनेकविधा व साधुत्वमतिलय र
श्रीआव- दुविह' इति, यद्ययं सङ्केपः स्यात् ततस्तस्मिन् सति द्विविध एव नमस्कारो भवेत् , सिद्धसाधुभ्यामिति, परिनिवृत्ताहदादीनां सिद्धश्यकमल- सिद्धशब्देन ग्रहणात् संसारिणां च साधुशब्देन, तथा च न ते संसारिणः सर्व एव साधुत्वमतिलय वर्तन्ते, तदभावे सौख्यं यगिरीय- शेषगुणानामसम्भवादिति, अथायं विस्तरस्तदप्यचारु, यतो विस्तरतोऽनेकविधः प्राप्नोति, तथा च ऋषभाजितसम्भवाभिवृत्तौ नम- नन्दनसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभेत्यादिमहावीरवर्द्धमानस्वामिपर्यन्तेभ्यः चतुर्विशतयेऽऽर्हद्भ्यः, तथा सिद्धेभ्यो विस्तरेस्कारे राणानन्तरसिद्धेभ्यः परस्परसिद्धेभ्यः, अनन्तरसिद्धेभ्योऽपि तीर्थकरसिद्धेभ्योऽतीर्थकरसिद्धेभ्य इत्यादि, परम्परसिद्धेभ्योऽपि
प्रथमसमयसिद्धेभ्यो द्वितीयसमयसिद्धेभ्यो यावदनन्तसमयसिद्धेभ्यः, तथा तीर्थलिंगचारित्रप्रत्येकबुद्धादिविशेषणविशिष्टेभ्यः ॥५५२॥
तीर्थकरसिद्धेभ्यः अतीर्थकरसिद्धेभ्यः तीर्थसिद्धेभ्य इत्येवमनन्तशो विस्तरतः, यतश्चैवमतः पक्षद्वयमप्यङ्गीकृत्य पञ्चविधः-पञ्चप्रकारो न युज्यते नमस्कार इति, गतमाक्षेपद्वारम् । अधुना प्रसिद्धिद्वारमुच्यते, तत्र यत्तावदुक्तं 'न सङ्केपत' इति तदयुक्तं, स पात्मकत्वात् , ननु स कारणवशात् कृतार्थाकृतार्थपरिग्रहेण सिद्धसाधुमात्र एवोकः, सत्यमुक्तः, अयुक्तस्त्वसौ, कारणान्तरस्यापि भावात् , तथोक्तमेवानन्तरवस्तुद्वारे, अथवा वक्ष्यामः-'हेउ निमित्त' मित्यादिना, सति च द्वैविध्ये सकलगुणनमस्कारासभवात् एकपक्षस्य व्यभिचारित्वात् , तथा चाह
अरिहंताई नियमा साहू साहू य तेसु भइयवा । तम्हा पंचविहो खलु हेउनिमित्तं हवइ सिद्धो॥१०२०॥ ६॥५५॥ ___ अहंदादयो नियमात् साधवः, साधुगुणानामपि तत्र सम्भवात्, साधवस्तु तेषु-अहंदादिषु भक्तव्याः-विकल्पनीयाः, यतस्ते साधवो न सर्वेऽहंदादयः, किन्तु ?, केचिदर्हन्त एव केचित् केवलिनः केचिदाचार्याः सम्यक्सूत्रार्थविदः केचि-15
RASTOSSSSSSSSSS
मेवानन्तरवस्तुतार्थाकृतार्थपरिग्रह मसिद्रिद्वारमुच्या
Jain Education
For Private & Personel Use Only
Collinelibrary.org

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340