Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 238
________________ श्रीआव० मलयगि० वृत्तौ सूत्रस्पर्शिका ॥५६१ ॥ Jain Education Int स विन्नओ ॥ २ ॥ कथं पुनः सर्वपरिशाटस्य सर्वपरिशाटस्यान्तरपरिमाणं जघन्यं परिपूर्ण क्षुल्लकभवग्रहणं ?, उच्यतेइहानन्तरातीतभवचरमसमये कश्चिदौदारिकशरीरी सर्वपरिशाटं कृत्वा वनस्पतिष्वागत्य सर्वजघन्य क्षुल्लकभवग्रहणायुष्कमनुपालय पर्यन्ते सर्वपरिशाटं करोति ततः परिपूर्ण क्षुल्लकभवग्रहणमन्तरं भवति, इहानन्तरातीतभवचरमसमये सर्वपरि - शारविवक्षा व्यवहारनय मतापेक्षया, क्षुल्लकभवग्रहणमनुपालय पर्यन्ते परभवप्रथमसमये सर्वपरिशाटो निश्चयनयमतापेक्षया, ततो न कश्चिद्दोषः, अन्यथा क्षुल्लकभवग्रहणप्रथम समयस्य पूर्वभवशादेनाविरुद्धत्वात् समयहीनं क्षुल्लकभवग्रहणं जघन्यं परिशाटान्तरं स्यात्, तथा सर्वबन्धस्य सर्वसङ्घातरूप उकृत्ष्टोऽन्तरकालः पूर्वकोटी तथा समयः, तथा उदधिश्व - सागरोपमाणि च त्रयस्त्रिंशत्, तथाहि - कश्चित् पूर्वभवादविग्रहेण मनुष्यभवे समागत्य प्रथमसमये सङ्घातं कृत्वा पूर्वकोटिप्रमाणायुष्कं परिपाल्यानुत्तरसुरेषूत्पन्नः, तत्र त्रयस्त्रिंशत्सागरोपमाणि उत्कृष्टमायुष्कमनुभूय ततश्युत्वा समयद्वयं विग्रहे विधाय तृतीये | समये औदारिकशरीरस्य सङ्घातं करोति, इह विग्रहप्रसक्तसमयद्वयमध्यादेकः प्राक्तनपूर्वकोढ्यां प्रक्षिप्यते, तत्र त्रयस्त्रिंशत्सागरोपमाणि समयाधिकपूर्वकोट्यधिकान्युत्कृष्टमादारिकशरीरसङ्घातान्तरं लभ्यते इति, तथा चोक्तम्- “उक्को तेत्तीसं समयाहिय पुबको डिसहियाई । सो सागरोवमाई अविग्गहेणेव संघायं ॥ १ ॥ काऊण पुवकोडिं धरिडं सुरजेट्ठमाउयं तत्तो । भोत्तृण इहं तइए समये संघातयंतस्स ||२||” सर्वपरिशाटस्य उत्कृष्टोऽन्तरकाल एष एव समयहीनः, किमुक्तं भवति ? - परिपूर्णानि त्रयस्त्रिंशत्सागरोपमाणि सम्पूर्णा च पूर्वकोटी, तथाहि - कश्चित् संयतमनुष्यः स्वभवचरमसमये औदारिकपूर्वपरिशाटं कृत्वाऽनुत्तरेषु त्रयस्त्रिंशत्सागरोपमाण्यतिवाह्य पुनर्मनुष्येष्वौदारिकसर्वसङ्घातं कृत्वा पूर्वकोट्यन्ते परभवप्रथमसमये For Private & Personal Use Only संघातादिकरणान ॥५६१॥ elibrary.org

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340