Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६
गणपाठः ॥
भुण्ड । भूत । श्रवण । वदान्य | अध्यापक । ब्राह्मण क्षत्रिय । पटु । पण्डित । कुशल | चपल । निपुण । कृपण । इतिश्रेण्यादयः ॥ कृत । मित । मत । भूत 1 उक्त | समाज्ञात | समाम्नात । समाख्यात । सम्भावित । अवधारित । निगकृत । अवकम्पित । उपकृत । उपाकृत | आकृतिगणोऽयम् । इति कृतादयः ||
१२- वा०] कृतापकृतादीनामुपसंख्यानम् ( १ ) ।। २ । १।६० ॥ कृतापकृतम् । भुक्तविशुक्तम् । पतिविपतिम् । गतप्रत्यागतम् । यातानुयातम् । क्रयाक्रयिका | पुटापुटिका | फलाफलिका | मानोन्मानिका । इति कृतापकृतादयः ॥
1
१३- वा०-ममानाधिकरणाधिकारे शाकपार्थिबादीनामुपसंख्यानमुत्तरपदलोपश्च ( २ ) २ । १ । ६६ ॥
शाकभोजी पार्थिवः । शाकपार्थिवः । कुतपसौश्रुतः । श्रजातौल्वलिः | यष्टिमौद्गन्यः । इत्यादि ॥
१४ - मयूरव्यंसकादयश्च ॥ अ० २ । १ । ७२ ।।
मयूरव्यंसकादयः समुदायाः कृतसमासाः समानाधिकरणतत्पुरुषसंज्ञका निपात्यन्ते चकारां निश्चयार्थः । परममयूरव्यंसकइति समासान्तरं न भवति
मयूरव्यंसकः । छात्रव्यंसकः ( ३ ) | काम्बोजमुण्डः । यवनमुण्डः । ( ४ ) इन्दसि | स्नेह्य | पादेगृहा । लाङ्गूले गृह्य । पुनर्दीय || ( ५ ) एहीड दयोs
( १ ) अन बिशिष्टक्तान्तेनापि समासा यथास्यादिति वार्तिकम् । कृतंचा कृतं च कृतापकृतं । वार्त्तिको परि तत्सूत्रमंख्या सर्वत्र धरिष्यते । यप्योपरि महाभाष्ये वार्त्तिकमस्ति ॥
( २ ) शाकपार्थिवादिषु समानाधिकरणतत्पुरुषः समासो यथा स्यात् । पूर्वसमास यदुतरपदं तस्य च लोपः । यथा दृष्टं विज्ञेयम् ॥
( ३ ) मयूर इव व्यंसको धूर्तो मयूरव्यंसकः । छात्र इव व्यंसकः । कम्पोज इव मुण्डः । इत्युपमानसगासापवादोऽयं समासः ।।
( ४ ) अतोऽमे चत्वारः शब्दाश्छन्दसि वदविषये निपात्यन्ते ||
( ५ ) त्वं यस्येान्नं स्तुतिं वा - एहि प्राप्नुहि तत् एहडिम् । एवमेहि यदादिषु यथा प्रयोगमर्थानुकूलः समासो ज्ञेयः ॥
For Private and Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69