Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गणपाठः ॥ १६ हरीतकी । कोशातकी । शमी । करीरी । पृथिवी । क्रोष्ट्री | मातामह (१) । पितामह । इति गौरादयः ॥ ३८- बह्रादिभ्यश्च ॥ अ० ।। ४ । १ । ४५ ॥ बह्वादिप्रातिपदिकेभ्यः स्त्रियां वा ङीष् प्रत्ययो भवति । बह्वी । बहुः । बहु । पद्धति । अङ्कति । अञ्चति । अंहति । वहति । शकदि ॥ शक्तिः शस्त्रे || शारि । वारि । गति । श्रहि । कपि । मुनि | यष्टि ॥ इतः प्राण्यङ्गात् ।। कृदिकारादक्तिनः ॥ सर्वतोऽक्तिन्नर्थादित्येके ( २ ) ॥ चण्ड | अराल । कमल । कुषाण । विकट | विशाल । विशंकट । भरुज | ध्वज || चन्द्रभागान्नद्याम् || चन्द्रभागी | कल्याण | उदार । पुराण । अहर् ॥ इति बह्वादयः ॥ ३६ - न क्रोडादि बह्वचः ॥ अ० ।। ४ । १ । ५६ ।। -02 क्रीडाद्यन्ताद् बह्वनन्ताश्च प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो न भवति । स्वाङ्गादिति प्राप्तः प्रतिषिध्यते । शोभनक्रोडा । शोभनखरा । पृथुजघना | क्रो । खुर । बाल । शफ । गुद । घोण । नख । मुख । भग । गल | प्राकृतिगणोऽयम् । इति क्रोडादयः ॥ - शार्ङ्गरवाद्यत्रो ङीन् ॥ अ० ॥ ४ । १ । ७३ ॥ शार्ङ्गरवादिभ्योऽन्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीन् प्रत्ययो भवति | शार्ङ्गरवी । वैदी । जातिग्रहणमत्रानुवर्त्तते तेन जातिलक्षणो ङीपनेन बाध्यते न पुंस्मेगलक्षणः । Acharya Shri Kailassagarsuri Gyanmandir शार्ङ्गरव । कापट | गौगुलव । ब्राह्मण । गौतम । कामण्डलेय । ब्राह्मकृतेय । श्रनिचेय । आनिधेय । श्रशोकेय । वात्स्यायन । माञ्जायन । केकसेय । काव्य । शैव्य । एहि । पर्य्येहि । आश्मरथ्य । औदपान । अराल । चण्डाल । ( १ ) अत्र डामहच् प्रत्ययस्य षित्वादेव ङीषि सिद्धे पुनः पाठेन पिल्लक्षणस्य ङीषोऽनित्यत्वं ज्ञाप्यते तेन दंष्ट्रा, इति सिद्धं भवति । पृथिवीशब्दे औणादिकः षिवन् प्रत्ययस्य षित्वान् ङीषि सिद्धे उणादीनामन्युत्पन्नत्वज्ञापनार्थः पाठः ॥ ( २ ) इकारान्तात् प्राण्यङ्गवाचकान् ङीषू भवति । श्रङ्गुली । इकारान्तात् कृदन्तात् स्त्रियां दीं। कृषि ] भूमी । वापी | केषांचिन्मते क्तिन्नधिकारस्थादिकारान्तमात्रादेव ङीष् न भवति । तदा कृषिः । वापिः । इत्येव ॥ ३ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69