Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ma
गणपाठः ॥
शण्डामौ । तृष्णावख्त्री । बम्बाविश्ववयसौ । मर्मत्युः इति वनस्पत्यादयः ।।
१६६---संज्ञायामनाचितादीनाम् ॥ अ० ॥ ६ । १ । १४६ ॥
संज्ञायां विषये गतिकारकोपपदात्परंतान्तमुत्तरपदमन्तोदात्तं भवति । आचितादीन् वर्जयित्वा संभूतः । धनुषखाता । अनाचितादीनामिति किम् ।।
आचितम् । पय्याचितम् । प्रास्थापितम्। परिगृहीतम् । निरुक्तम् । प्रतिपन्नम्। पश्लिष्टम् । उतहतम् । उपस्थितम् । संहिताऽगवि ।। इत्याचितादयः ।।
१७०-प्रवृद्धादीनां च ॥ अ० ॥६।२ । १४७ ॥ प्रवृद्धादिशब्दानां क्तान्तमुत्तरपदमन्तोदात्तं भवति । प्रद्धंयानम् ।
प्रद्धापलः । प्रयुक्ताः सक्तवः। आकर्षेऽवहितः । अवहितो भागपु । खवारूढः । कविशस्तः । प्राकृतिगणत्वात् पुनरुत्स्यूतं वासोदेयम् । पुनर्निष्कृतो रथः । इति ।
१७१-निरुदकादीनि च ॥ अ० ॥ ६ । २ । १८४॥ निरुदकादीनि च शब्दरूपाण्यन्तोदात्तानि निपात्यन्ते ।
निरुदकम्। निरुलपम् । निरुपलम् । निर्मशकम् । निर्मक्षिकम् । निष्कालकः । निष्कालिकः । निष्पेपः । दुस्तरीपः । निस्तरीपः । निस्तरीकः । निरजिनम् । उदीजनम् । उपाजिनम् ॥ परेईस्तपादकेशकः । परिहस्तः। परिपादः। परिकेशः ।। परिकर्षः । प्राकृतिगणोऽयम् ।। इति निरुदकादयः।
१७२-प्रतरंश्वादयस्तत्पुरुषे ॥ १० ॥ ६ । २ । १६३ ।। तत्पुरुषसमासे प्रतेरुत्तरा अश्वादयोऽन्तोदात्ता भवन्ति । प्रतिगतोंशुः प्रत्यंशुः । अंशु । जन । राजन् । उष्ट्र । रोटक । अजिर । आर्द्रा । श्रवण । कृतिका । अर्द्ध । पुर ॥ इत्यंश्वादयः॥
१७३-उपाद् द्यजजिनमगौरादयः ॥ १० ॥ ६॥ २॥ १६४ ॥
उपादुत्तरं यच्छब्दरूपमजिनं च तत्पुरुषसमासे गोरादिवर्जितमन्तोदात्तं भवति। उपगतोदेवमुपदेवः । उपसोमः । उपाजिनम् । अगौरादय इति किम् । उपगौरः।
गौर । नैष । तैल । लेट । लोट । जिह्वा । कृष्णा । कन्या । गुड़ । कल्प । पाद । इति गौरादयः ।।
१७४ स्त्रियाः पुंवद्भाषितपुंस्कानूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु । अ० ॥ ६ । ३ । ३४ ॥ .
-
-
For Private and Personal Use Only

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69