Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 62
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः ॥ दाक्षिघोषः । दाक्षिकटः । दाक्षिपल्बलः । दाक्षिवल्लभः । दाक्षिहदः । दाक्षिबदरी । दातिपिङ्गल । दाक्षिपिशङ्गः । दाक्षिशालः । दाक्षिरक्षः । दाक्षिशिल्पी । दाक्ष्यश्वत्थः । कुन्दतृणम् । दाक्षिशाल्मली । आश्रयमुनिः । शाल्मलिमुनिः दाक्षिसा । दाक्षि फूटः । इति घोषादयः ॥ १६३-प्रस्थेऽवृद्धमकर्यादीनाम् ॥ अ० ॥ ६ । २ । ८७ ।। प्रस्थ उत्तरपदे कादिरहितमद्धं पूर्वपदमायुदात्तं भवति । इन्द्रप्रस्थः । कुएडप्रस्थः । अवृद्धमिति किम् । दाक्षिप्रस्थः । अकादीनामिति किम् । कर्कीप्रस्थः । कर्की । मघी । मकरी । कर्कन्धू । शमी । करीर । कटुक । कुरल । कवल । वरद ॥ इति० १६४-मालादीनां च । अ० ॥ ६ । २ । ८८॥ प्रस्थ उत्तरपदे मालादग आउदात्ता भवन्ति । मालाप्रस्थः। शालाप्रस्थः । माला । शाला । शोणा । द्राक्षा। क्षौमा।क्षामा। काञ्ची। एक । काम। इति० १६५ -क्रत्वादयश्च ।। अ० ॥ ६ । २ । ११८॥ सोरुत्तरपदस्थाः क्रत्वादयो बहुव्रीहौ समासे आधुदात्ता भवन्ति । मुऋतुः । ऋतु । दृशीक । प्रतीक । प्रयुर्ति । हव्य । भग । इति क्रत्वादयः ॥ १६६-श्रादिश्चिहणादीनाम् ॥ १० ॥ ६ । २ । १२५ ॥ कन्थान्ते नपुंसकं तत्पुरुषे चिहणादिपूर्वपदानामादिरुदात्तोभवति । चिह णमन्यम् । चिहण । मडर । मडुर । वैतुल । पटक । वैडालिकर्णः । वैतालिकणिः । कुक्कुट चित्कण । चिकण ।। इति चिहणादयः ।। १६७-चूर्णादीन्यप्राणिषष्ठयाः ॥ १० ॥ ६ । २। १३४ ॥ तत्पुरुषसमासेऽप्राणिवाचिनः षष्ठयन्तात्पराणि चूणोदन्यूित्तरपदानि प्राद्युदात्तानि भवन्ति । मुद्गस्य चूर्ण मुद्गचूर्णम् ।। चूर्ण । करिप । करिव । शाकिन । शाकट । द्राक्षा । तूस्त । कुन्दम् । दलप । चमसी । चकन । चकन । चौल । इति चूर्णादीनि । १६८-उभे वनस्पत्यादिषु युगपत् ॥ अ॥ ६ । २ । १४० वनस्पत्यादिपु समासेभे पूर्वोत्तरपदे युगपत्प्रकृतिस्वरे भवतः । वनस्पतिः । वृहस्पतिः । शचीपतिः । तनूनपात । नराशंसः । शुनःशेपः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69