Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
५१
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ||
१५४ - पादस्य लोपोऽहस्त्यादिभ्यः ॥ श्र० ।। ५ । ४ । १३८ ॥ हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपो बहुव्रीहौ । व्याघ्रपादाविव पादावस्य स व्याघ्रपात् । अहस्त्यादिभ्य इति किम् । हस्तिपादः ॥ हस्तिन् । कटोल | गण्डोल । गण्डोलक । महिला । दासी । गणिका । कुसूल | इति० ॥
१५५ - कुम्भपदीषु च ।। अ० ।। ५ । ४ । १३९ ॥ कुम्भपदमभूतयः कृतपादसमासान्तलोपः समुदायाबहुव्रीहौ समासे निपात्यन्ते । कुम्भपदी । शतपदी । अष्टापदी | जालपदी । एकपदी । मालापदी । मुनिपदी । गोधापदी । गोपदी । कलशीपदी । घृतपदी । दासीपदी । निष्पदी |
पदी | कुपदी | कृष्णपढ़ी | द्रोणपदी । द्रुपदी | शकृत्पदी | सूपपदी । पपदी |पदी | स्तनपदी | स्थूलपदी । सूत्रपदी | कलहंसपदी | द्विपदी | विषुपदी । सुपदी। सूकरपदी । सूचीपदी । इति कुम्भपदीप्रभृतयः ॥
१५६ - उरः प्रभृतिभ्यः कन् ॥ ० ॥ ५ । ४ । १५१ ।।
उरः प्रभृत्यन्ताद्बहुव्रीहेः समासान्तः कप् प्रत्ययो भवति । व्यूढमुरोऽस्य स व्यूढोरस्कः प्रियसर्पिष्कः ॥
उरस् । सर्पिस् । उपानहू । पुमान् । अनड्वान् । नौः । पयः । लक्ष्मीः । दधि । मधु । शालिः | अर्थान्नञः अनर्थकः । इत्युरःप्रभृतयः ॥
१५७ - उञ्छादीनाञ्च ॥ अ० ।। ६ । १ । १६० ।। उञ्चादीनां शब्दानामन्त उदात्तः स्वरो भवतिः ।
उञ्छ | म्लेच्छ । जञ्ज । जल्प । जप । व्यध । वध || युगकालाविशेषे रथाद्युपकरणे च !! गरो दृष्येऽवन्तः ॥ वेगवेद चेष्टबन्धाः करणे ॥ स्तुयद्रुवश्छन्दसि । परिष्टुत् | संयुत् | परिद्भुत् || वर्त्तानिः स्तोत्रे || श्वभ्रंदरः ॥ साम्वतापौ भावगर्हायाम् || उत्तमशश्वत्तमौ सर्वत्र || भतमन्थभोगदेहाः ॥ इत्युञ्छादयः ॥
१५८ - वृषादीनाञ्च ॥ अ० ।। ६ । १ । २०३ ॥ वृषादीनामादिरुदात्तो भवति ।
वृषः । जनः । ज्वरः । ग्रहः । हयः । गयः । नयः । तयः । पयः । वेदः । अंशः । दवः । सूदः । गुहा ॥ शमरणौ संज्ञायां संमतौ भावकर्मणोः ॥ मंत्रः । शान्तिः । कामः । यामः | आरा । धारा । कारा । वहः । कल्पः । पादः ॥ श्र कृतिगणोऽयम् | अविहितलक्षणमायुदात्तत्वं नृपादिपु द्रष्टव्यम् ॥ इति नृपादयः ॥
For Private and Personal Use Only

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69