Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८७८/929
अथ वेदाङप्रकाशः।
C005065
तत्रत्यः।
RENT
चतुर्दशो भागः गापाठः।
पाणिनिमुनिप्रणीतायामष्टाध्याय्याम्
एकादशो भागः। श्रीमत् स्वामिद्यानन्दसरस्वतीकृतव्याख्यासहितः। पठनपाठनव्यवस्थायां चतुर्दशं पुस्तकम् । वैदिक यन्त्रालय अजमेर
में मुद्रित हुआ।
ICHEAPERCENGEORGAAGenomen
मन्जलजलजनक
इस पुस्तक के छापने का अधिकार किसी को नहीं है।
क्योंकि
इस की रजिस्टरी कराई गई है। तीसरी बार" १०००] संवत् १९६६ [वि० मूल्य ।।)
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ गणाना सूचीपत्रम् ॥
-
:
गणाः
गणाः
उञ्छादयः अक्षयूनादयः
उत्करादयः अङ्गुल्यादयः
उत्सादयः अजादयः ...... .... १४ १५ उत्संगादयः अजिरादयः
उद्गात्रादयः अध्यात्मादयः ....
उपकादयः अनुप्रवचनादयः....
उरःप्रभृतयः । अनुशतिकादयः .... अपूपादयः ... अर्चादयः
। १ | ऊर्यादयः .... अर्शश्रादयः
... ४७ अरीहणादयः
ऋगयनादयः .... अश्मादयः .... ...२८ १ ऋश्यादयः .... अश्वादयः ___.... .... २० अंश्वादयः ....
२० ऐषुकार्यादयः ... अश्वादयः अश्वपत्यादयः ... श्रा
कच्छादयः आकर्षादयः ... ....
कडारादयः आचितादयः ...... ...
करवादयः माहिताग्न्यादय:.... ....
कव्यादयः
कथादयः . .... उक्थादयः .... ... २५ २० कादयः ....
क
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गणाः
वर्णादयः
कर्णादयः
कल्याण्यादयः
कंबोजादयः
कस्कादयः
क्रत्वादयः
क्रमादयः
कार्त्तकौजपादयः
⠀⠀⠀⠀
कुलालादयः
सुभूनादयः
कृतापकृतादयः
कृशाश्वादयः
कोटरादयः
कोडादयः
कौडचादयः
...
खडिकादयः
ove
...
काशादयः
काश्यादयः
काष्ठादयः
किशरादयः
किंशुल कादयः
कुजादयः कुम्भपदप्रभृतयः
कुमुदादयः
कुमुदादयः
कुर्वादयः .
...
www
...
:::::
47.
गणानां सूचीपत्रम् ॥
www.kobatirth.org
पृ० पं०
२१ ह
४४ १४
२२ ४
२३ | १९
५६
22
२६
५ गवादयः
५३ | १५
२६ | १ गहादयः
५२ ४ गुडादयः
२७ २१ | गृष्टचादयः
गोपवनादयः
३१
५५ १६
गोषदादयः
३८ ४
गौरादयः
५५ ह
गौरादयः
१८ | १६
५१
८
6 ू
20
४
गम्यादयः
गर्गादयः
घोषादयः
२२ | २० चतुर्वर्णादयः
३५ ६
२७ / १७
५६ | २२
६
गणाः
U
गवाश्वप्रभृतयः
२७
५ ५
छत्रादयः
१६ | १३ |छेदादयः
१७ ६
म
चादयः
चिहणादयः
चूर्णादयः
तक्षादयः
२४ १५ तारकादयः
For Private and Personal Use Only
घ
च
त
...
Acharya Shri Kailassagarsuri Gyanmandir
....
::
200
****
पृ०
१३ २४
a w
१९
३२
३८
२२
१२
४५
१५
५४
५३
पं०
३८
४०
30 m x a
२३
४
११
२५
१०
१०
२५
४२
२०
२
१२ ५३ | १६
५३ २४
१०
१३
३४ २१
४४ २०
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणानां सूचीपत्रम् ॥
--
गणाः
गणाः
१० पं० ... ३६ १
तालादयः तिककितवादयः... तिकादयः तिष्ठद्गुप्रभृतयः तुन्दादयः तणादयः तौल्वल्यादयः ....
दण्डादयः दधिपमंमादयः.... दामन्यादयः .... दासीभारादय: ... द्वारादयः दिगादयः द्विदण्ड्यादयः .... दृढादयः देवपथादयः ....
पक्षादयः
गदिन्नादयः प्रकृत्यादयः प्रज्ञादयः प्रतिजनादयः परिमुखादय: पादयः पश्वोदयः पलद्यादयः पलाशादयः लक्षादय: प्रवृद्धादयः पात्रेसम्मितादयः .... पामादयः पाशादयः प्रादयः पिच्छादयः प्रियादयः पील्वादयः पुरोहितादयः पुष्करादयः पृथ्वादयः प्रेक्षादयः पैलादयः
धूमादयः
...
.... ....
.... ....
नडादयः नडादयः नद्यादयः न्यङ्कादयः निरुदकादयः निष्कादयः
१८ | बलादयः
...
....
२८
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणानां सूचीपत्रम् ॥
-
.... ...
गणाः
पृ० पं0 गणाः बलादयः .... ....४८ ७
यौधेयादयः ... ब्राह्मणादयः .... ... ४२ ४
४ | यौधेयादयः ... विदादयः बिल्वादयः ....३५/ १२
रजतादयः ब्रीह्यादयः
रसादयः राजदन्तादयः
9 » Www
भ
राजन्यादयः
रवत्यादयः
भादयः भस्त्रादयः भिक्षादयः भिदादयः भीमादयः मृशादयः भौरिक्यादयः
लोमादयः ... लोहितादयः ... ...
व
वनस्पत्यादयः
वरणादयः
वराहादयः मध्वादयः ...२४ १४ वंशादयः मनोज्ञादयः
वसंतादयः मयूरव्यंसकादयः
१६ वहादयः महिष्यादयः ... ... |३७ २४ व्याघ्रादयः मालादयः
वाकिनादयः
वाहादयः यवादयः ... ... ५६ विनयादयः यस्कादयः
विमुक्तादयः याजकादय:
व्युष्टादयः यावादयः
वृषादयः युक्तरोह्यादयः ...
वेतनादयः युवादयः
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणानां सूचीपत्रम् ॥ गणाः | पृ० पं०] गणाः पृ० पं०
संधिवेलादयः .... शशिडकादयः ....
संपदादयः ..... शर्करादयः .... .... ४८|२२| सर्वादयः .... शरादयः
सवनादयः शरादयः
| १८ | स्वरादयः ... शाकपार्थिवादयः....
स्वस्रादयः शाख दयः
साक्षात्प्रभूतयः शाङ्गरवादयः ...
स्वागतादयः शिवादयः ....
सिध्मादयः शुण्डिकादयः
१३ | सिंध्वादय, शुभ्रादयः
| सुखादयः श्रेण्यादयः ....
सुतंगमादयः शौण्डादयः ....
सुवास्त्वादय: शौनकादयः ....
सुषामादयः स
स्थूलादयः संकलादयः .... .... २६/११ संकाशादयः .... सख्यादयः .... .... २८ ४ | हरीतक्यादयः ... ... | ३६ १७ संतापादयः ..., ....४१ १ हस्त्यादयः .... ... | ५१ ४
..
__....
2
Ia
& 1
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भूमिका |
Rs.22
स्थान महाराणाजी का उदयपुर
मिति माघ शुक्ला १० सं० १६३९
इस पुस्तक का नाम गणपाठ इसलिये है कि एकत्र मिला के बहुत २ शब्दों का समुदाय पठित है । यह पुस्तक पाणिनि मुनि जी का बन या है इस के काकर अष्टाध्यायी के सूत्र हैं यद्यपि काशिकादि पुस्तकों में तत्तत् सूत्र पर गणपाठ भी छप गया है तथापि बीच २ सूत्रों के दूर होने से गण भी दूर २ हैं इससे कण्ठस्थ करना विचारना वा तुष्टत्ति करना कठिन होता था इसलिये उस २ गणकार्य सूत्र को सार्थक लिख कर एक दो उदाहरण देके जहां २ एक ऐसा ( : ) चिन्ह बना के लिखा है वहां २ से गणपाठ का आरम्भ समझना चाहिये और जिस २ शब्द की विशेष व्याख्या अपेक्षित थी उस २ पर एक आदि अङ्क लिख और रेखा देकर नीचे विवरण (जिस को नोट कहते हैं ) लिखा है उस को भी यथायोग्य समझ लेना चाहिये इन के अर्थ अष्टाध्यायी निरुक्त faar और उणादिकोष तथा प्रकृति प्रत्ययादि की कहा से समझ लेना योग्य है । यद्यपि भ्वादि और उणादि भी एक २ सूत्र पर गरण हैं तो भी उन के बड़े और विलक्षण ( १ ) होने से पृथक् श्रीपाणिनि मुनिजी ने लिख हैं और सूत्र के समान वार्त्तिक गए हैं उनको भी वार्त्तिक के आगे लिख दिया है जो साधारणता से व्याकरण के बोध युक्त हैं वे भी इन का रूप और अर्थ पढ़ पढ़ा सकते हैं | अलमतिविस्तरेण विपश्चिद्वरशिरोमणिषु ॥
Acharya Shri Kailassagarsuri Gyanmandir
दयानन्द सरस्वती
( १ भ्वादि धातु अनुबन्ध सहित और उणादि में प्रकृतिपत्ययसाधुत्व पूर्वक लेख है और सर्वादि में सिद्ध शब्दों का पाठ अनुक्रम से है इसीलिये उन दोनों ग से यह और इससे वे पृथक् २ रक्खे हैं ।
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ओ३म् ॥
अथ गणपाठः।
-सर्यादीनि मर्वनामानि ॥ श्रः ।।१।२७ ॥ मादीनि प्रादिपदिकानि सर्वनाममंज्ञानि भवन्ति । सर्वे । सर्वस्मै । सर्वेषां नामानि सर्वनामानीति समासेनान्वर्थसंज्ञा विज्ञानात् सर्वो नाम कश्चिन् मनुष्यवि. शेषस्तस्मै सर्वाय दहीति सर्वनामसंज्ञा न भवति । अत एव विशेषणवाचकानि सर्यादीनि प्रादिपदिकानि विज्ञेयानि ।
सवे । विश्व । उभ । उभय । इतर । डतम । इतर । अन्य । अन्यतर । त्व। त्वत् । नेम । सम ( १ ) सिम (२) पूर्वएगवा दक्षिणोत्त पिराधराणि व्यवस्थायामसंज्ञायाम् ॥ स्वमज्ञातिधनाख्यायाम् ।। अन्तरम्बहियोगोपसंव्यानयोः । त्यम् । तत् । यद् । एतम् । इदम् । अदस् । एक । द्वि । युष्मद् । अस्मद् । भवतु । किम् । इति सादिगणः ।।
२ - स्वरादिनिपातमव्ययम् ॥ अ० १।१ । ३७ ॥
स्वरादयश्च निपाताचषां समाहारः स्वरादिनिपातमव्ययसंझं भवति । निपाताश्चादयो वक्ष्यन्ते ।
स्वर । अन्तर् । पातर् । एते अन्तोदात्ताः ।। पुनर । आधुदानः ॥ सनुतर चैस् । नीचेस् । शनैस् । ऋधक् । पारात् । ऋते । युगपत् । पृथक् । अन्तोदाताः ॥ यस् । श्वस् । दिवा रात्री सायम् । चिरम् । मनाक् । ईषत् । जोषम् तूष्णीम् । बहिस् । प्राविम् अवस् । अधस् । सयया । निकषा । स्वयम् मृषा। नक्तम् ।न।हतो। भद्धा। इद्धा। सामि । यस् प्रभृतयाऽप्यन्तोदात्ता. ।। वत् (३)
११ ) सूत्रान्तरे समान गिति निर्देशात्सर्वपर्यायस्यैव समशब्दस्य सर्वनामसंज्ञप्यत तेन तुल्गवाचकस्य न भवति ॥
(२ ) इमानि त्रीणि सत्राण्यष्टाध्याय्यामपि पठ्यन्ते । तत्र जसि विभाषा सर्वनामसंज्ञा । अत्र तु सामान्येन ॥
। ३ , वदिति तदन्तस्य वतिप्रत्ययान्तस्य ग्रहणम् । बामणवत् । क्षत्रियवत् । स्थानिवत् । इत्यादि ।
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः।
-
सन् । सनात् । सनत् । तिरस् । एत माधुदात्ताः ॥ अन्तरा । अयमन्तोदात्तः । अन्तरेण । ज्योक् । कम् । शम् । सना । सहमा विना । नान।। स्वस्ति. । स्वधा । भलम् । वषट् । अन्यत् । अस्ति । उपांशु । क्षमा । विहायसा। दोषा। मुधा । मिथ्या।। १ । क्तवातोसुन्कसुनः । कृन्मकारान्तः सन्ध्यक्षरान्तोऽव्ययीभावश्च ।। पुरा। मिथो । मिथस् । प्रवाहुकम् । भाय्यदलम् । अभीक्षणम् । साकम् । सार्द्धम् । समम् । नमस् । हिरुक् . ( २ । तसिलादयः पापाशपः । शस्मभृतयः प्राक् समासान्तेभ्यः । मान्तः । कृत्वर्थः । तसि । श्रा च्यालो । प्रतान् । प्रशान् । इति स्वगदिर्गणः ।।
३-चादयोऽसत्य ॥ १।४ । ५७ ॥
अद्रव्यवाचकाश्च दयो निपानसंज्ञा भवन्ति । असतत्व इनि किम। पश वै रुषः । अत्र पशुशब्दस्य द्रव्यवाचकत्वादव्ययमंज्ञा न भवति । न च । वा । ह । अह । एव । एवम् । नूनम् । शश्वत् : युगपत् मुपत्। कूपत् । कुवित् नत् । चत् । चरण । कचि । यत्र । नह । हन्त । माकम् । नकिम् । माङ् । नञ् । यावत् । तावत् । त्वा । त्व द्वै । रे । श्रीषद् । वौषट् । स्वाहा । वषद् । स्वधा । ओम् । किल तथ । अथ सु । स्म । अमि । अ। इ। उ ऋ । ल ! ए। ए श्री। भी ।अम् । तक् । उञ् । उकब् । वलायाम् । मात्रायाम् । यथा । यत् । यम् । तत् । किम् । पुग। अद्धा । धिक् । हाहा । ।। है । प्याट् । पाट् । थाट् । महो । उताहा । हा । तुम् । तथाहि । खलु ।
आम् । आहो । अथो । ननु । मन्ये । मिथ्या । असि । ब्रूहि । दु । नु इति । इव । वत् । चन । बन । इह । शम् । कम् । अनुकम् । नहिकम् । हिकम् । सुकम् । त्यम् । ऋतम् । वाकिर । नतिर पाड् । अ। मा । ना । ना । वाकिरादयः । प्रतिषेधे । उत । दह । श्रद्धा । इद्धा । मुधा । नाचेत् । नचेत् । नहि । जातु । कथम् । कुतः । कुत्र । अव । अनु । हाहौ। हैहा। ईहा । आहोस्वित । छम्बद । खम् । दिष्ट्या । पशु । वट । सह । आनुषक् । अङ्ग । फट् । ताजा । अये ।
(१) क्वादीनामष्टाध्याच्या सूत्रपाठं ग्रहणमन्ति । तेषामवात्र स्वादिषु परिगणनं कृतम् । न. कश्च द्विशेषः ।। (२) तद्धितश्चाऽमवविभक्ति रीति सूत्रेण येषामव्ययमंज्ञा तषमिव तद्वितप्रत्ययानामत्र विस्पष्टार्थ परिगणनम् ॥
-
-
-
-
-
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥
श्रर । चटु । बाट । कुम् । खम् । घुम् । हुम् । प्रारम् । शीम् । सम् । वै त्वे । दुवै । न्वै । तुंचे । अध अधम् । स्मि । अच्छ अदल् । दह । हेहे । हैहै । नौ ।म। श्रास । शम् । शुकम् । शम् । वत्र । वात् । डिकम् हिनुक । वशम् । शिकम् । श्वकम । सनुकम् । नुकम् । अन्त । द्या। मुक् । भाजक् । अले । वट । वात् । किम् । उपसविक्तिस्वरप्रतिरूपकाश्च निपाताः ( १ ) इति चादिगणः ॥
४--प्रादयः ॥ अ० १।४।५८ ॥
असन्त्ववाचकाः प्रादयो निपातसंज्ञा भवन्ति । परामशति पगजयते इत्यादि। असत्त्व इति किम् । पगजयति सेना । अत्रीपसगमंशयाऽऽत्मनेपदं मा भूत् ।
प्रोपरा । अप। म्म् । अनु । अव । निम् । निर् । दुम् । दुर् वि । प्राङ् । नि । प्राधि । अपि । अति । सु । उत् । अभि । प्रति । परि । उप । इति प्रादयः।
५--ऊर्यादिच्चिडाचश्च ॥ अ० १। ४ । ६१॥
ऊयोदयः शब्दाश्च्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञा भवन्ति । चि। शुक्ली कृत्य । शुक्ल कृतम् । डाच् । पटापटाकृत्य । पटपटाकृतम् । ऊरीकृत्य । शुक्लीप रोति । पटपटाकरांति । ऊरीकरोति । इत्यादि । ___ऊरी । उररी । पापी । ताली । पाताली । वताली । धूमी ।शकला। संशकला। ध्वंसकला । भ्रंशकला ॥ शकलादयो हिंमायाम् ।। गुलगुधा पीड़ार्थे । सतःसहार्थे । फलू. फली, चिक्ली. अाक्ली । इति विकारे । पालोष्टी । कराली। के वाली । शेबाली । वली । मस्मसा । मसमसा एते हिंसायाम् । वषट् । वौषट् श्रौषट् । स्वाहा । स्वधा । बन्धा । प्रादुस् । श्रत् । अावित् । इत्यूर्यादयः ।।
६- साक्षात्प्रभृतीनि च ॥ अ० १।४ । ७४ ॥ __साक्षादादीनि प्रादिपदिकानि कृञ्योग विभाषा गतिसंज्ञानि भवन्ति । श्रमाज्ञान् स नाकत्वा । साक्षात्कृत्य । साक्षात्कृत्वा । इत्यादि । . साक्षात् । मिथ्या।चिन्ता। भद्रा। लोचना। विभाषा। सम्पत्का। आस्था । अमा। श्रद्धा । जर्या । प्राजरहा। बीजयों वीजरुहा । संसर्या । अर्थे। लवणम् । उष्णम् ।
( १ ) उपसर्गप्रतिरूपकाः । अवदत्तम् । विदत्तम् । प्रदत्तम् । अत्राच उपसर्गादिति तत्त्वं न भवति : विभक्ति । प्रतिरूपक । चिरेण । चिरात् ।चिराय । इत्यादयः स्वरप्रतिरूपकाः-- म । इ । उ ऋ । ए । ओ । इत्येवमादयः ॥
-
-
-
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ।।
तिम् । उदकम् । आर्द्रम् | ( १ ) अग्नी । वशे । विकम्पने । विहसने । प्रहस ने । प्रतपने । प्रादुस् नमस | विस् इति साक्ष त्प्रभृतयः ||
७- तिष्ठद्गुमभृतीनि च ॥ श्र० २ । १ । १७॥
तिष्ठद्वादयः समुदायाः कृतसमासा अव्ययीभावसंज्ञका विभाषया निपात्यन्ते तिष्ठन्ति गावो यस्मिन् काले दोहनाय स तिष्ठद्गु कालविशेषः । खले यवादीनी प्रथमान्तानि विभक्तयन्तरण नैव संबध्यन्ते । अन्यपदार्थे च काले वर्त्तन्ते |
1
तिष्ठद्गु | वहद्गु | आयतीगवम् । खलेयवम् । खलेवुसम् । नूनयवम् । लूयमानयत्रम् । पूतयत्रम् । पूयमानयवम् । संहृतयत्रम् । संहियमाणय वम् । संहृतबुसम् । संह्रियमारणबुसम् । एते कालशब्दाः || समभूमि । समपदाति । सुषमम् | विषमम् । निष्षमम् दुष्षमम् । अपरममम् । श्रायतीसमम् । प्राह्णम् । प्ररथम् । प्रमृगम् । प्रदक्षियम् । अपरदक्षिणम् । सम्प्रति । असम्प्रति । पापसमम् । पुण्यसमम् । इच् कर्मव्यतिहारे । २ ) ॥ इति तिष्ठद्गुप्रभृतयः
८- सप्तमी शौण्डैः ॥ अ० २ । १ । ४० ॥
शौण्डैरिति बहुवचनादेव गणनिर्देशः । सप्तम्यन्तं सुबन्तं शौण्डादिभिः सह विभाषा समस्यते सप्तमीतरूपश्च स समासां भवति । अक्षेषु धृत्तऽक्षधूर्त्तः । अक्षतिः । इत्यादि ।
शौण्ड | धूर्त्त । कितव । व्याड । प्रवणि । संवीत | अन्तर । अधिप । प fusa | कुशल | चपल । निपुण । संव्याड । मन्थ । समीर । इति शौण्डादयः ॥
९ पात्रे संमितादयश्च ॥ अ० २ । १ । ४८ ॥
पात्रे संमितादया समुदाया. क्षेत्रे गम्यमाने सप्तमीतत्पुरुषसंज्ञा निपात्यन्ते ।
( १ ) लवणइय आर्द्रपर्यन्ताः शब्दा गतिज्ञ सम्बन्धेन मकारान्ता निपात्यन्ते नतु सर्वत्र ॥
( २ ) कर्मव्यतिहारेऽर्थे समासान्त इच्पत्ययान्ता अपि शब्दा अव्ययीभावसंज्ञा भवन्ति । दण्डादण्डि । मुसलामुसलि | नखानाख । केशाकेशि । इत्यादि ॥
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ।।
( १ ) पात्रे सम्मिताः । पात्रे बहुला : । उदरक्रमिः ।- कूपकच्छपः । कूपचूर्णकः । अवटकच्छपः । कूपमण्डूकः । कुम्भमण्डूकः उदपानपण्डुकः । नगरकाकः । नगरवायसः | मातरिपुरुषः । पिण्डीशूरः । गेहेशूरः । गेहेनर्दी | गेहेचेडी । गेहे विजिती । गेहे व्याडः | गेहे तृप्तः । गेहेधृष्टः । गर्भे तृप्तः । श्रख निकवकः । गोष्ठे शूरः । गोष्ठे विजिता । गाष्ठ दोडी । गहे मेही । गोष्ठे पटुः । गोष्ठे पण्डितः । गोष्ठे प्रगल्भः । कर्णे टिट्टिभः । करण चुरचुरा । आकृतिगणांऽयम् ॥
५
१ - उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ।। ०२ । १ । ५६ । सामान्यस्याप्रयोगे मत्युरमेयवाचि सुबन्तमुपमानवचनव्यघ्रादिभिः सह विभाषा समस्यते स सामानाधिकरणतत्पुरुषः समासो भवति । व्याघ्र इव पुरुषः पुरुषव्याघ्रः । पुरुषसिंहः । इत्यादि । सामान्याप्रयोग इति किम् । पुरुषा व्याघ्र इव शूरः । उपमानोपमेयप्रधानो धर्मः शूरत्वपत्र प्रयुज्यतेऽतः समासनिषेधः
व्याघ्र | सिंह । ऋत । ऋषभ | चन्दन | वृक्ष । वृष । वराह । हस्तिन् । कुञ्जर | रुरु | पृषत् । पुण्डरीक । बलाहक ( २ ) आकृतिगणोऽय यम् । इति
व्याघ्रादयः ॥
१) श्रेण्यादयः कृतादिभिः ॥ ० २ । १ । ५६ ।।
श्रेण्यादयः सुबन्ताः कृतादिभिः समानाधिकरणैः सह विभाषा समस्यन्ते अश्रण्यः श्रेणयः कृताः श्रेणिकृताः ३ ) एककृता वसन्ति वणिजः । इत्यादि । श्रेणि । एक । पूग । कुण्ड । राशि। विशेिख । निचय । निधान । इन्द्र | देव |
1
'ह्य
( १ ) येऽत्र गणं क्तान्नास्तत्र तप इति पूर्वसूत्रणैव सिद्ध पुनः पाठो युक्तारं च द्यन्तर्गत पात्रे सम्मितादानां पूर्वपदायुदात्तार्थः ॥
For Private and Personal Use Only
( २ ) अत्राकृतिगणेनेदमपि सिद्धं भवति । मुखं पद्ममित्र, मुखपद्मम् । मुखकमलम् । करकिसलयम् । पार्थिव चन्द्रः ॥
( ३ ) अत्र श्रेण्यादिषुच्यर्थव चनगिति वार्तिकेन च्यर्थ नामः । यदा च गन्ताः श्रयादयस्तदा चित्रप्रत्ययान्तानां गतिंज्ञात् गतिवाद । इति नित्य । मासः श्रकृताः इत्यादि ॥
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६
गणपाठः ॥
भुण्ड । भूत । श्रवण । वदान्य | अध्यापक । ब्राह्मण क्षत्रिय । पटु । पण्डित । कुशल | चपल । निपुण । कृपण । इतिश्रेण्यादयः ॥ कृत । मित । मत । भूत 1 उक्त | समाज्ञात | समाम्नात । समाख्यात । सम्भावित । अवधारित । निगकृत । अवकम्पित । उपकृत । उपाकृत | आकृतिगणोऽयम् । इति कृतादयः ||
१२- वा०] कृतापकृतादीनामुपसंख्यानम् ( १ ) ।। २ । १।६० ॥ कृतापकृतम् । भुक्तविशुक्तम् । पतिविपतिम् । गतप्रत्यागतम् । यातानुयातम् । क्रयाक्रयिका | पुटापुटिका | फलाफलिका | मानोन्मानिका । इति कृतापकृतादयः ॥
1
१३- वा०-ममानाधिकरणाधिकारे शाकपार्थिबादीनामुपसंख्यानमुत्तरपदलोपश्च ( २ ) २ । १ । ६६ ॥
शाकभोजी पार्थिवः । शाकपार्थिवः । कुतपसौश्रुतः । श्रजातौल्वलिः | यष्टिमौद्गन्यः । इत्यादि ॥
१४ - मयूरव्यंसकादयश्च ॥ अ० २ । १ । ७२ ।।
मयूरव्यंसकादयः समुदायाः कृतसमासाः समानाधिकरणतत्पुरुषसंज्ञका निपात्यन्ते चकारां निश्चयार्थः । परममयूरव्यंसकइति समासान्तरं न भवति
मयूरव्यंसकः । छात्रव्यंसकः ( ३ ) | काम्बोजमुण्डः । यवनमुण्डः । ( ४ ) इन्दसि | स्नेह्य | पादेगृहा । लाङ्गूले गृह्य । पुनर्दीय || ( ५ ) एहीड दयोs
( १ ) अन बिशिष्टक्तान्तेनापि समासा यथास्यादिति वार्तिकम् । कृतंचा कृतं च कृतापकृतं । वार्त्तिको परि तत्सूत्रमंख्या सर्वत्र धरिष्यते । यप्योपरि महाभाष्ये वार्त्तिकमस्ति ॥
( २ ) शाकपार्थिवादिषु समानाधिकरणतत्पुरुषः समासो यथा स्यात् । पूर्वसमास यदुतरपदं तस्य च लोपः । यथा दृष्टं विज्ञेयम् ॥
( ३ ) मयूर इव व्यंसको धूर्तो मयूरव्यंसकः । छात्र इव व्यंसकः । कम्पोज इव मुण्डः । इत्युपमानसगासापवादोऽयं समासः ।।
( ४ ) अतोऽमे चत्वारः शब्दाश्छन्दसि वदविषये निपात्यन्ते ||
( ५ ) त्वं यस्येान्नं स्तुतिं वा - एहि प्राप्नुहि तत् एहडिम् । एवमेहि यदादिषु यथा प्रयोगमर्थानुकूलः समासो ज्ञेयः ॥
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गणपाठः ॥
न्यपदार्थे || एडीडम् | एहि यवं वर्त्तते । एहिवासी जाक्रिया । अपेहि वाणिजा । प्रेदिवाणिजा । एहिस्वागता । अपेहिस्वागता । मेहिस्त्रागता । एहिद्वितीया । अपेहिद्वितया | मोहकटाटा | प्रोह कईमा | पोहकर्दमा । उद्धरचूड़ा । आहरचेला | आहवमना । आह वनिता । कृन्त विचक्षणा । उद्धरोत्सृजा । उद्धमविधमा । उत्पचविषचा । उत्पतनिपता । उच्चावचम् | उच्चनीचम् । अपचितोपचितम् । अवचितपराचितम् । निश्चप्रचम् । अकिचनम् । स्वाला कालकः । पीत्वास्थिरकः । भुक्त्वा सुहित | मोष्य पापीयान् । उत्पत्यव्याकुला । निपत्यरोहिणी । निषएणश्यामा पेसा । इह पञ्चमी बहुलमाभीक्ष्ण्यं कर्त्तारं चाभिदधाति ( हिजोडः । जहिस्तम्बः । उज्जहि तम्वः ( आख्यातमाख्यातेन क्रियासातत्ये ) अश्नीतपित्रता । पचतभृज्जता । खादतमोदता । खादताचमता । आहरनिवपा | आप निष्किय । उत्पचविपचा । भिदिलवा | हिन्दि विचक्षणा । पचलवणा । पचप्रकूटा । ( २ ) इति मयूरव्यंसकादयः ॥
इह द्वितीया । जहि । र्मणा
> I जहिजोडः उज्ज
।
.
१५ - याजकादिभिश्च ।। ० २ । २ । ६ ॥
1
Acharya Shri Kailassagarsuri Gyanmandir
७
1
षष्ठयन्तं सुबन्तं याजकादिभिः सुबन्तैः सह समस्यते स षष्ठीतत्पुरुषः स मासां भवति । ब्राह्मणयाजक | क्षत्रिययाजकः । प्रतिषेधवाधकमिदं सूत्रम् याजक पूजक | परिचारक । परिषेचक | परिवेषक । स्नातक । अध्यापक | उत्पादक । उद्वर्त्तक । हर्तृ । वर्त्तक । होतृ । पोतृ । भत्तृ । रथगणक पतिगरणक । इतियाजकादयः ॥
१६ - राजदन्तादिषु परम् || अ २ । २ । ३१ ॥
For Private and Personal Use Only
,
(१, जहि क्रियाऽऽभीक्ष्ण्येऽर्थे स्वेनव कर्मणा सह बहुलं समम्यते समाससमुदायश्च कर्तृवाचको भवति । त्वं जाई जहि इति जहिजो स्त्वम् । "उज्ज हिजोडः । जहितम्बः । इत्य। दे । आख्यातः क्रियाशब्द आख्यातेनैव सह समस्यते अश्नीत च पिवति च इति समास कृते प्रदिपदिकसंज्ञायां किया विशेषणे टाप् । अश्नीतपिता । इत्यादि ॥
( २ ) अविद्दितलक्षणस्तत्पुरुषा मयूरव्यंसकादिषु द्रष्टव्यः ॥
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥
राजदन्तादिषु परमुपसर्जनं प्रयोक्तव्यम् । पूर्वनिपातापवादः । दन्तानां राजा, राजदन्तः । अनेन दन्तशब्दस्य पूर्वनिपातो बाध्यते ।
I
राजदन्तः । अग्रेवरणम् । लिप्तवासितम् । नग्नमुषितम् । सिक्तसंमृष्टम् । मृ ष्टलुञ्चितम् | अवक्लिन्नपक्वम् । श्रर्पितोसम् । उप्तगाढम् । उलूखलमुसलम् । तण्डुलकिण्वम् । हृषदुपलम् । आरग्वायनबन्धकी । चित्ररथबालीकम् । श्रावन्त्यश्मकम् । शूद्रार्थ्यम् । स्नातकराजानौ । विश्वक्सेनार्जुनौ । अक्षिभ्रुवम् । दारगवम् । धर्मार्थो । अर्थधर्मौ । कामार्थी | अर्थकामौ । शब्दार्थौ ( १ ) । अशब्दौ । वैकारिमतम् । गजवाजम् । गोपालधानपूलासम् । पूलासककरण्डम् | स्थूलपूलासम् | उशीरवीजम् । सिञ्जास्थम् । चित्रास्वाती । भार्यापती । जायापती ( २ ) । जम्पती । दम्पती । पुत्रपती । पुत्रपशू । केशश्मश्रू । श्मश्रुकेशौ । शिरोबीजम् । सर्पिर्मधुनी । मधुसर्पिषी । आयन्तौ । अन्तादी गुणवृद्धी । वृद्धिगुणैौ । इति राजदन्तादयः ॥
१७ - वाऽऽहिताग्न्यादिषु ॥ अ० ।। २ । २ । ३७ ॥ श्राहिताग्न्यादिषु निष्ठान्तस्य विभाषा पूर्वनिपातो भवति पक्षे च परनिपातः । हितोऽग्निर्येन सः ।
८
श्राहिताग्निः । श्रग्न्याहितः । जातपुत्रः । पुत्रजातः । जातदन्तः । जातश्मश्रुः । तैलपीतः । घृतपीतः । ऊभार्यः । गतार्थः । आकृतिगणोऽयम् ( ३ )। इत्याहिताग्न्यादयः ||
१८- कडाराः कर्मधारये ॥ अ० २ । २ । ३८ ॥
कर्मधारये समासे कडारादयः शब्दा विभाषा पूर्व प्रयोक्तव्याः । कडारश्वासौ जैमिनिश्च कडारजैमिनिः । जैमिनिकडारः । इत्यादि । कडारादीनां गुवाचकत्वाद्विशेषणस्य पूर्वनिपातः प्राप्तः स बाध्यते ।
( १ ) धम्र्म्मादिषूभयमिति वार्त्तिकेन कृतद्वन्द्वयोर्द्वयोरपि पर्यायेण पूर्व निपातः । अत्र गणान्तेऽपि केशादयो धर्मादिषु द्रष्टव्याः ||
For Private and Personal Use Only
( २ ) अत्र जायाशब्दस्य जम्भावो दम्भावश्च निपात्यते । अस्मिन् गणे सर्वेषु समासेषूपसर्जनगनुपसर्जनं वा निपात्यते । सर्वेषां च यथाप्राप्तानामपवादः ॥
( ३ ) अंत्रांकृतिगन गडुकण्ठादयोऽपि द्रष्टव्याः । कण्ठेगडुः । गडुकण्ठः । गडुशिराः । इत्यादि ||
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥
-
--
कडार । मडुल । काण । खन्न । कुण्ठ । खञ्जर । खलति । गौर । बुद्ध । मिनुक। पिङ्गल । ननु । वटर । इति कडागदयः । कर्मधारय इति किम् । कडारपुरुषोग्रामः । अत्र बहुब्रीही मा भूत् ।। १६-वा-तृतीयाविधानेप्रकृत्यादिभ्य उपसंख्यानम्
(१ । ॥ २ । ३ । १८॥ प्रकृति । प्राय । गोत्र । सम । विषम । द्विद्रोण । पञ्चक । साहलाकृतिगणोऽयम् । इति प्रकृत्यादयः ॥
२०-गवश्वप्रभृतीनि च ॥ १० ॥ २ ॥ ४॥ ११ ॥ . भवाश्वप्रभृतीनिकृतैकवद्भावानि द्वन्द्वरूपाणि सिद्धानि प्रातिपदिकानि निपात्यन्ते । गौश्चाश्वश्च ।
गवाश्वम् । गवाविकम् । गबैडकम् । अजाविकम् । अजैडकम् । कुन्जा वामनम् । कुब्जकैरातम् । पुत्रपौत्रम् । श्वचण्डालम् । स्त्रीकुमारम् । दासीमाणवकम् । शाटीपिच्छकम् । उष्ट्रखरम् । उष्ट्रशशम् । मूत्रशकृत् । मूत्रपुरीषम् । यकृन्मदः । मांसशोणितम् । दर्भशरम् । दर्भपूतीकम् । अर्जुनशिरीषम् । तृणोलपम् । दासीदासम् । कुटीकुटम् । भागवतीभागवतम् ( २ ) । इति गवाश्वप्रभृतयः॥
२१-न दधिपयश्रादीमि ॥ श्र०॥२ । ४ । १४ ॥ दधिपयादीनि शब्दरूपाणि द्वन्द्वे नैकवद्भवन्ति ॥
दधिपयसी । सर्पिर्मधुनी । मधुसर्पिषी । ब्रह्मप्रजापती । शिववैश्रवणौ । स्कन्दविशाखौ । परिवादकौशिकौ । परिव्राजककौशिको । प्रबर्योपसदौ । शु. क्लकृष्णौ । इध्मावर्हिषी । दीक्षात्तपसी । श्रद्धातपसी । मेधातपसी । अध्ययनतपसी । उल्लूखलमुसले । आद्यावसाने । श्रद्धामधे । ऋक्सामे । वाङ्मनसे । इति दधिपयादयः ॥
२२-अर्द्धर्चाः पुंसि च ॥ १० ॥ २ । ४ । ३१ ॥ अर्द्धर्चादयः शब्दाः पुंसि चान्नपुंसके च भाष्यन्ते ।
(१) प्रकृत्यादिभ्यस्तृतीयाविभक्तिर्यथा स्यात् । कर्तृकरणाभावादपाप्ता विधीयते ।। प्रकृत्याऽभिरूपः । प्रकृत्या दर्शनीयः । इत्यादि ॥ .
(२) कात्र गणे यथोच्चारित एव द्वन्द्वो द्रष्टव्यः । तेन रूपान्तरे न भवति । गोश्वम् । गोश्वौ । अत्र पशुद्वन्द्वो विभाषैकवद् भवति ॥
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
गणपाठः ॥
अर्द्धर्च | गोमय । कषाय । कार्षापण । कुतप । कपाट । शङ्ख । चक्र | गूथ । यूथ । ध्वज । कबन्ध । पद्म । गृह । सरक। कंस । दिवस । यूप । अन्धकार | दण्ड । कमण्डलु । मण्ड । भूत । द्वीप । धूत । चक्र । धर्म । कर्मन् । मोदक | शतमान | यान । नख । नखर । चरण । पुच्छ । दाडिम । हिम । रजत । सक्तु । पिधान | सार । पात्र । घृत । सैन्धव । औषध । श्राढक । चषक । द्रोण | स्वलीन | पात्रीव । षष्टिक । वार । बारण । प्रोथ । कपित्थ । शुष्क । शील । शूल्व । सीधु । कवच | रेणु । कपट | सीकर | मुसल । सुवर्ण । यूप चमस । वर्ण । क्षीर । कर्ष । आकाश | अष्टापद । मङ्गल । निधन । निर्यास | जम्भ | वृत्त | पुस्त | वेडित । शृङ्ग । शृङ्खल । मधु । मूल । मूलक । शराव । शाल । वप्र । त्रिमान । मुख । प्रग्रीत्र । शूल । वज्र । कर्पेट । शिखर । कल्क । नाट | मस्तक । वलय । कुसुम । तृण । पङ्क । कुण्डल । किरीट | अर्बुद अङ्कुश । तिमिर । आश्रम । भूषण । इल्कस | मुकुल | वसन्त । तडाग | पिटक । विटङ्क । माष । कोश । फलक । दिन । दैवत । पिनाक । समर । स्थाणु । अनीक । उपवास । शाक । कर्पास । चषाल | खण्ड | दर | विटप । रण । बल । मल । मृणाल । हस्त । सूत्र । ताण्डव । गाण्डीव । मण्डप | पटह । सौध । पार्श्व । शरीर । फल । छल । पुर । राष्ट्र | विश्व । अम्बर । कुट्टिम । मण्डल | ककुद | तोमर । तोरण | मञ्चक । पुङ्ख । मध्य । बाल । वल्मीक । वर्ष । वस्त्र | देह | उद्यान । उद्योग । स्नेह । स्वर । सङ्गम । निष्क । क्षेम | शुक । छत्र । पवित्र । यौवन । पानक । भूषिक । वल्कल । कुञ्ज । विहार लोहित । विषाण । भवन । अरण्य | पुतिन । दृढ । श्रासन | ऐरावत । शूर्प । तीर्थ । लोमश । तमाल | लोह । दण्डक । शपथ । प्रतिसर | दारु । धनुस् । मान । तङ्क । वितङ्क । मव । सहस्र । श्रोदन । प्रवाल । शकट | अपराध | नीड | शकल । कुप | मुण्ड । पूत । मरु | लोमन लिङ्ग । सीर । क्षत | ऋण | कडार । पूर्ण । परणव । विशाल । बुस्त । पुस्तक | पल्लव | निगड | खलु । स्थूल । शार । नाल | प्रवर | कटक । कण्टक। छाल कुमुद | पुराण | जाल | स्कन्ध । ललाट । कुङ्कुम । कुशल । विडङ्ग । पिण्याक | आई। इल । योध | बिम्ब । कुक्कुट | कुडप । स्वण्डल । पञ्चक । वसु । उद्यम । स्तन । स्तेन । क्षत्र । कलह | पालक | वर्चस्क । कूर्च । तण्डक । तण्डुल । इत्यर्द्धचीदयः ॥
1
I
ܕ
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥
२३-पैलादिभ्यश्च ॥ अ० ॥ २ ॥ ४ ५९॥ .
पैलादिप्रातिपदिकेभ्यो युवप्रत्ययस्य लुग्भवति । पीलायां अपत्यं पैलः। तस्य युवापत्यमिति फिञ् तस्य लुक् ।पैलः पिता। पैलः पुत्रः । एवं शालङ्किः । इत्यादि। - पैल । शालङ्कि । सात्यकि । सात्यकामि । दैवि । औदमजि । औदवजि । औदमेघि । औदबुद्धि । देवस्थानि । पैङ्गलायनि । राणायनि । रौहतिति । भौलिङ्गि । औद्गाहमानि । औजिहानि । रागक्षति । राणि । सौमनि । ऊहमानि । तद्राजाच्चाणः (१) प्राकृतिगणोऽयम् । इतिपैलादयः ।
२४-न तौल्वलिभ्यः ॥ १० ॥२ । ४ । ६१॥
बौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य लुङ् न भवति । तुल्वलस्य गोत्रापत्यं तौल्वलिः। तस्य युवापत्यं तौल्वलायनः।। ____तौल्वलि । धारणि । रावणि । पारणि । दैलीपि । दैवलि । दैवमति । दै. वयज्ञि । प्रावाहणि । मान्धातकि । आनुहारति । श्वाफल्कि । आनुमति । प्रा. हिंसि । श्रासुरि । आयुधि । नैमिषि । आसिबन्धकि । बैकि । पौष्करसादि । वैरकि । वैलकि वहति । वैकणि । कारेणुपालि । कामलि । राधकि । आसुराहति । प्राणाहति। पौष्कि। कान्दकि । दोषकगति। पान्तराहति । इति तौल्वल्यादयः ।। २५-यस्कादिभ्यो गोत्रे ॥ १० ॥२ । ४ । ६३ ॥
यस्कादिभ्यः प्रातिपदिकेभ्यः परस्यास्त्रीलिङ्गम्य बहुवचने वर्तमानस्य गोत्रप्रत्ययस्य लुग्भवति यदि तेनेव गोत्रप्रत्ययेन कृतं बहुत्वं भवेत्तदा । यस्कस्य गोत्रापत्यं यास्कः । यास्की । यस्काः । लभ्याः । तेनैवेति किम् । प्रियो यारको येषां ते प्रिययास्काः । अस्त्रियामिति किम् । यास्क्यः स्त्रियः। गोत्र इति किम् । यास्काश्छात्राः । :
यस्क । लभ्य । दुह्य । श्रयःस्थूण । तृणकर्ण २)। सदामत्त । कम्बलभार । अहिर्योग । कर्णाटक । पर्णाडक । पिण्डीजङ्घ । बकसक्थ (३)। वस्ति । कद्रु । विधि । कद्रु । अजबस्ति । मित्रयु (४)। रक्षामुख । जङ्घारथ । मन्थक । उत्कास | कटुक । मन्धक । पुष्करसद् । विषपुट । उपरिमेखल । क्रोष्टुमान । क्रोष्टुपाद । शीषमाय (५)। खरप ( ६ )। पदक । वर्मक (७)
(!) वङ्गानां राजा वाङ्गः । तम्ययुवापत्यम् वाङ्गः । मङ्गस्यापत्यमाङ्गः पिता पुत्रो वा ।। (२) यस्कादिपञ्चभ्यः शिवादित्वादण् ।। ( ३ ) सदागत्तादिसप्तभ्य इञ् । ( ४ ) बस्त्यादिषड्भ्यो गृष्ट्यादित्वाड्ढञ् ॥ ( ५ ) रक्षामुखायेकादशभ्य इञ् । । (६ । खर पशब्दान्न डादित्वात्फा । ( ७ ) पदकवर्मकाभ्यामि ।।
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
गणपाठः॥
१२ भन्दन ( १ )। भडिल । भण्डिल । भडित । भण्डित (२) । इति यस्कादयः॥
२६--न गोपवनादिभ्यः ॥१०।। २।४ । ६७॥ गोपवनादिप्रातिपदिकेभ्यः परस्य गोत्रप्रत्ययस्यं बहुवचनविभक्तौ लुङ् न भवति यबञोश्चेति प्राप्तो लुक् प्रतिषिध्यते । गोपवनस्य गोत्रापत्यं गौपवनः । गौपवनौ । गौपवनाः।
गोपवन । शिग्रु । बिन्दु । भाजन । अश्व । अवतान । श्यामाक । श्वापर्ण । इत्यष्टौ विदाधन्तर्गता गोपवनादयः ।
२७-तिककितवादिभ्यो द्वन्द्वे ॥ १० ॥ २ ॥ ४ ॥१८॥ तिकादिभ्यः कितवादिभ्यश्च परस्य गोत्रप्रत्ययस्य द्वन्द्वसमासे बहुवचनविभक्तौ लुग्भवति । तैकायनयश्च कैतवायनयश्चेत्यत्र तिकादिभ्यः फिञ् तस्य लुक् ।
तिककितवाः । ववरभण्डीरथ : (३)। उपकलमकाः (४)। पफकनरकाः । बकनखश्वगुदेपरिणद्धाः (५)। उजककुभाः (६) । लङ्कश न्तमु ग्वाः (७)। उरसलङ्कटाः । ८)। भ्रष्टककपिष्ठलाः । कृष्णाजिनकृष्णसुन्दराः (8)। अग्निवेशदासेरका: । १० )। इति तिककितवादयः ।।
२८-उपकादिभ्योऽन्यतरस्यामद्वन्द्धे ॥ १०॥२ । ४ । ६९ ॥
उपकादिप्रातिपदिकेभ्यः परस्य गोत्रप्रत्ययस्य बहुवचनविभक्तौ द्वन्द्वे चाद्वन्द्वे च विभाषा लुग्भवति । अद्वन्द्वग्रहणं द्वन्द्वाधिकारानिवृत्यर्थम् । एतेषां मध्ये त्रयो द्वन्द्वास्तिककितवादिषु पठिताः । उपकलमकाः । भ्रष्टककपिष्ठलाः । कृष्णाजिनकृष्णसुन्दराः । तेभ्यः पूर्वसूत्रेणैव नित्यलुग्भवति । अद्वन्द्वत्वनेन विकल्पः । उपकाः।औपकायनाः । लमकाः । लामकायनाः । शेषाणां द्वन्देऽद्वन्द्वे च विकल्पः।
(१) भन्दनशब्दाच्छिवादित्वादण् ।। (२) भडिलादिचतुर्योऽश्वादित्वात्फञ् ॥ (३) वाङ्खरयश्च भांडीरथयश्चेतीञ् ॥(४) औपकायनश्च लाभकायनश्चेति नडादित्वात् | फक्॥ (५) पाफयश्च नारकयश्च, बाकनखयश्च, श्वागुदपरिणद्धयश्च सर्वेभ्योऽत इञ् तस्य लुक् ॥ ( ६ ) औब्जयश्च, इन् काकुभाश्च, शिवादित्वादण् । तयोर्लुक् ॥ (७) लाङ्कयश्च शान्तमुखयश्च, इञ् तस्य लुक् ।। (८) औरसायनश्च, निकादित्वात् फिञ् लाङ्कटयश्च, इञ् तयोर्मुक् ॥ ( २ ) भ्राष्टकयश्च; कापिष्ठलयश्च । कार्णाजिनयश्च कार्णसुन्दरयश्च । अतइञ् तस्यलुक् ॥ (१०) अग्निवेश्य च, गर्गादित्वाद् यञ् । दासेरंकयश्च, अत इञ् तयोर्लुन् ।
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३
गणपाठः ॥
उपक | लमक । भ्रष्टक | कपिष्ठल । कृष्णाजिन । कृष्णसुन्दर । पण्डारक | अण्डारक । गहुक । सुपय्यर्क । सुपिष्ट । मयूरकर्ण। खारीजध । शलाबल । पतन्जल | कठरेणि । कुषीतक । काशकृत्स्न । निदाघ । कलशीकण्ठ । दामकण्ठ | कृष्णपिङ्गल । कर्णक । पर्णक । जटिलक बधिरक | जन्तुक । अनुलोम । अर्द्धपिङ्गलक | प्रतिलोम । प्रतान | अनभित । चूडारक । उदङ्क | सुधायुक | अबन्धक । पदञ्चल | अनुपद । अपजग्ध । कमक | लेखाभ्र । कमन्दक | पिञ्जल | मसूरकर्ण | मदाघ । कदामत्त । इत्युपकादयः ॥
२६ - भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः ॥ अ० ।। ३ । १ । १२ ॥ अच्यन्तेभ्यो भृशादिप्रातिपदिकेभ्यो भवत्यर्थे क्यङ् प्रत्ययो भवति इलन्तानां नान्त्यलोपः । अभृशो भृशो भवतीति भृशायते । सुमनायते । अच्चेरिति किम् । भृशीभवति । अत्र मा भूत् ।
45
Acharya Shri Kailassagarsuri Gyanmandir
}
भृश | शीघ्र मन्द | चपल । पण्डित । उत्सुक । उन्मनस् । अभिमनस् । सुमनस् | दुर्मनम् | रहस् । रेहस् । शश्वत् । बृहत् । वेहत् । नृपत् । शुधि । अधर । ओजस् । वर्चस् । विमनस् । रभन् | हन् । रोहत् । शुचिस् । अजरम् । इति भृशादिः
३० - लोहितादिडाभ्यः क्यष् ॥ श्र० ॥ ३ । १ । १३ ।।
अच्च्यन्तेभ्यो लोहितादिभ्यो डाजन्तभ्यश्च भवत्यर्थे क्यप् प्रत्ययो भवति । अलोदितो लोहितो भवति लोहितायते । लोहितायति । अपटपटा पटपटा भवति पटपटायति पटपटायते ।
लोहित । नील । हरित । पीत । मद्र । फेन | मन्द | आकृतिगणत्वात् । वर्म्मन् । निद्रा । करुणा । कृपा । इति लोहितादयः ॥
३१- भविष्यति गम्यादयः ॥ अ० ॥। ३ । ३ । ३ । गम्यादयः शब्दा भविष्यति काले साधवो भवन्ति । ग्रामंगमी ।
For Private and Personal Use Only
गमी । श्रागामी । प्रस्थायी । प्रतिरोधी । प्रतिनोधी । प्रतियोधी । प्रतियोगी । मतियायी । आयायी । भावी । इति गम्यादयः ॥
३२- षिद्भिदादिभ्योऽञ् ॥ अ० ।। ३ । ३ । १०४॥
षिभ्यो भिदादिभ्यश्च धातुभ्यः स्त्रियामङ् प्रत्ययो भवति । नृष्-जरा । त्रपा । भिदादयः पठ्यन्ते ।
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ।।
१४
भिदा ( १ ) | छिदा । विदा । क्षिपा । गुहा गिर्योषध्योः ॥ श्रद्धा मेधा । गोधा | आरा । द्वारा ! कारा । क्षिया । भारा। धारा । रेखा । लेखा । चूडा | पीडा | वपा | वसा । सृजा || कपेः संप्रसारणं च || कृपा । भिदा, वि दारणे ॥ बिदा, द्वैधीकरणे ॥ आरा, शास्त्रयम् ॥ धारा प्रपाते । इति भिदादयः ॥ ३३- वा० - संपदादिभ्यः किप् ( २ ) ॥ अ० ।। ३ । ३ । १०८ ॥ संपत् । विपत् । प्रतिपत् । आपत् । परिषत् । इति संपदादयः ॥ ३४ - भीमादयोऽपादाने || अ० || ३ | ४ ॥ ७४ ॥ भीमादयः शब्दा उणादिस्था अपादानकारके निपात्यन्ते ।
भीमः । भीष्मः । भयानकः । वरुः । चरुः । भूमिः । रजः । संस्कारः । संक्रन्दनः । प्रपतनः । समुद्रः । स्रुचः । स्रुक् । खलतिः ॥ इति भीमादयः ॥
३५ - अजायतंष्टाप् ॥ अ० ॥ ४ । १ । ४ ॥
अजादिभ्यः प्रातिपदिकेभ्योऽकारान्ता चं स्त्रियां टाप् प्रत्ययो भवति । श्रजा । देवदत्ता । अदितितपरकरणं तत्कालार्थम् । कीलालपाः, ब्राह्मणी । अत्र टाप् न भवति अजादिग्रहणं तु जात्यादिलक्षणस्य ङीपादेर्वाधनार्थम् ।
अजा | एडका | चटका । अश्वा । मूषिका (३) । बाला । होढा । पाका वत्सामन्दा । विलाता । पूर्वापहरणा । अपरापहरणा ( ४ ) | संभस्त्राजिनशापिण्डेभ्यः फलात् || संफला । (५) भत्रफला । अजिनफला । शाफला । पिण्डफला । सदच्काण्डप्रान्तशतकेभ्यः पुष्पात् ॥ (६) सत्पुष्पा । प्रापुष्पा । प्रत्यक्पुष्पा । काण्डपुष्पा | मान्तपुष्पा । शतपुष्पा । एकपुष्पा | शूद्रा( १ ) भिदादिगणे येष्वर्थ नियमः स महाभाष्यकारेणैव कृतोऽस्ति । विदारणादन्यार्थे भित्तिरिति सर्वत्रार्थान्तरे क्तिन् ॥
( २ ) संपदादिगणपठितेभ्य एव स्त्रियां क्विप् प्रत्ययो भवति । संपदादिश्चाकृतिगणों विज्ञेयः । कृत्यल्युटो बहुलमिति बहुलवचनात् क्तिन्नपि भवति । संपत्तिः । विपत्तिः । इत्यादि ॥
( ३ ) अजादिभ्यः पञ्चभ्यो जातिलक्षणो यो ङीष् प्राप्तः स बाध्यते ॥ ( ४ ) बालादिभ्यः षड्भ्यो वयसि डीपू प्राप्तः ॥ ( ५ ) आभ्यां टिल्लक्षणो ङीप् प्राप्तः ॥ ( ६ ) समादिभ्यः फलात् सदादिभ्यश्च पुष्पाद् बहुब्रीहौ यः पाककर्णेति सूत्रेण ङीष् प्राप्तः स बाध्यते ॥
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५
गणपाठः * ॥
चामहत्पूर्वा जातिः ॥ ( १ ) कुञ्चा । उष्णिहा | देवविश ( २ ) ज्येष्ठा । क निष्ठा । मध्यमा । ( ३ ) कोकिला । ( ४ ) मूलान्नञः । ( ५ ) अर्मूला | इत्यजादयः ॥
३६ - न षट्स्वस्त्रादिभ्यः ॥ अ० ॥ ४ । १
Acharya Shri Kailassagarsuri Gyanmandir
१० ॥
षट्संज्ञकेभ्यः स्वास्रादिभ्यश्च प्रातिपदिकेभ्यः स्त्रीप्रत्ययो न भवति, सप्त । अष्ट । खसा | दुहिता | ननान्दा | याता । माता । तिस्रः । चतस्रः । इति स्वस्रादयः ॥ ३७-षिद्गौरादिभ्यश्च ॥ अ० || ४ | १ । ४१॥
दिभ्यो गौरादिभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीप् प्रत्ययो भवति । नर्त्तकी । खनकी । रजकी । गौरादिभ्यः । गौरी । मत्सी ।
1
गौर | मत्स्य । मनुष्य । शृङ्ग । हय । गवय । मुकय । ऋष्य । पुट । द्रुण । द्रोण | हरिण | करण | पिटर | उकरण । श्रामलक | कुवत | बदर । बिम्ब । तर्कार | शर्कार | पुष्कर । शिखण्ड । सुषम । सलन्द | गडुज । आनन्द | सृपाट । सृगेठ । आढक । शष्कुल । सूर्य । सुत्र । सूर्य । पूष । मूष । घातक । सकलूक | सल्लक | मालक । मालत । साल्वक । वेतस । अतस । पृस । मह । मठ । छेद | श्वन् । ततन् । अनडुही । अनड्वाही । एषण करणे । देह | काकादन | गवादन | सेजन । रजन । लवण | पान मेघ । गौतम । आाप । स्थूण | भौरि । भौलिक | भौलिङ्गि । औद्गाहमानि । श्रालिङ्गि । आपिच्छिक । आरट | टोट | नट | नाट । मूलाट । ज्ञातन । पातन । पावन । आस्तरण प्राधकरण । एत । अधिकार । आग्रहायणी । प्रत्यव रोहिणी । सेवन । सुमङ्गलात् संज्ञायाम् । सुन्दर | मण्डल | पट । पिण्ड | विटक | कुर्द | गूर्द । पाएट । लोफाट | कन्दर । कन्दल | तरुण । तलुन । बृहत् । महत् । सौधर्म्म । रोहिणी, नक्षत्रे रेवती, नक्षत्रे | विकल निष्कल । पुष्कल ॥ कटाच्छ्रोणिवचने । पिङ्गल । भट्ट । दहन | कन्द । काकण | पिप्पल्यादयश्च । पिप्पली । ( १ ) श्रमहत्पूर्वाच्छूद्रशब्द ज्नातौ टाप् । शुद्रा । पुंयोगे तु ङीषेव शूद्रस्य स्त्री शूद्री । श्रमहदिति किम् । महाशूद्री ॥ ( २ ) क्रुञ्चादिभ्यस्त्रिभ्यो प्राप्तष्टान् विधिः ॥ (३) ज्येष्ठादिभ्यस्त्रिभ्यः पुंयोगे ङीष् प्राप्तोऽनेन बाध्यते । ज्येष्ठस्य भार्या ज्येष्ठा । ( ४ ) कोकिलशब्दाज्जातिलक्षणो ङीष् प्राप्तः ॥ ( ५ ) मूलशब्दाद्बहुव्रीहौ पाककर्णेति ङीष् प्राप्तः । नास्ति मूळमस्या. सा अमूला ।
.
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गणपाठः ॥
१६
हरीतकी । कोशातकी । शमी । करीरी । पृथिवी । क्रोष्ट्री | मातामह (१) । पितामह । इति गौरादयः ॥
३८- बह्रादिभ्यश्च ॥ अ० ।। ४ । १ । ४५ ॥
बह्वादिप्रातिपदिकेभ्यः स्त्रियां वा ङीष् प्रत्ययो भवति । बह्वी । बहुः । बहु । पद्धति । अङ्कति । अञ्चति । अंहति । वहति । शकदि ॥ शक्तिः शस्त्रे || शारि । वारि । गति । श्रहि । कपि । मुनि | यष्टि ॥ इतः प्राण्यङ्गात् ।। कृदिकारादक्तिनः ॥ सर्वतोऽक्तिन्नर्थादित्येके ( २ ) ॥ चण्ड | अराल । कमल । कुषाण । विकट | विशाल । विशंकट । भरुज | ध्वज || चन्द्रभागान्नद्याम् || चन्द्रभागी | कल्याण | उदार । पुराण । अहर् ॥ इति बह्वादयः ॥
३६ - न क्रोडादि बह्वचः ॥ अ० ।। ४ । १ । ५६ ।।
-02
क्रीडाद्यन्ताद् बह्वनन्ताश्च प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो न भवति । स्वाङ्गादिति प्राप्तः प्रतिषिध्यते । शोभनक्रोडा । शोभनखरा । पृथुजघना | क्रो । खुर । बाल । शफ । गुद । घोण । नख । मुख । भग । गल | प्राकृतिगणोऽयम् । इति क्रोडादयः ॥
- शार्ङ्गरवाद्यत्रो ङीन् ॥ अ० ॥ ४ । १ । ७३ ॥ शार्ङ्गरवादिभ्योऽन्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीन् प्रत्ययो भवति | शार्ङ्गरवी । वैदी । जातिग्रहणमत्रानुवर्त्तते तेन जातिलक्षणो ङीपनेन बाध्यते न पुंस्मेगलक्षणः ।
Acharya Shri Kailassagarsuri Gyanmandir
शार्ङ्गरव । कापट | गौगुलव । ब्राह्मण । गौतम । कामण्डलेय । ब्राह्मकृतेय । श्रनिचेय । आनिधेय । श्रशोकेय । वात्स्यायन । माञ्जायन । केकसेय । काव्य । शैव्य । एहि । पर्य्येहि । आश्मरथ्य । औदपान । अराल । चण्डाल ।
( १ ) अत्र डामहच् प्रत्ययस्य षित्वादेव ङीषि सिद्धे पुनः पाठेन पिल्लक्षणस्य ङीषोऽनित्यत्वं ज्ञाप्यते तेन दंष्ट्रा, इति सिद्धं भवति । पृथिवीशब्दे औणादिकः षिवन् प्रत्ययस्य षित्वान् ङीषि सिद्धे उणादीनामन्युत्पन्नत्वज्ञापनार्थः पाठः ॥
( २ ) इकारान्तात् प्राण्यङ्गवाचकान् ङीषू भवति । श्रङ्गुली । इकारान्तात् कृदन्तात् स्त्रियां दीं। कृषि ] भूमी । वापी | केषांचिन्मते क्तिन्नधिकारस्थादिकारान्तमात्रादेव ङीष् न भवति । तदा कृषिः । वापिः । इत्येव ॥
३
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥ वतण्ड । भोगवद्गौरिमतोः संज्ञायाम् ॥ भोगवती । गौरिमती ॥ नृनस्योडेदिक श्च ॥ नारी । इति शारिवादयः ।।
४१-क्रोड्यादिभ्यश्च ॥ श्र० ४ । १ । ८० ॥
क्रौड्यादिप्रातिपदिकेभ्यः स्त्रियां प्यङ् प्रत्ययो भवति । गुरुपोलमार्थ प्रारम्भः । क्रोड्या । लाज्या । ___ क्रौडि । लाड । व्याडि । आपिशलि । भापक्षिति । चौपयत । चैटयव । शैकयत । वैल्वयत । वैकल्पयत।सौधातकि ॥ सूतात् युवत्याम् । मूत्या, युवतिः॥ भोज, क्षत्रिये ।। भोज्या, क्षत्रियां । भौरिकि । भौलिकि । शान्मलि । शाला. स्थलि । कापिष्ठलि । गौकक्ष्य ॥ इति क्रौड्यादयः ॥
४२-अश्वपत्यादिभ्यश्च ।। अ० ॥ ४ । १ । ८४॥
अश्वपत्यादिप्रातिपदिकेभ्यः प्राग्दीव्यतीयेष्वर्थेष्वण प्रत्ययो भवति । पत्युत्तरपदात् । प्राप्तस्य एयस्यापवादः । श्राश्वपतम् । शातपतम् ।
अश्वपति । शतपति । धनपति । गणपति । राष्ट्रपति । कुलपति । गृहपति । धान्यपति । पशुपति । धर्मपति । सभापति । प्राणपति । क्षेत्रपति । स्थानपति । यज्ञपति । धन्वपति । अधिपति । बन्धुपति । इत्यश्वपत्यादयः॥
४३-उत्सादिभ्योऽञ् । अ० ।। ४ । १। ८६ ॥
उत्सादिभ्यः प्राग्दीव्यतीयेष्वर्थेष्वञ् प्रत्ययो भवति । औत्सः । औदपानः। अणस्तदपवादानां च बाधकः ।
उत्स । उदपान । विकर । विनोद । महानद । महानस । महाप्राण । तरुण। सलुन । वष्कयासे (१) ॥ धेनु । पृथिवी । पङ्क्ति । जगती । त्रिष्टुप् । अनुष्टुप् । जनपद । भरत । उशीनर । ग्रीष्म । पीलु । कुल । उदस्थान, देशे। पृष, दंशे (२ ) ॥ मल्लकीय । रथन्तर । मध्यन्दिन । बृहत् । महत् । सत्वन्तु (३)। कुरु । पञ्चाल । इन्द्रावसान । उष्णिक् । ककए । सुवर्ण । सुपर्ण । देव । ग्रीष्मादच्छन्दास ( ४ ) ॥ इत्युत्सादयः ।।
(१) वष्कयशदादसेऽर्थात् केवलादेवाञ् । तदन्तात्त्वरणेव भवति ॥ (२) उदस्थानशब्दाद्देशार्थ एवाञ् । अन्यार्थेऽनेव भवति । एवमन्यत्रापि ॥ (३) अत्र सत् शब्दान्मतुप्-सत्वन्, तु, अव्ययम् । सवतोऽपत्यं सात्वताः ॥ (४) अत्र छन्दःशब्देन वृत्तं गृह्यते न तु वेदः । ततोऽन्यत्राञ् ।।
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
गणपाठः ॥
१८
ALLAntants
४४-बाहादिभ्यश्च ॥ श्र०।४।१।१६ ॥ बाह्वादिशकदेभ्योऽपत्यसामान्ये इब् प्रत्ययो भवति । बाहोरपत्यं बाविः । सौमित्रिः । इत्यादि । ... बाहु । उपबाहु । विवाकु । शिवाकु । बटाकु । उपबिन्दु । वृक। चूडाला। मक्षिका । बसाका । भगला । छगला । ध्रुवका । धुवका । मुमित्रा । दुर्मित्रा पुष्करमत् । अनुहरत् । देवशमन् । अग्निशमन् । कुनामन् । सुनामन् । पञ्चन् । सन् । अष्टन् । अमितौजसः सलोपश्च ( १ ) ॥ उदनु। शिरम् । शराविन् । चेपवृद्धिन् । शङ्खखातादिन् । खरनादिन् । नगरमर्दिन् । प्राकारमर्दिन । लोमन् । अजीगर्त । कृष्ण । सलक । युधिष्ठिर । अर्जुन । साम्ब । गद । पघुम्न । राम । उदङ्कः संज्ञायाम् ॥ सम्भूयोऽम्भसोः सलोपश्च (२) ॥ भाकृतिगणोऽयम् (३) ॥ इति बाह्वादयः ।।
४५-गोत्रे कुजादिभ्यश्च्फ ॥ अ ॥४।१।१८॥
गोत्रसंज्ञकेऽकत्ये वाच्ये कुजादिभ्यश्च्फञ् प्रत्ययो भवति । इमोऽपर वादः। कुजस्य गोत्रापत्यं कौञ्जायन्यः । कौअजायन्यौ । कोजायनाः । स्वार्थे. अयस्तस्य तद्राजत्वादहुषु लुक् । गोत्र इति किम् । कुञ्जस्यानन्तरापत्यं कौञ्जिः ।
कुज । ब्रध्न । शङ्ख । भस्मन् । गण । लोमन् । शठ । शाक । शाकट । शुएडा। शुभ । विपाश । स्कन्द । स्कम्भः । शुम्भा । शिव । शुभंया। इति कुञ्जादयः॥
४६-नडादिभ्यः फक् ।। प्र०॥४।१ । ६8 ।। नडादिप्रातिपदिकेभ्यो गोत्रापत्ये फक् प्रत्ययो भवति । नडस्य गोत्रामत्यं नाडायनाः। चारायणः ।
नड । चर । बक । मुञ्ज । इतिकः । इतिश | उपक । लमक ॥ शन्तकुशलकञ्च ( ४ ) ॥ सप्तल । वाजप्य ।तिक । अग्निशर्मन् वृषगणे । प्राण । नर ।
(१) अमितौजसोऽपत्यमागितौजि ।। (२) सम्भूयसोऽपत्यं साम्भूयिः 1 आम्भिः ।। (३) सूत्रम्थचकारेणात्रःऽऽकृतिगणत्वं बोध्यते । तेन जाम्बिः । ऐन्द्रशनिः ।
श्राजधेनविः । श्राजबन्धविः । औदुलोमिः । इत्यादि ध्वञ् सिद्धो भवति ।। (४) शलङ्कुशब्दस्य शलङ्कादेशः । शलङ्कोरफ्त्यं शालङ्कायनः !!
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९
गणपाठः ।।
सायक । दास । मित्र । द्वीप । पिङ्गर । पिङ्गल । किङ्कर । किङ्कल । कातर । कातल । काश्य । काश्यप । काव्य । अज | अमुष्य ॥ कृष्णरणौ ब्राह्मण वासिष्ठयोः ( १ ) || अमित्र । लिगु । चित्रं । कुमार । क्रोष्टु क्रोष्टञ्च ( २ ) ॥ लोह | दुर्ग । स्तम्भ | शिशपा । अग्र । तृण । शकट । सुमनस् । सुमत् । मिमत । ऋक् । जत् । युगन्धर । हंसक । दारीडन् । हस्तिन् । पञ्चाल । चमसिना सुकृत्य । स्थिरक । ब्राह्मण । चटक । बदर । अश्वक । खरप । कार्मुक । ब्रह्मदत्त । उदुम्बर | शोष । अलोह । दण्ड । एक । वानव्य । शावक । नाव्य अन्वजत् । अन्तजन । इत्वरा । अंशक । अश्वला । अध्वरादण्डेय । इति नडादयः ॥ ४७ - अनृष्यानन्तर्ये विदादिभ्योऽञ् ॥ अ० ॥ ४ । १ । १०४ ॥ विदादिप्रातिपदिकेभ्यो गोत्रापत्येऽञ् प्रत्ययो भवति । येऽत्र गणेऽनृषिवाचकास्तेभ्यस्त्वनन्तरापत्य एव । विदस्य गोत्रापत्यं वैदः । पुत्रस्यानन्तरापत्यं पौत्रः । दौहित्रः ।
विद । उर्व । कश्यप । कुशिक । भरद्वाज | उपमन्यु । किलालप । किदर्भ । विश्वानर | ऋष्टिषेण । ऋतभाग । हर्यश्व । मियक | आपस्तम्ब । कूचवार । शरद्वत् । शुनक । धेनु । गोपवन । शिशु । बिन्दु | भाजन । अश्वावतान । श्यामाक | श्यमाक । श्यापर्ण | हरित । किन्दास । वास्क । अर्कलूष । बध्योष | विष्णुवृद्ध | प्रतिबोध । रथन्तर । रथीतर । गविष्ठिर । निषाद । मठर । मृद | पुनर्भू । पुत्र । दुहितृ । ननान्दृ । परस्त्री, परशुं च (३) । किता । सम्वक | शावली | श्यायक । अलस । इति विदादयः ॥
४८ - गर्गादिभ्यो यञ् ।। अ० ।। ४ । १ । १०५ ।। गर्गादिभ्योऽन्तरे गोत्रापत्ये यञ् प्रत्ययो भवति । गार्ग्यः । अनन्तरापत्ये गार्गिरित्येव ।
गर्ग
। वत्स | वाजासे ( ४ ) । संकृति | अज । व्याघ्रपात् । विदभृत् ।
( १ ) कृष्णस्यापत्यं कायनो ब्राह्मणः । राणायनो वासिष्ठः ॥
( २ ) कोष्टोरप क्रौष्टः ॥
( ३ ) परस्त्रिया अपत्यं पारशवः ॥
(४) असे से वाजशब्दाद्यञ् । सुवाजस्यापत्यं सौवाजिः । अत्र यञ् न भवति ॥
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
गणपाठ
प्राचीनयोग । अगस्ति । पुलस्ति । रेभ । अग्निवेश । शव । शठ । धुम । - बट । चमस । धनञ्जय । मनस । वृत्त । विश्वावसु । जनमान । लोहितः । संशित । बत्रु । भए । मत् । अलिगु । शङ्क । लिगु । गुलु । मन्तु । जिगीषु । मनु । सन्तु । मनायी । भूत । कथक । कष । तण्ड । वतण्ड । कपि । कत । कुरुकत । अमडुन् । कएव । शकल । गोकक्ष । अगस्त्य । कुण्डिन। यज्ञवल्क। उभय । जात । विरोहित । बृषगण । रहूगण । शाण्डिल । वण । कचुलुक । मुनल। मुसल । पराशर । जतूकणे। मन्त्रित । संहित । श्रश्मरथ । शर्कराक्ष। पूतिमाप । स्थूण । अररक । पिाल । कृष्ण । गोलुन्द । उनूक । तितिक्षा । मि. पज् । भडित । भण्डित । दल्भ । चिकित । देवहू । इन्द्रहू । एकलू । पिपलु । खुदाग्नि । जमदग्नि । सुलोभिन् । उकत्थ । कुटीगु ॥ इति गर्गादयः ।।
४६-अश्वादिभ्यः फम् ।। अ० ॥४।।११.॥
प्रश्वादिभ्यो गात्रापत्ये फम् प्रत्ययो भवति । आश्वायनः। श्राश्मायनः। येस्मिन् गणेऽपत्यैकप्रत्ययान्ताः पठ्यन्ते तेषु सामर्थ्याधुनिप्रत्ययो विज्ञायते ।
अश्व । अश्मन् । शव । बिद । पुट । रोहिण । खर्जर । खर्जुल । पिइजूर । भडिल । भण्डिल । भडित । भण्डित ।. भण्डिक । प्रहृत । रामोद । क्षत्र । ग्रीवा । काश । गोलाकय । अर्क । वन । ध्वन । पाद । चक्र । कुल । पवित्र । गोमिन् । श्याम । धूम । धूम्र । वाग्मिन् । विश्वानर । कुट । वेश । आत्रेय । नत्त । तड । नड । ग्रीष्म । अहं । विशम्य । विशाला । गिरि । चप. ल । चुनम । दासक । वैल्य । धर्म । भानह्य । पुंसिजात । अर्जुन । शूद्रक । सुमनम् । दुमनम् । शान्त । प्राच्य । कित । काण । चुम्प । श्रविष्ठा । वीक्ष्य । पविन्दा । कुत्स । प्रातव । कितव । शिव । खदिर ॥ आत्रेय, भारद्वाने भारद्वाज, मात्रये (१)॥ पथ । कन्थु । श्रुव । सूनु । ककेटक । रुक्ष । बरुक्षकलुन । प्रचुल । विलम्ब । विष्णुज । इत्यश्वादयः ॥
५०-शिवादिभ्योऽण् ॥ १० ॥ ५। १ । ११२ ॥
शिवादिभ्यः सामान्यापत्येऽण प्रत्ययो भवति । यथापाप्तानामियादीना. मणपवादानां च बाधकः । शिवस्यापत्यं शैवः ।
(१) मात्रेयशब्दाद् भारद्वाजगोत्रे फञ् । भात्रेयायणो भारद्वाजः । भारद्वाज शब्दादात्रेयगोत्रे फञ् । भारद्वाजायन आत्रेयः ॥
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१
गणपाठः ॥
शिव । मौष्ठ । प्रोष्ठिक | चण्ड । मण्ड ! जम्भ। मुनि | सुन्धि | भूरि | कुठार अनभिम्लान | अनभिग्लान । ककुत्स्थ । कहोड । लेख । रोध । खञ्जन | कोहड़ । पिष्ट | हेहय । खञ्जार । खञ्जाल । सुरोहिका । पर्ण । कहूष । परिल | वतण्ड । तृण । क । क्षीरहूद | जलहूद। परिषिक । जटिलिक । गोफिलिक । बधिरिका । मञ्जीरक । वृष्णिक | रेख । आलेखन । विश्रवण । खरप । वर्त्तना । पिटक । पिटाक | वृक्षाक । नभाक । ऊर्णनाभ । जरत्कारु । उत्क्षिपा | रोहितिक । आर्यस्वेत । सुपिष्ट । खर्जूरकर्ण | मसूरकर्ण । तूनकरी । मयूरक । खटरक । तक्षन् । ऋष्टिषेण । गङ्गा । विपाशा | यस्क । ला । दुध । श्रयःस्थूण | भलन्दन । विरूपाक्ष | भूमि | इला । सपत्नी !! द्वयचो नद्याः ॥ त्रिवेणी, त्रिवणं च ( १ ) | कह्वय । कबोध | परल । ग्रीवाक्ष । गोभिलिक । राजल । तडाक । वडाक । इति शिवादयः ॥
५१ - शुभ्रादिभ्यश्च ॥ अ० ॥ ४ । १ । १२३ ।।
शुभ्रादिप्रातिपदिकेभ्यो ऽपत्ये ढक् प्रत्ययो भवति । यथा प्राप्तमिवादीनामपवादः । शुभ्रस्यापत्यं शौभ्रेयः ।
शुभ्र । विष्टपुर | ब्रह्मकृत | शतद्वार । शतावर । शलाका । शालाचल । शलाका | लेखा । विमातृ । विधवा । कृकसा । रोहिणी । रुक्मिणी । दिशा । शालूक । अजबस्ति । शकन्धि | लक्षणश्यामयोर्वसिष्ठे ( २ ) ॥ गोधा । कृकलास || णीव । प्रवाहण | भरत । भारत । भारम | मृकण्डु | मघष्टु | मष्टु । कर्पूर । इतर । अन्यतर | आलीढ । सुदत्त । सुचक्षस । सुनामन् । कडु | तुद । अकशाप | कुमारिका । किशोरिका । कुवेणिका । जिह्माशिन । परिधि । वायुदत्त कल । खट्वर । अम्बिका । अशोका । शुद्धपिङ्गला । खडोन्मत्ता | अनुदृष्टि । जरतिन् । बलिवर्दिन् । विग्रज | वीज । श्वन । अश्मन् । अश्व | अजिर । स्थूल । सृकण्डू । मकथु । यमष्टु । कष्टु । सृकण्ड । मृकण्ड । गुद | रूद| कुशेरिका । शकल । शक्ल । उग्र । अजिन ॥ इति शुभ्रादयः ॥
( १ ) स्त्रीवाचकाद् द्र्यच इति सूत्रेण ढक् प्राप्तः स नदीवाचकान्माभूत् । रेवाया अपत्यं रैवः । त्रिवेण्या स्त्रिवणादेशो विशेषः । त्रिवेण्या अपत्यं त्रैवणः ॥
( २ ) लक्षणस्यापत्यं लाक्षणेयो वसिष्ठः । श्यामाया अपत्यं श्यामेयो वसिष्ठः मानुषी वाचकात् श्यामाशब्दादण् प्राप्तः सोऽनेन बाध्यते ॥
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥
५२ - कल्याण्य । दीनामिनङ् ॥ अ० ॥ ४ । १ । १२६.५ कल्याण्यादिनातिपदिकेभ्योऽपत्ये ढक् प्रत्ययो भवति तस्मिन् सति इनङादेशः । कल्याण्या अपत्यं काल्याणिनेयः । सौभागिनेयः ( १ ) ||
२२
कल्याणी । सुभगा । दुर्भगा । बन्धकी । अनुदृष्टि । अनुसृष्टि । जरती । बलीवर्दी | ज्येष्ठा । कनिष्ठा । मध्यमा । परस्त्री । इति कल्याण्यादयः ॥ १५३ - गृष्ट्यादिभ्यश्च ॥ अ० ॥ ४ । १ । १३६ ॥ गृष्ट्यादिप्रातिपदिकेभ्योऽपत्ये ढञ् प्रत्ययो भवति । श्ररणादीनामपवादः । गृटेरपत्यं गाष्र्ष्टयः ॥
सृष्टि | हृष्टि | हलि । बलि । विश्रि । कुद्रि । अनवस्ति । मित्रयु । फलि । अलि । दृष्टि । इति गृष्ट्यादयः ॥
५४ - रेवत्यादिभ्यष्ठक् ॥ अ० ॥ ४ । १ । १४६ ।। रेवत्यादिभ्योऽपत्ये ठक् प्रत्ययो भवति । ठगादीनामपवादः । रेवत्या अपत्यं रैवतिकः ॥
रेवती । अश्वपाली | मणिपाली । द्वारपाली । वृकवश्चिन् । वृकग्राह । कfare | दण्डग्राह । कुक्कुटाक्ष | वृकबन्धु । चामरग्राह । ककुदाक्ष ॥ इति रेवत्यादयः ॥
५५ - कुर्बादिभ्यो यः ॥ अ० ।। ४ । १ । १५१ ॥ कुर्वादिप्रातिपदिकेभ्यो ऽपत्ये एयः प्रत्ययो भवति । कुरोरपत्यं कौरव्यः ।
For Private and Personal Use Only
काव्यः ॥
कुरु । गर्ग । मङ्गुष । अजमारक । रथकार | वाबदुक । सम्राजः क्षत्रिये ( २ ) ( कवि । मतिः । वाक् । पितृमत् । इन्द्रजालि । दामोष्णीषि । मरणकारि । कैशोरि | कापिञ्जलादि । कुट । शलाका । मुर । एरक । अभ्र । दर्भ । के शिनी । वेनाच्छन्दसि ॥ शूर्पणाय । श्यावनाय । श्यावरथ । श्यावपुत्र । सव्यंकार । वडभीकार । शङ्कु । शाक । पथिकारिन् । मूढ | शकन्धु । कर्त्तृ । ते | शाकिन् । इनपिण्डी । विस्फोटक । काक । स्फाण्टक। शाकिन् । घातकि ।
( १ ) कल्याण्यादिभ्यो ढक् तु सिद्ध आदेशार्थं वचनम् । हृद्भसिन्ध्यन्त इत्युभयपदवृद्धिः ॥
( २ )सम्राट् शब्दात् क्षत्रिये वाच्येायो भवति सम्राजोऽपत्यं साम्राज्यः क्षत्रियः ॥
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठ ॥
धेनुजि । बुद्धिकार । पामरथस्य करपादिवत् स्वरवर्जम् (१) इति कुदियः॥
५६-तिकादिभ्यः किम् ।। ।। भर । ४।१।१२४ ॥
तिकादिप्रातिपदिकेभ्योऽपत्ये फिब् मत्ययो भवति । तिकस्यापत्यं तैकायनिः । कैतवायनिः ॥
तिक। कितव । संज्ञा । बाल। शिखा । उग्स् । शाय । सैन्धव । समुन्द । रूप्य। ग्राम्य । नील। अमित्र । गौकक्ष्य । कुरु । देवरथ । तैतिल । भोरस । कौरव्य । भौरिकि । भोलिकि । चौपयति । चैटयत ।शकयता । तयत । ध्वाजवत । चन्द्रमम्। शुभ । गङ्गा । गरेण्य । सुयामन् । भारद । वह्यका । खल्य । वृष (२)। लोमक । उदन्य । यज्ञ । ऋष्य। भीत । जाजल । रस । लावक । ध्वजवद । वसु । बन्धु श्रावन्धका । सुपामन् ।। इति तिकादयः ॥
५७-बाकिनादीनां कुक्च ॥ १० ॥ ४ । १ । १५८ ।।
नाकिनादिशब्देभ्योऽपत्ये फिञ् प्रत्ययो भवति । तत्समियोगेन वषां कुगागमः वाकिनस्यापत्यं वाकिनकायनिः ।। . पाकिन । गारेध । कार्कटय । काक । लङ्का ।। चमिवर्मिणोर्नलोपश्च (३)। इति वाकिनादयः ।।
५८-चा०-कम्बोजादिभ्यो लुगवचनम् ॥ ४।१।१७५४
कम्बोजादिशब्देभ्योऽपत्ये सद्राजनि विहितस्य लुग्भवति कम्पोजस्यापत्यं तद्राजो वा कम्बोजः ।
कम्बोज । चोल । केरल । शक । यवन । इति कम्मोजादयः ॥ ... ५६-न प्राच्यभर्गादियौधेयादिभ्यः ॥ अ० ॥ ४ । १ । १७८ ॥ प्राच्यतिप्रियवाचकेभ्यो भर्गादिभ्यो यौधेयादिभ्यश्चोत्पन्नस्य तद्राज. (१) वामरथशब्दाणं ण्यप्रत्ययो भवति कण्वादिवच्च स्वरवजे कार्यमतिदिश्यते ।
कण्वादयो गाद्यन्तर्गतास्तेभ्यःशैषिकोऽण् यथा काव्यस्येमे छात्राः काण्वाः । एवं
वामरथादपि शैषिकोऽण् वामरथस्य छात्रा वामरथाः। बहुवचने यन्वणण्यस्याऽपि - लुक् । वामरथाः । यज्ञेचेति ङीप् । वामरथी । इत्यादि स्वरस्त्वन्तोदात्त एव । (२) फिञ् प्रत्ययसम्बन्धे वृषशब्दस्य यकारान्तत्त्वं गहाभाष्ये कृतम् । वृषस्थापत्य
वार्ष्यायणिः ॥ (३) चार्मिकायामिः । वार्मिकायणिः ॥
For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥
२४
प्रत्ययस्य लुङ् न भवति । अतश्चेति प्राप्तः प्रतिषिध्यते । प्राच्य । पञ्चालानां राज्ञी पाञ्चाली | वैदेही । भार्गी । यौधेयी ।
1
भर्ग । करूष | केकय | कश्मीर । साल्वं । सुस्थाल । उरश | कौरव्य । इति. भर्गादयः || यौधेय | शौभ्रेय । शौक्रेयः ग्रावः य । वार्त्तेय । धार्त्तेय । त्रिगर्त्त । भरत । उशीनर । इति यौधेयादयः ॥
1
६० - भिक्षादिभ्योऽण् ॥ अ० ॥ ४ । २ । ३८ ॥ षष्ठीसपर्यभिक्षादिशब्देभ्यः समूहार्थे प्रत्ययो भवति । अजादिवाधनामग्रहणम् । भिक्षाणां समूहो भक्षम् । गार्भिणम् ।
भित्ता । गर्भिणी | क्षेत्र | करीप | अङ्गार | चन् । धर्मिन् । चर्मन् । धर्मन् । सहस्र | युवति । पदाति । पद्धति । अथर्वन् । श्रवन् । दक्षिणा | भूत विषय | श्री || वृक्षादिभ्यः खण्डः ( १ ) ॥ वृक्षखण्डः | वृक्ष । तरु | पादप इति भितादयः ||
६१- खण्डिकादिभ्यश्च ॥ अ० ॥ ५१२ । ४५ ।।
खण्डिकादिभ्यः समूहार्थे ऽञ् प्रत्ययो भवति । खशिडकानां समूहः खाण्डिकम् । खण्डिका । वडवा ॥ क्षुद्र मालवात्सेनासंज्ञायाम् ( २ ) ॥ भिक्षुक | शुक । उलूक | श्वन् | युग | अन् | वरत्रा । हलबन्ध । इति खरिकादयः ॥ ६२ - पाशादिभ्यो यः ॥ श्र० । ४ । २ । ४६ ।।
षष्ठीसमर्थ पाशादिभ्यः समूहार्थे यः प्रत्ययो भवति । पाशानां समूहः पाश्या रज्जुः । तृष्या ।
पाश । तृण । धूम । वात । अङ्ग र । पोत । बालक । पिटक । पिटाक । शकट | हल | नड । वन । पाटलका । गल । इति पाशादयः ॥
६३. -- राजन्यादिभ्यो वुञ् || अ० ।। ४ । २ । ५३ ॥ राजन्यादिप्रातिपदिकेभ्यो विषयो देश इत्येतस्मिन्नर्थे वुञ् प्रत्ययो भवति । राजन्यानां विषये । देशः राजन्यकः ।
(( १ ) खण्डशब्दः पुस्तकान्तरपठेतो न सर्वत्र क्वचित्तु वृक्षादिभ्यः षण्डः । इति पाठः । वृक्षषण्डः ॥
i
( २ ) क्षुद्राश्च 'मालव श्चेति क्षत्रिय द्वन्द्वः । ततः पूर्वेणैत्राञिसिद्धे गोत्रवुञ् बाधनार्थं वचनम् | क्षुद्र मालवानां समूहः क्षौद्र कमालवी येना । सेनासंज्ञेति नियमार्थम् । i 'अन्यत्राञ् न भवति । क्षौद्रकमालवकम् ॥
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२५
www.kobatirth.org
गणपाठः ॥
राजन्य | देवयान | शालङ्कायन | जालन्धरायण । आत्मकामेय | अ म्बरीषपुत्र । वसाति । वैल्वान । शैलूष । उदुम्बर । चैल्वक्व । श्रर्जुनायन । संप्रिय | दाक्षि | ऊर्णनाभ । श्रामीत अब्रीड । वैतिल । वात्रक ( १ ) । इति
1
Acharya Shri Kailassagarsuri Gyanmandir
राजन्यादयः ॥
६४ - मौरिक्या वैषुकार्यादिभ्यो विधभक्तलौ ॥ अ० ॥ ७ ॥ २ ॥ ५४ ॥ विषयो देश इत्येतस्मिन् विषये षष्ठीसमर्थेभ्यो भरिवयादिभ्य ऐषुका र्यादिभ्यश्च यथासंख्यं विधभक्तलौ प्रत्ययौ भवतः । अणोऽपवादः । भौरिकीविषयो देशः, भौरिकिविधः । ऐषुकारिभक्तः ॥
I
भौरिकि । मौलिक | वैपेय । चटयत । कारय । वाणिजक | कालिज 1 वालिज्यक | शैकयत । वैकयत । इति मौरिक्यादयः ॥ ऐषकारि । सारस्यायन । चान्द्रायण | द्वयाक्षायण । व्यायण चौडायन । जौलायन । खाडायन | सौवीर । दास मित्र | दास मित्रायण । शौद्रायण । दाक्षायण । शयण्ड । तार्यायण । शौभ्रायण । सायरीड । शौण्डि । वैश्वमारणव । वैश्वधेनव । नद । तुण्डदेव | अलायत । श्रौलानायत । शौण्ड । शयाण्ड | वैश्वदेव || इत्यैषु कार्य्यादयः ॥ ६५ - ऋतूक्थादिसूत्रान्ताट्ठक् ॥ अ० ॥ ४ । २ । ६० ।।
1
तदधीते तद्वेदेत्यस्मिन् विषये क्रतुविशेषवाचिभ्य उक्थादिभ्यः सूत्रान्ताच्च प्रातिपदिकाट्ठक् मत्ययो भवति । अणोऽपवादः । श्रग्निष्टोममधीते वेद वा श्राग्निष्टोमिकः। वाजपैथिकः । औौधिकः । वार्त्तिक सूत्रमधीते वार्त्तिकसूत्रिकः । सांग्रसूत्रिकः ।
1
1
उक्थ । लोकायत | न्याय । न्यास | निमित्त । पुनन् । निरुक्त । यज्ञ । चर्चा | धर्म । क्रमेतर । लक्षण | संहिता । पद क्रम संघात । वृत्ति | संग्रह | गुणागुण | आयुर्वेद || द्विपदी, ज्योतिषि ( २ ) || अनुपद अनुकल्प | - नुगुरण । इत्युक्थादयः ॥
६६ - क्रमादिभ्यो वुन् ॥ अ० ।। ४ । २ । ६१ ।।
तदधीते तद्वेदेत्यर्थे क्रमादिभ्यो वुन् प्रत्ययो भवति । क्रममधीते क्रमकः । पदकः ।
1
( १ ) अयमाकृतिगणस्तेन मालवानां विषयो देशः । मालवकः । वैराटकः । त्रै गर्त्तकः । इत्यादयः शब्दाः सिद्धा भवन्ति ॥
( २ ) द्विपदीं ज्योतिःशास्त्रमधीते जानाति वा स द्वैपदिकः ॥
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥
क्रम । पद । शिक्षा | मीमांसा । सामन् । इति क्रमादयः ॥ ६७ - वसवादिभ्यष्ठक् ॥ ० ॥ ४ । २ । ६३ ।। तदधीत नद्वेदत्यस्मिन् विषये वसन्तादिप्रातिपदिकेभ्यष्ठक् प्रत्ययो भवति । बसन्तसहचरितां ग्रन्थो वसन्तस्तमधीते वेद वा स वासन्तिकः । वार्षिकः । एवं सर्वत्र । वसन्त । वर्षा । शरद् । हेमन्त । शिशिर । प्रथम । गुणा । चरम । अनुगुण, अपर्वन् । अथर्वन् ॥ इति वसन्तादयः ॥
२६
६८ कलादिभ्यश्च ॥ अ० ॥ ४ । २ । ७५ ॥
संकलादिप्रातिपदिकेभ्यश्चातुरर्थिकोऽञ् प्रत्ययो भवति । अणोऽपवादः । पुष्कला अस्मिन् सन्तीति पौष्कलो देशः । सिकताया श्रदुरभवो ग्रामः सैकतः 1 यथासम्भवमर्थसबन्धः ।
संकल | पुल | उद्वय । उडुप । उत्पुट | कुम्भ । विधान । सुदक्ष 1 सुदत्त | सुभुत | सुनेत्र । सुपिङ्गल । गिकता । पूतीकी । पूलास । कूलास । पलाश निवेश | गवेश । गम्भीर । इतर । शर्मन् । बहन् । लोमन् । वेमन् । वरुण । बहुल | सद्योज। अभिषिक्त । मोभृत् । राजभृत् । गृह । भृत | भल्ल । माल | ( वृत् ) इति संकलादयः ॥
६६ - सुवास्त्वादिभ्योऽण् ॥ अ ॥ ४ । २ । ७७ ॥ सुवादमा तिपदिकेभ्यश्वातुरधिकोऽय् प्रत्ययो भवति । श्रञोऽपवादः । सुत्रास्तो दूरं नगरं सौवास्तवम् । सौवास्तवी नदी |
सुवास्तु | वणु । भण्डु | खण्डु । कण्डू । सेचालिन् । कर्पूरिन् । शिखण्डिन् । गर्त्त । कर्कश | शटीकरण | कृष्ण | कर्क | कर्कन्धूमती । गोहा । गाहि । हिसक्थ | ( वृत् ) इति सुवास्त्वादयः ॥
७० - वुञ्छ कठजिल से निरढञ्ययफ फिञिञ्ज्ञ्यकक्ठको ऽरीहकृशाश्वर्य कुमुदकाशतृण प्रेक्षाश्म सखि संकाशबलपक्षक सुतङ्गमप्रगदिन्वराह कुमुदादिभ्यः ॥ - ॥ ४ । २ । ८० ॥
For Private and Personal Use Only
अरीहणादिसप्तदशगणस्थप्रातिपदिकेभ्यश्चातुरर्थिका
बुवादयः सप्तदशैव प्रत्यया यथासंख्येन भवन्ति । आदिशब्दः प्रत्येकमभिसंबध्यते । यथासम्भनमर्थसम्बन्धः अरीहणादिभ्यो वुल् । शिरीषाणामदूरभवो ग्रामः शैरीषिकः । अरोहणानां निवासो देश आरीहरणकः ।
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
गणपाठः॥ अरोहण द्रुघण । खदिर । सार । भगल । उलन्द । सपरायण । क्रौष्ट्रायण । भास्त्रायण । मैत्रायण । त्रैगीयन । रायस्पोष । विपथ । उद्दण्ड । : उदञ्चन । खाडायन । खण्ड । वीरण । काशकृत्स्न । जाम्बवन्त । शिशपा । किरण । रैवत । वैल्व । वैमतायन । मैमतायण । सौसायन । शाण्डिल्यायन,। शिरीष । बधिर । वैगायण । गोमतायण । सौमतायण । खाण्डायण । विपाश । सुयज्ञ । जम्बु । मुशर्म । इत्यरीहणादयः । कृशाश्वादिभ्यश्छण काशाश्वीयः । अरिष्टेन निर्वतमारिष्टीयम्।
. कृशाश्व । अरिष्ट । अरीश्व । वेश्मन् । विशाल । रोमक । शवल । कूट। रोमन् । वर्वर । मुकर । सूकर । प्रतर सदृश । पुरग । सुख । धूम । अजिन । विनता । वनिता । अवनत । विकुषास । अरुम् । अवयास । अयावस् । मौ. द्गल्य । इति कृशाश्वादयः ।। ऋश्यादिभ्यः कः ।। न्यग्रोधानामदूरभवं वनं न्यग्रोधकम् ।
ऋश्य । न्यग्रोध । शिरा। निलीन । निवास । निधान । निवात । निबद्ध । विषद्ध । परिगूढ़ । उपगूढ । उत्तराश्मन् । स्थूलबाहु । खदिर। शक्करा। अनडुङ् । परिवंश । वेणु । वीरण । खण्ड । परिवृत्त । कर्दम । अंशु । इति ऋश्यादयः ॥ कुमुदादिभ्यष्ठच ॥ वल्वजाः सन्त्यस्मिन् स वल्वजिको देशः ।
...कुमुद । शकरा । न्यग्रोध । उत्कट । इत्कट । गत्ते । बीज । अश्वत्थ । व. ल्वज । परिवाप । शिरीष । यवाष । कृप । विकङ्कत । कण्टक । कङ्कट । संकट। पलाश । त्रिक । कत । दशग्राम । इति कुमुदादयः ॥ काशादिभ्य इलः। काशाः सन्ति यत्र स काशिलो देशः ।
काश । वाश । अश्वत्थ । पलाश । पीयूष । विश । विस । तृण । नर । चरण । कद्देम । कपूर । कण्टक । गूह । आवास । नड । वन । बधृल । ब्रर्बर । इति काशादयः ।। तृणादिभ्यः शः ॥ तृणानि यत्र सन्ति स तृणशो देशः।
तृण । नड । बुस । पर्ण । वर्ण । चरण । अर्ण । जन । बल । लक। वन । इति तृणादयः ॥ प्रेक्षादिभ्य इनिः । प्रेतया निवृत्तः प्रेक्षी।
प्रेक्षा । हलका । फलका । बन्धुका । ध्रुवका । क्षिपका । न्यग्रोध । इकुंट। बुधका । संकट । कूपका । कर्कटा । सुकटा । मङ्कट । सुक । महा । इति में तादयः ॥ अश्मादिभ्योरः । अश्मना निवृत्तः, अश्मरः। ...
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
गणपाठः ॥
२८
-
-
-
अश्मन् । युष । रुष । मीन । दर्भ । वन्द । गुड । खण्ड । नग । शिखा यूथ । रुष । नद । नख । काट । पाम । इत्यश्मादयः ।। सख्यादिभ्यो ढञ्। सखायः सन्न्यत्र साखेयो दशः ।
सरिख । सखिदत्त । वायुदत्त । गोहित । गोहिल । भल्ल । पाल । चक्रपाल । चक्रवाल । छगल । अशोक । करवीर ! सीकर । सकर । सरस । समल ।। चर्क। वक्रपाल । उसीर । सुरस । रोह। तमाल । कदल | मप्तल । इति सख्यादयः ।।
संकाशादिभ्यो एयः। मांकाश्यम् । काम्पिल्यम्यादूरभवो ग्रामः काम्पिल्यः।
संकाश । काम्पिल्य । समीर । कश्मर । शूरसेन । सुपथिन् । सक्थच । यूप। अंश। राग । अश्मन् ! कूट । मलिन ।तथि। अगस्ति । बिम्त । चिकार । विरह । नासिका । इति संकाशादयः ॥ बलादिभ्यो यः प्रत्ययः । बलेन निवृत्तो बल्यः।
. बल । बुल । तुल । डल । डुल । कषल । वन । कुल । इति बलादयः ॥ पक्षादिभ्यः फक् प्रत्ययः । पक्षण निर्वतः पाक्षायणः ।
पक्ष । तुष । अण्ड । कम्बलिक । चित्र । अश्मन् । अतिस्वन् । पथिन् , पन्यच (?) । कुम्भ । सरिज । सरिक । सरक । सलक । सरस । समल.। रोमन् । लोमन् । हंसका । लोमक । सकण्डक । अस्तिबल । यमल । इस्त। सिंहक । इति पक्षादयः । कर्णादिभ्यः फिम् प्रत्ययः। कर्णस्य निवासः कार्णायनिः।
कर्ण । वसिष्ठ । अलुश । शल । टुपद । अनदुह्य । पाञ्चजन्यं । स्थिरा। कुलिश। कुम्भी । जीवन्ती । जित्व । श्राण्डीवत । अर्क । लष । सिफक ज्ञापत् । इति कर्णादयः ॥ सुतङ्गमादिभ्य इश् प्रत्ययो भवति । सुप्तगमन निवृत्तः सौतङ्गमिः।
मुतङ्गम । मुनिचित्त । विप्राचित्त । महापुत्र । श्वेत'। गडिकः। शुक्र विनी | बीजचापिन् । श्वन् । अर्जुन । अजिस् । जीव । इति सुतङ्गमादयः ॥ प्रगदिना' दिभ्यो ज्यः प्रत्ययो भवति । प्रगदिनो यत्र सन्ति स प्रागद्यो देशः ।
प्रगदिन् । मगदिन् । शरदिन् । कलिव । खडिव । गडिवं । चूडोर। मारिन कोविदार ॥ इति प्रगदिन्नादयः ॥ वराहादिभ्यः कक प्रत्ययः । बराहा सम्सि | यत्र स वाराहकों देशः । पालाशकः ।
( १ ) पथोऽदूरभेवं वनं पान्थायतनम् ॥
-
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
--
-
-
गणपाठः॥
बराह । पलाश । शिरीष । पिनद्ध । स्थूण । विदग्ध । विमग्न । बाहु। खदिर । शर्करा । विनद्ध । निवद्ध । विरुद्ध । मूल । इति वराहादयः।। कुमुदादि. भ्यष्ठक् प्रत्ययो भवति । कुमुदाः सन्ति यस्मिन् देशे स कौमुदिको देशः । ।
कुमुद । गोमथ । रथकार । दशनाम । अश्वत्थ । शाल्मली। कुण्डल । मुनिस्थूल । कूट। मुचुकर्ण । कुन्द । मधुकर्ण । शुचिकण। शिरीष । इति कुमुदादयः ।।
७१-वरणादिभ्यश्च ॥ १०॥ ४ । २ । ८२ ।।
वरणादिप्रातिपदिकेभ्य उत्पन्नस्य चातुराक प्रत्ययस्य लुगवति। वरणानामदूरभवं नगरं वरणाः। ___ वरणाः । पूर्वीगोदौ । पूर्वेणगोदौ । अपरेणगीदौ । आलिङ्ग्यायन । पर्णी । शृङ्गी । शल्मलयः । सदाणवी । वणिकि । वणिक् । जालपद । मथुरा । उज्जयिनी । गया। तक्षशिला । उरशा ! प्राकृत्या (१) । इति वरणादयः ।।
७२-मध्यादिभ्यश्च ॥ अ० ।। ४ । २ । ८६ ।। मध्वादिशब्देभ्यश्चातुरार्थिको मतुप्प्रत्ययो भवति । मध्वस्मिन्नस्तीति मधुमान् ।
मधु । विस । स्थाणु । मुष्टि । हृष्टि । इक्षु । वेणु । रम्य । ऋक्ष । कर्कन्धु ।। शमी । किगेर । हिम । किशरा । शर्पणा । मरुत् । मरुव । दावोघाट। शर । इष्टका । तक्षशिला । शक्ति । आसन्दी । पासुति । शलाका । श्रामिधी। खडा। बेटा । इति मध्वादयः ।।
७३-उत्करादिभ्यश्छः ॥ अ.॥ ४ । २।१०॥
उत्तरादिप्रातिपदिकेभ्यश्चातरर्थिकश्छः प्रत्ययो भवति । यथासम्भवमर्थसम्बन्धः । अर्काणापदूरभवो ग्रामः , अर्कीयः ।
उत्कर । सफल । संकर । शफर । पिप्पल । पिप्पलीमूल । अरमन् । भर्क । पर्ण। सुपर्ण । खलाजिन । इडा । अग्नि । तिक । कितव । भातप । भनेक । पलाश । तृणव । पिचुक । अश्वत्थ । षकाक्षुद्र । भस्त्रा। विशाला। भवरोहित । गर्त । शाल । अन्य । जन्या । अजिन । मश्च..। चर्मन् । उत्क्रोश । शान्त । खदिर । शूर्पणाय । श्यावनाय । नैव । नक । नितान्त । वृक्ष । इन्द्रवृक्ष। मावृत्त । अर्जुनवृक्ष । इत्युत्करादयः ॥
(१) अत्र सूत्रस्थचकारेण कृतिगणत्वं बुध्यते । तेन कटुकवदा अदूरभवों ग्रामः कटुकवदरी । शिरीषाः । काञ्ची इत्यादिषु लुष् सिद्धो भवति ॥
-
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः॥
-
-
-
७४ - नडादीनां कुक्च ॥ १०॥ ४ । २ । ६१॥
नहादिप्रातिपदिकेभ्यश्चातुरर्थिकश्छः प्रत्ययो भवति तस्मिन् सति कुगाग| मश्च । यथासंभवमर्थसंबंधः । नडाः सन्ति यत्र तन्नडकीयं वनम् ।
नड । प्रक्ष । विल्व । वेणु । वेत्र । वंतस । तृण । इक्षु । काष्ठ । कपोत । क्रुञ्चाया हूस्वत्वं च (१)॥ तक्षालोपश्च ॥ इति नडादयः ॥
७५-कत्यादिभ्यो ढकम् ॥ श्र० ॥ ४ | - । ६५ ।। कत्यादिशब्दभ्यः शेपार्थे ढकञ् प्रत्ययो भवति । कत्तौ भवः कात्तेयक ।
कत्ति । उम्भि । पुष्कर । पुष्कल । मोदन । कुम्भी । कुण्डिन । नगर । बञ्जी । भक्ति । माहिष्मती। चर्मण्वती। वर्मती । ग्राम । उख्या । कुल्याया यलोपश्च ( २ ) ॥ इति कल्यादयः ॥
७६-नद्यादिभ्यो ढक् ।। अ० ॥ ४ । २ । ७६ ।। नद्यादिभ्यःप्रातिपदिकेभ्यः शैषिको ढक् प्रत्ययो भवति । नयां भवं नादेयम् ।
नदी । मही । वाराणसी । श्रावस्ती । कौशाम्बी । नवकौशाम्बी। काश| फरी । खादिरी । पूर्वनगरी ( ३ ) । पावा । मावा । साल्वा । दार्वा । दाल्वा। वासेनकी । वडवायावृषे । इति नद्यादयः ॥
७७-प्रस्थोत्तरपदपलद्यादिकोपधादण् ॥ ५० ॥ ४ । २ । ११०॥ - प्रस्थोत्तरपदात् पलधादिभ्यः कोपधाच्च प्रातिपदिकादण् प्रत्ययो भवति शैषिकः । मद्रीप्रस्थे भवो माद्रीप्रस्थः । माहकीपस्थः । पलयां भव पालदः । पारिषदः । कोपधात् । नैलीनकः ।
पलदी। परिषत् । यकल्लोमन् । रोमक । कालकूट । पटचर । वाहीक । कलकीट । मलकीट । कमलकीट | कमलभिदा । कमलकीर । बाहुकीट। नैतकी। परिखा । शूरसेन । गोमती । उदपान । पक्ष । कललकीट । कललकीकटा । गोष्ठी । नैधिकी । नैकेती। मकुल्लोमन् । इति पलद्यादयः ॥ ____७८-कएवादिभ्यो गोत्रे । अ० ॥ ४ । २ । १११ ॥
(१) क्रुञ्चाः सन्त्यस्मिन् तत् कुञ्चकीयं वनम् । तक्षकीया ग्रामः ।। - (२) कुल्यायां भवः कौलेयकः । यकारलोपः ।। (३) पूर्वनगर्यो भवः पैर्विनगरेयः । अत्र पू: । वन । गिरि। इति पाठान्तरम् । तदा-पोरेयम् पानेयम् । गैरेयमिति विभक्तं रूपत्रयं सिध्यति ॥
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
indasaina
गोत्रप्रत्ययान्तकण्वादिप्रातिपदिकेभ्यः शैषिकोऽण प्रत्ययो भवति । काव्यस्येमे काण्वाश्छात्राः । गर्गाद्यन्तर्गताः कण्वादयः । अतएवात्र न लिख्यन्ते ।
७६-काश्यादिभ्यष्ठनिठौ । अ० ॥ ४ । २ । ११६॥
काश्यादिप्रातिपदिकेभ्यः शैषिको ठनिठी प्रत्ययौ भवतः । प्रत्यययोर्बकारविपर्ययभेदात् स्त्रीप्रत्यये विशेषः । ठजन्तान् ङीप् भिठान्तात् तु टाचेव भवति । काश्यां भवः काशिकः । काशिकी । काशिका । ___ काशि । चेदि । बैदि । संज्ञा । संवाह । अच्युत । मोहमान । शकुलाद । । हस्तिकर्ष । कुदामन् । कुनामन् । हिरण्य । करण । गोधाशन । भौरिकि ।
भौलिङ्गि । अरिन्दम । सर्वमित्र । देवदत्त । साधुमित्र । दासमित्र । दासग्राम । सौधावतान । युवराज। उपराज । सिन्धुभित्र । देवराज । आपदादिपूर्वपदान्तात् | कालान्तात् ॥ आपत्कालिकी । आपत्कालिका । और्ध्वकालिकी । और्वकालिका। तात्कालिकी । तात्कालिका । इति काश्यादयः ।। - ८०-धूमादिभ्यश्च ॥ १० ॥ ४ । २ । १२७ ॥
7 देशवाचिभ्यो धूमादिप्रातिपदिकेभ्यः शैषिको बुञ् प्रत्ययो भवति । अयोs। पवादः । धूमे भवो धौमाः।
धूम । खण्ड । खडण्ड । शशादन । प्रार्जुनाद । दाएडायनस्थली । माह| केस्थली। घोषस्थली।माषस्थली। राजस्थली। राजगृह । सत्रासाह । भनास्थली। । भद्रकूल । गर्तकूल । अाजीकूल । द्वयाहाव । थाहाव । संहीय । वर्वर । वर्चगर्त । विदेह । श्रानर्त्त । माठर । पाथेय । घोष । शिष्य । मित्र । वल । आराज्ञी धार्तराज्ञी । अवयात। तीर्थ । कूलात्सौवीरेषु ॥ समुद्रानावि मनुष्ये च (१):॥ कुक्षि । अन्तरीप । द्वीप । अरुण । उज्जयिनी । दक्षिणापथ । साकेत । मानवल्ली । बल्ली । सुराज्ञी । इति धूमादयः।
८१ -कच्छादिभ्यश्च ॥ १॥ ४ । २ । १३३ ॥ ____ कच्छादिदेशवाचिप्रातिपदिकेभ्यः शैषिकोऽण प्रत्ययो भवति । वुभआदेरपवादः । कच्छे भवः काच्छः।
कच्छ । सिन्धु । वर्ण । गन्धार । मधुमत् । कम्बोज । कश्मीर । साल्व ।
। (१ ) समुदशब्दान्नावि मनुष्ये च वाच्ये वुञ् । समुद्रे भवा सामुद्रिका नौः । | सामुद्रिका मनुष्यः । अन्यत्र सामुद्रं जलम् ॥ .
wa
r
mananmanner.marwen.ima
-
-
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः॥
कुरु । रकु । अण। अण्ड । खण्ड । द्वीप। अनूप । अजवाह । विजापक ।। कलून । हात कच्छादयः ॥
८२--गहादिभ्यश्च ॥ १० ॥ ४॥२ । १३८ ।
गहादिप्रातिपदिकेभ्यः शैषिकश्छः प्रत्ययो भवति अणोरपवादः। अन्तःस्थे भव अन्तःस्थायः।
गह । अन्तःस्थ । सम । विषमं । मध्यमध्यमं चाण चरणे ( १ )। उत्तम । भङ्ग । वङ्ग । मगध । पूर्वपक्ष । अपरपक्ष। अधमशाख । उत्तमशाख । समानशाख।। एकग्राम । एकवृत्त । एकपलाश । इष्वग्र । इष्वनीक । अवस्यन्दी । अवस्कन्द । कामभस्थ । खाडायनि । खाण्डायनी । कावेरणि । कापवेरणि । शैशिरि । शाङ्ग । आसार । आहिसि । आमात्र । व्याडि । वैदजि । भौज़ि। भाद्धयश्वि । आनृशंसि । सौवि । पारकि । अग्निशमन् । देवशर्मन् । श्रोति । पारटकि। वा. न्मीकि । क्षेमद्धिन् । उत्तर । अन्तर ॥ मुखपार्श्वतसोर्लोपः ॥ जनपरयोः कुक् च । देवस्य च ॥ वेणुकादिभ्यशछणं ( २ )। इति गहादयः ।। ___८३-सन्धिवेलायतुनक्षत्रेभ्योऽण ॥१०॥४।३।१६॥
सन्धिवेलादिभ्य ऋतुभ्या नक्षत्रेभ्यश्च कालवाचिभ्यः प्रातिपदिकेभ्यः | शैषिोऽण प्रत्ययो भवति । ठोऽपवादः । अणग्रहपं वृद्धाच्छस्य बाधनार्थम्। सन्धिवेलायां जातः साधिवेलः । ग्रेष्मः । तैषः । पौषः ।
सन्धिवला । सन्ध्या। अमावास्या । त्रयोदशी । चतुर्दशी । पञ्चदशी।पौर्णमासी। प्रतिपत् ॥ संवत्सात् फलपवणः ॥ सांवत्सरं फलम् । सांवत्सरं पर्व ॥ इति सन्धिवेलादयः ॥
( १ ) अस्यैव सत्रस्य शेषवार्तिकप्रमाणन पृथिवीमध्यशब्दस्य मध्यमादेशश्चरणेऽभिधये निवासलक्षणोऽण् प्रत्ययः । अन्यत्र तु छ एव । पृथिवीमध्ये निवास एषां ते माध्यमाश्चरणाः । चरणादन्यत्र । मध्ये भवो मध्यमीयः ॥ । २ । मुखपार्श्वयोस्तसन्तयोरन्त्यलोपः । मुखतोभवं मुखतीयम् । पार्श्वतीयम् । जने भवो जनकीयः । परक यः । देवो भक्तिरस्य देवकीयः । वेणुकादिराकृतिगणः। वेणुक देशे भवो वैणुकीयः । वैरेणकीयः । पालाश कीयः ॥
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठ
८४-दिगादिभ्यो यत् ।। भ० ॥ ४॥ ३॥ ५४ ।।
सप्तमीसमर्थदिगादिपातिपदिकेभ्यो भवार्थे यत् प्रत्ययो भवति । अणश्छस्य चापवादः । दिशि भवं दिश्यम् ।
दिश । ो । पूर्म । गरम । पक्ष । धाय्या । मित्र । मेधा । अतर । पथिन् । रहस् । अलीक । उखा । सातिन् । आदि । अन्त । मुख । जघन १ । मेघ । यूथ । उदकात्संज्ञायाम् ( २ )। न्याय । वंश । अनुवंश । विश । काल । | अप् । आकाश । इति दिगादयः ॥ ८५-वा-यप्रकरणे परिमुवादिभ्य उपमंख्यानम् ॥ ४ । ३। ५० ॥
अव्ययीभावसंज्ञकेभ्यः परिमुखादिप्रातिपदिकेभ्यो ध्यप्रत्ययो भवति । नि. यमार्थ वार्तिकमिदम् । सूत्रेण सामान्याव्ययीभावाद् यः प्रमो नियम्यते । परिमुखं भवं पारिमुख्यम् । पारिहनव्यम् । नियमादिह न भवति । उपकूलं भवमोपकूलम् ।
परिमुख । परिहनु । पर्योष्ठ । पर्युलू । औपमूल । खल । परिसीर । अनु सीर । उपसीर । उपस्थल । उपकलाप । अनुपथ । अनुखड्ग । अनुलिल । अनुशीत । अनुमाष । अनुगव । अनुयूप । अनुवंश । अनुस्वङ्ग । इति परिमुखादयः ।।
८६-वा० - अध्यात्मादिभ्यश्च ।। ४ । ३ । ६०॥ अध्यात्मादिभ्यो भवार्थे ठञ् प्रत्ययो भवति । अध्यात्म भवमाध्यात्मिकम् । अध्यात्म । अधिदेव । अधिभूत । आकृतिगणोऽयम् । इत्यध्यात्मादयः ।। ८७-अण् ऋगयनादिभ्यः । श्र० ॥४।३ । ७३ ॥
षष्ठीसप्तमीसमर्थेभ्य ऋगयनादिप्रातिपदिकेभ्यो भवव्याख्यानयोरर्थयोरण प्रत्ययो भवति । ऋगयने भवमार्गयनः । तस्य व्याख्यानो वा । अण्ग्रहणं बाधकबाधनार्थम् वास्तुविद्याया व्याख्यानो ग्रन्थो वास्तुविद्यः । अत्र छपत्ययो माभूत् ।
( १ ) मुखजघनशब्दाभ्यां शरीरावयवत्यादेव यति सिद्धे पुनरत्र दिगादिषु पाठाऽशरीरावयवार्थः । सेनामुखे भवः सेनामुख्यम् । सेनाजघन्यम् । सेनाया अग्रपश्चाद्भागौ गृह्यते । तदन्तविभिना यत् ॥
(२) उदके भवा उदक्या रजस्वला । संज्ञाग्रहणादिह न भवति । उदके भव औदको मत्स्यः ॥
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥ ऋगयन । पदव्यार यान । छन्दोमान । छन्दोभाषा। छन्दोविचिति । न्याय पुनरुक्त । व्याकरणः । निगम । वास्तुविद्या । अङ्गविद्या । क्षत्रविद्या । उत्पात । मृत्पाद । संवत्सर । मुहूर्त । निमित्त । उपनिषद् । शिक्षा। छन्दोविजिनी। व्याय। निरुक्त । विद्या । उद्याव । भिक्षा । इति ऋगयनादयः ।।
८८-शुण्डिकादिभ्योऽण् । अ० ॥ ४ । ३ । ७६ ॥
पञ्चमीसमथशुण्डिकादिप्रातिपदिकेभ्य भागतार्थेऽण् प्रत्ययो भवति ।। शुण्डिकादागतः शौण्डिकः ।
शुण्डिक । कृकण । स्थण्डिल । उदपान । उपल । तीर्थ । भूमि । तृण ।। पर्ण । इति शुण्डिकादयः ।।
ह-शारादिभ्यो ज्यः ॥ १० ॥४।३।१२॥ ___ प्रथगासमर्थण्डिकादिप्रातिपदिकेभ्योऽभिजनेऽभिधेये न्यः प्रत्ययो भवति। शण्डिकोऽभिजनोऽस्य स शाण्ढिक्यः ।
शण्डिक । सर्वकेश । सर्वसन । शक । सट । रक । शङ्ख । बोध । इति | शाण्डकादयः ॥ १०-सिन्धुतक्षशिलादिभ्योऽणबी ॥ १०॥४।३। ९३ ॥
प्रथयासमानाधिकरणेभ्यः सिन्ध्वादिभ्यस्तक्षशिलादिभ्यश्चाभिजनेऽर्थे यथासंख्यमणी प्रत्ययौ भवतः। सिन्धुरभिजनोऽस्य स सैन्धव तक्षशिलाभजनोऽस्य स तातशिलः । प्रत्ययभेदः स्वरभेदार्थः। ...
सिन्धु । वणु । गन्धार । मधुमत् । कम्बोज । कश्मीर। साल्व । किष्किन्धा। गब्दिका । उरस । दरत् । कुलून । दिरसा । इति सिन्ध्वादयः ॥
तक्षशिला । वत्सोद्धरण । कौमेदुर । काण्डवारण । ग्रामणी । सगलक । कंस । किन्नर । संकुचित। सिंहकोष्ठ । कर्णकोष्ठ । बर्बर । अवसान । इति तनशिलादयः ।।
९१-शौनकादिभ्यश्छन्दसि ॥ ५० ॥ ४ । ३ । १.६ ॥
तृतीयासमर्थ शौनकादिप्रातिपदिकेभ्यश्छन्दसि वेदे प्रोक्तार्थे णिनि प्रत्ययो भवति । छाणोरपवादः । शौनकेन प्रोक्तमधीयते. शौनकिन । वामसनेयिनः। छन्दसीति किम् । शौनकीया शिक्षा । अत्र छन्द एव भवति । . . .
शौनक । वाजसनेय । साङ्गरव । शाङ्गरव । सांपेय । शाखेय । खाडायन ।
al
-
-
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः॥ स्कन्द । स्कन्ध । देवदत्तशठ । रज्जुकण्ठ । रज्जुभार । कठशष्ड । कशाय ।। तलवकार । पुरुषासक । अश्वपेय । स्कम्भ । इति शान कादयः ॥
९२-कुलालादिभ्यो बुब् ॥ अ० ॥ ४ । ३ । ११८ ॥
तृतीयासमर्थकुलालादिप्रातिपदिकेभ्यो वुञ् प्रत्ययो भवति । कृतमित्येतस्मिन्नर्थे संज्ञायां गम्यमानायाम् । कुलालेन कृतं कौलालकम् । वारुडकम् ।
कुलाल । वरुड । चण्डाल । निषाद । कार । सेना । सिरिध्र। सेन्द्रिय। देवराज । परिपत् । बधू । रुरु । ध्रुव ! रुद्र । अनदुद् । ब्रह्मन् । कुम्भकार । श्वपाक । इति कुलालादयः॥
९३-बिल्वादिभ्योऽण् ॥ १० ॥ ४ । ३॥ ११३ ॥
षष्ठीसपथावल्वादिप्रातिपदिकेभ्यो विकारावयवयारथयोरण प्रत्ययो भवति। बिल्वस्य विकारोऽवयवो वा बैल्वः ।
बिल्व । ब्रीहि ! काण्ड । मुद्ग । ममूर । गोधूम । इच । वेणु । गवेबुका (१)। कर्पासी । पाटली । कर्कन्धू । कुटीर ॥ इति विल्वादयः ।।
२४-पलाशादिभ्यो वा॥'अ. ॥ ४ । ३ । १४१ ।।
पलाशादिप्रातिपदिकेभ्यो विकारावयवयोरञ् प्रत्ययो भवति । पलाशस्य विकारः पालाशम् । खादिरम् ।।
पलाश । खदिर । शिशपा । स्यन्दन। करीर । शिरीष । यवास । विकङ्कन ।। इति पलाशादयः ॥
६५-नित्यं वृद्धशरादिभ्यः । अ० ॥ ४ । ३ । १४४॥
वृद्धेभ्यः शरादिभ्यश्च प्रातिपदिकेभ्यो गक्ष्याच्छादनयोर्विकारावयपयोर्भाषायां विषये नित्यं मयद् प्रत्ययो भवति । वृद्ध आम्रमयम् । शालमयम् । श रमयम् । दमयम् ।
शर । दर्भ । मृत् । कुटी । तृण । सोम । वल्वज। इति शरादयः ॥ ६६-तालादिभ्योऽण ॥ अ० ॥ ४ । ३ । १५२ ॥
तालादिप्रातिपदिकेभ्यो विकारावयवयोरण प्रत्ययो भवति। तालस्य विकारः तालं धनुः । अन्यत्र तालमयम् वृद्धत्वान्मयद ।
( १ ) अस्मारकोपधाचेत्यणि सिद्धे पुनः पाठो मयड्बोधनार्थः एतस्मिन् पक्षेऽपि मयणमा भदिति ॥
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
तालाद्धनुषि । बार्हि पीयुक्षा || इति तालादयः ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥
३६
इन्द्रालिश । इन्द्रादृश इन्द्रायुध । चाप। श्यामाक ।
९७ - प्राणिरजतादिभ्योऽण् ॥ श्र० || ४ | ३ | १५४ ॥ प्राणिवाचिभ्यो रजतादिभ्यश्च प्रातिपदिकेभ्यो विकारावयवयोरञ् प्रत्ययो भवात । कपोतस्य विकारः कापोतम् । राजतम् ।
1
रजत । सीस | लोह | उदुम्बर | नीच । नलि | दारु । रोहितक। विभीतक । कपीत | दारु । तीव्रदारु | त्रिकण्टक । कण्टकार । इति रजतादयः ॥ ६८ - लतादिभ्योऽण् || २ || ४ | ३ | १६४ ॥
शक्षादिप्रातिपदिकेभ्यो विकारावयवत्वेन विवक्षिते फलेऽभिधेयेऽण् प्रत्य यो भवति । प्लत्रस्य विकारः लाक्षम् । नैयग्रोधम् ।
लक्ष | न्यग्रोध । अश्वत्थ । इङ्गुदी । शिशु | कर्कन्धु । कर्कन्तु । ऋतु । बृहती | काक्ष | तुरुरु || इति प्रतादयः ॥
६६ - हरीतक्यादिभ्यश्च ।। अ' || ४ | ३ | १६७ ॥
हरीतक्यादिप्रातिपदिकेभ्यः फलेऽभिधेये प्रत्ययस्य लुब् भवति । लुकि प्राप्ते लुपो विधानं युक्तवद्भावार्थम् । हरीतक्याः फलं हरीतकी । हरीतक्याः फ लानि हरीतक्यः ( १ ) ।
हरीतकी । कोशातकी | नखरजनी | नखररजनी । शष्कण्डी । शाकण्डी । दाडी | दोडी | दडी | श्वेतपाकी । अर्जुनपाकी । काला | द्राक्षा | ध्वाङ्क्षा । गर्गरिका । कण्टकारिका । शेफालिका । इति हरीतक्यादयः ॥
१०० - पर्णादिभ्यः ष्ठन् ॥ अ० ॥ ४ । ४ । १० ॥
पर्षादिभ्यश्चरतीत्यर्थे ष्ठन् प्रत्ययो भवति । षकारो ङीषर्थः । पर्पेण चरति, पर्षिकः । पर्विकी ।
पर्ष । अश्व | अश्वत्थ । रथ । जाल | न्यास । व्याल || पादः पच्च ॥ पदिकः । इति पर्णादयः ||
( १ ) हरीतक्यादिषु व्यक्तिर्भवति युक्तवद्भावेनेति वार्त्तिकेन लिङ्गस्यैव युक्तवद्भावो न तु वचनस्य ॥
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ।।
-
-
-
-
-
ENatom
:
१०१-वेतनादिभ्यो जीवति ॥ अ. ॥ ४ । ४ ।।२।।
तृतीयासमर्थवेतनादिप्रातिपदिकभ्यो जीयनीत्यर्थे ठक् प्रत्ययो भवति । वे तनेन जीवति, वैतानकः ।
वेतन । वाह । अवाह । धनुर्दण्ड ( १ ) । माल । वेस । उपवेस । प्रेषण। उपस्ति । मुख । शय्या शाक्त। उपनिषत् । उपवेष । स्रक । पाद । उप स्थान । इति वेतनादयः
१०२-हरत्युत्सङ्गादिभ्यः ॥ अ• ॥ ४ : ४ । १५ ॥
तृतीयासमर्थोत्सङ्गादिप्रातिपदिकेभ्या हरतीत्यर्थे ठक् प्रत्ययो भवति । उत्सङ्गेन हरति, प्रौत्सङ्गिकः ।
उत्सङ्ग । उडुप । उत्पतः । पिटक । उडप । पिटाक । इत्युत्सङ्गादयः ॥ १०३-भस्त्रादिभ्यः ष्टन् । अ० ॥ ४ । ४ । १६ ॥
भस्त्रादितृतीयासमर्थप्रातिपदिकेभ्यो हरतत्यिथ ष्ठन् प्रत्ययो भवति । भस्त्रया हरति भस्त्रिकः । भस्त्रिकी।
भना। भरट । भरण । भारण। शीर्षभार । भार ।अंसभार। अंसभार । इति भत्रादयः ॥
१०४-निवृत्तेऽक्षयूतादिभ्यः ॥ १० ॥४ । ४ । १९ ॥ ____अक्षयूतादितृतीयाममर्थप्रातिपदिकेभ्यो निवृत्तथे ठक् प्रत्ययो भवति ।अक्षयूतेन निवृत्तम्, आक्षयूतिकम् वैरम् ।। ___ अक्षयूत । जानुपहृत । जङ्घापहृत । पादस्वेदन । कण्टकमर्दन । गतागत । यातोपयात । अनुगत । इत्यनद्यूतादयः ।।
१०५----श्रण महिष्यादिभ्यः ॥ १० ॥ ४ । ४ । ४८ ॥ -- षष्ठीसमर्थमहिष्यादिप्रातिपदिकेभ्यो धर्म्यमित्यर्थेऽण् प्रत्ययो भवति । महिष्या धर्म्य माहिषम् । -महिषी । प्रजावती । प्रलोपिका । विलपिका । अनुलेपिका । पुरोहित । मणिपाली। अनुचारक । होता। यजमान । इति महिण्यादयः॥. , (१) अत्र संघातविग्रहीतयोर्ग्रहणं भवति । धनुर्दण्डेन जीवति धानुर्दण्डि: । धनुषा जीवति धानुष्कः । दाण्डिकः ॥ .
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥
१०६ किशरादिभ्यः ष्ठन् ॥ ० ॥ ४ । ४ । ५३ ॥ प्रथमासमानाधिकरणकिशरादिप्रातिपदिकेभ्यः पण्यमित्यर्थे ष्ठन् प्रत्ययो भवति । गन्धविशेषवाचकाः किशरादयः। किशराः पण्यमस्य किशार कम किशरिकीः । किशर | नरद । नलद । सुमङ्गल । तगर । गुग्गुल उशीर हरिद्रा । ह रिद्रायणी || इति किशरादयः ॥
१०७ - छत्रादिभ्यो णः । ४ । ४ । ६२ ॥
प्रथमासमानाधिकरणछत्र | दिप्रातिपदिकेभ्यः शीलमित्यर्थे यः प्रत्ययो भ वति इत्र शब्दस्यात्र लोपो द्रष्टव्यः । छत्रमिव शीलमस्य स छात्रः शिष्यः । छत्रवद्गुरु क्षकः ।
छत्र । बुभुक्षा | शिक्षा | पुरोरु | स्था ( १ ) | चुरा | उपस्थान | ऋषि | कर्मन् । विश्वधा । तपम् । सत्य । अनृत । शिविका । इति छत्रादयः ॥ १०८-- प्रातजनादिभ्यः खञ् ॥ अ० ॥ ४ । ४ । ६६ ॥ सप्तमीसमर्थतिजनादिमातिपदिकेभ्यः साधुरित्यस्मिन्नर्थे खञ् प्रत्ययो भवति । प्रतिजन साधुः प्रतिजनीनः । जने जने साधुरित्यर्थः ।
३८
4
प्रतिजन । इदयुग | संयुग । समयुग । परयुग । परकुल । परस्यकुल । अमुष्कुल । सर्वजन | विश्वजन | पञ्चजन | महाजन । इति प्रतिजनादयः ॥ १०६ - कथादिभ्यष्ठक् ॥ अ० ॥ ४ । ४ । १०२ ॥
For Private and Personal Use Only
सप्तमीसमर्थकथादिमातिपदिकेभ्यः साधुरित्यर्थे ठक् प्रत्ययो भवति । कथायां साधुः काथिकः ।
कथा | विकथा | वितण्डा | कष्टचित् । जनवाद । जनवाद | वृत्ति | सद् गृह | गुण | गण | आयुर्वेद । इति कथादयः ||
११०–गुडादिभ्यष्ठञ् || अ० || ४ । ४ । १०३॥ सप्तमीसमर्थगुडादिप्रातिपदिकेभ्यः साधुरित्यर्थे ठञ् प्रत्ययो भवति । गुडे साधुः, गौडिक इक्षुः ।
1
गुड । कुल्माष । सक्तु । अपूप | मांसौंदन | इक्षु | वेणु । संग्राम | संघात । ग्रवास | निवास | उपवास । इति गुडादयः ॥
( १ ) अत्र स्थग्रहणन सोपसर्गस्य ग्रहणमिष्यते । आस्था शलिमस्य स आस्थः । सांस्थः । आवस्थः ॥
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९
गणपाठः ॥
१११ - उादिभ्यो यत् ॥ अ० ।। ५ । १ । २ ॥ उवर्णान्ताद् गवादिभ्यश्च प्रातिपदिकेभ्यः प्राक्क्रीतीयेष्वर्थेषु यत् प्रत्ययो भवति । शङ्कत्रं हितं शङ्कव्यम् दारु । गवे हितं गव्यम् ।
गो । हविस् । बर्हिस्. । खट । अष्टका । युग । मेधा । स्रक् ॥ नाभि नभ च ॥ शुनः संप्रसारणं वाच दीर्घत्वं तत्संनियोगेन चान्तोदात्तत्वम् (१) ॥ शुन्यम् | शून्यम् ॥ ॐधसोऽनङ् च ॥ उधन्यः । कूपः । उदर । खर । स्वद । अक्षर | विष | स्कन्द | अध्वा । इति गवादयः ॥
११२-विभाषा हविरपूपादिभ्यः ॥ अ० ॥ ५ । १ । ४ ॥
हविर्विशेषवाचिभ्योऽपूपादिभ्यश्च प्रातिपदिकेभ्यः माक्क्रीतीयेष्वर्थेषु वि भाषा यत् प्रत्ययं भव े पक्ष छः । पुरोडाशाय हिता: [ पुरोडाश्याः पुगेडाशीया वा तण्डुलाः । अपूपभ्यो हितं अपूप्यम् । अपूपीयम् ।
1
1
अर्पू । तण्डुल । अभ्यूष । श्रभ्योष । पृथुक । श्रभ्यं । अर्गल । मुसल । सूप | कटक | कष्टक | किएव || अन्नविकारेभ्यश्च ( २ ) पूप स्थूणा । पीप | अश्व | पत्र | कट | अयः स्थूण । यदन । अवोष । प्रदीप । इत्यपूपादयः ॥ ११३ - समासे निष्कादिभ्यः ॥ अ० ॥ ५ । १ । २० ॥
समस्तेभ्यो निष्कादिप्रातिपदिकेभ्य आहयिष्वर्थेषु ठक् प्रत्ययो भवति निष्कं परिमाणमस्य तन्नैष्किकम् । असम से किम् । परमनैनि कम् । श्रत्र उञ्स्वरे भेदः निष्क | पण | पाद | माष । वाहद्रोण । षष्टि । इति निष्कांदयः ॥ ११४- गोद्वयचोऽसङ्ख्यापरिमाणाश्वादेर्यत् ॥ अ० ॥ ५ । १ । ३९ ॥ संख्यापरिमाणाश्वादिविवर्जिताद् गोशब्दाद् द्वयचश्च प्रातिपदिकाद्यत् प्रत्ययो भवति । तस्य निमित्तं संयोगोत्पातावित्यर्थे । गोर्निमित्त संयोग उत्पातो वा गव्यः । द्व्यच् धनस्य निमित्तं संयोग उत्पातो वा । धन्यम् । स्वर्ग्यम् | यशस्यम् ।
( ? ) नाभये हितो नभ्योऽक्ष: । "नभ्यगञ्जनम् । यस्तु शरीरावयववाची नाभि शब्दस्ततः शरीरावयवादिति यति कृते नाभये हितं नाभ्यम् तैलमिति भवति । चकारस्यानुक्तसमुच्चगार्थत्वान्नस्तद्धित इति लोपो न भवति ॥
( २ ) अन्नविकारवाचिभ्यो यत् प्रत्ययो भवति । शष्कुलीभ्यो हितं शष्कुल्यम् । सूप्यम् । श्रदन्यम् ||
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः॥
आयुष्यम् । संख्या पञ्चानां निमित्तं पञ्चकम्। परिमाण-प्रास्थिकम् । अश्वादिःआश्विकम् । सर्वत्र यत् न भवति ।
अश्व । अश्मन् । गण । ऊणा । उमा । बसु । वर्ष । मङ्ग । इत्यश्वादयः ॥ ११५-तद्धरतियहत्यावहाति भाराबंशादिभ्यः ।।१०।। ५। १ । ५० ॥
द्वितीयासमर्थाद वंशादिभ्यः परस्माद् भारशब्दाद्धरत्यादिषु यथाविहितं प्रत्ययो भवति । वंशभारं हरति वहत्यावहति ना, बांश गारिकः । कोटजमारिकः। भारादिति किम् । वंशं हरति । वंशादिभ्य इति किम् । ब्रीहिभारं हरति । अत्र मा भूत् ।
वंश । कुटज । बल्वज । मूल । अक्ष । स्थूणा । अश्ान् । अश्व । इक्षु । खवा । इति वंशादयः ।।
११६-छेदादिभ्यो नित्यन् ॥ १० ॥ ५। १६४ ॥
द्वितीयासमर्थछेदादि प्रातिपदिकेभ्यो नित्यमहतीत्यर्थे यथाविहितं प्रत्ययो भवति । छेदनं नित्यमर्हति । छैदिकः ।
छेद । नेद । द्रोह । दोह । वर्त । कर्ष । संप्रयोग । विप्रयोग । प्रेषण । सं. प्रश्न । विप्रकर्ष । विराग विरंगं च । वैरङ्गकः । इति छेदादगः
११७-दण्डादिभ्यो यः ॥ अः ।। ५ । १ । ६६ ॥ . द्वितीयासमर्थदण्डादिप्रातिपदिकेभ्योऽहतीत्यर्थे यः प्रत्ययो भवति । दण्डमहति, दण्डयः।
दण्ड । मुसल । मधुपर्क । कशा । अर्घ । मेधा । मेत्र । युग । उदक । वध गुहा । भाग । इभ । इति दण्डादयः ।।
११८-व्युष्टादिभ्योऽण् । अ० ॥ ५ । १ । १७ ॥
सप्तमीसमर्थव्युष्टादिमातिपदिकेभ्यो दीयते कार्यमित्येतयोरर्थयोरा प्रत्ययो भवति । व्युष्टे दीयते कार्य वा वैयुष्टम् । ____ व्युष्ट । नित्य । निष्क्रमण । प्रवेशन । तीर्थ । संभ्रम । अास्तरण । संग्राम । संघात । अग्निपद । पीलु मूल । प्रवास । उपसंक्रमण । दीर्य । उपवास । इति व्युष्टादयः ॥
११९-तस्मै प्रभवति संतापादिभ्यः ॥ १०॥५। १ । १०१ ॥
चतुर्थीसमर्थसन्तापादिप्रातिपदिकेभ्यः प्रभवतीत्यर्थे ठञ् प्रत्ययो भवति ।। सन्तापाय प्रभवति, सान्तापिकः ।
.
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१
गणपाठः ॥
सन्ताप । संनाह । संग्राम । संयोग । संपराय । संपेष । निदेष । निसर्ग असर्ग । विसर्ग । उपसर्ग । उपवास । प्रवास । संघात । संमोदन । सक्तु । मांसौदनाद्विगृहीतादपि । मांसौदनिकः । मासिकः । प्रौदनिकः ॥ निर्घोष । सर्ग । संपात । संवाद । संवेशन । इति संतापादयः ॥
१२०-अनुप्रवचनादिभ्यश्चः ॥ अ० ॥ ५।। १११॥
प्रथमासमानाधिकरणानुपूवचनाप्रातिपदिकेभ्यः प्रयोजनमित्यर्थे छः प्रत्ययो भवति । अनुप्रवचन प्रयोजनमस्य, अनुपूपचनीयम् ।
अनुप्रवचन । उत्थापन । प्रयशन । अनुमवेशन । उपस्थापन । संवेशन। अनुवेशन । अनुवचन । अनुवादन । अनुवासन । प्रारम्भ ण । आरोहण । प्ररोहण । अन्वारोहण । इत्यानुप्रवचनादयः ।
१२१-पृथ्वादिभ्यः इमनिज्वा ॥ अ० ॥ ५ । १। १२२ ॥
षष्ठीसमर्थपृथ्वादिप्रातिपदिकेभ्यो भावर्थे इगनिन् प्रत्ययो वा भवति । वा वचनमणादेः समवेशार्थम् । पृथोर्भावः प्राथिमा । पार्थवम् । पृथुत्वम् । पृथुता ।
पृथु । मृदु । महत् । पटु । तनु । लघु । बहु । साधु । वेणु । आपु । बहुल । गुरु । दण्ड । ऊरू । खण्ड । चण्ड । बाल । अकिंचन । होड । पाक । वत्स । मन्द । स्वादु । ह्रस्व । दीर्घ । प्रिय । वृष। ऋजु। क्षिप्र । बुद्र ।इति पृथ्वादयः।।
१२२-वर्णदृढादिभ्यः ष्यञ् च ।। अ० ॥ ५। १ । १२३ ॥
वर्णविशेषवाचिभ्यो दृढादिभ्यश्च प्रातिपदिकेभ्यो भावे प्यञ् चादिमनिच् प्रत्ययो भवति । शुक्लस्य भावः शक्लियम् । शुलिमा । शुक्लत्वम् । शुक्लता । दाढयेम् । द्रढिमा । दृढत्वम् । दृढता। ___दृढ । परिवृढ । भृश । कृश । चक्र । आम्र । लवण । ताम्र। अम्ल । शीत । उष्ण । जड । बाधर । पण्डित । मधुर । मूर्ख । मूक । वेर्यातलाभमतिमनः शारदानाम् ।। समो मतिमनसोर्जवने ( १ ) ।। बाल । तरुण । मन्द । स्थिर । बहुल । दीर्घ । मूढ । आकृष्ट । इति दृढादयः ॥
१२३-गुणवचनब्राह्मणादिभ्यः कर्मणि च ॥ १०॥५॥ १।१२४॥
( १ ) वेः परेभ्योयातादिभ्यः प्यञ् । वैयात्यम् । वैलाभ्यम् । वैमत्यम् । वैगनस्यम् ॥ वैशारद्यम् । समः पराभ्यां मतिमनोभ्यां बेगेऽर्थे प्यञ् । साम्मात्यम् । साम्मनस्यम् ॥
For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः॥
गुणवचनेभ्यो ब्राह्मणादिभ्यश्च प्रातिपदिकेभ्यो भावे कर्मणि चाभिधेये प्यञ् प्रत्ययो भवति । जडस्य भावः कर्म वा जाडयम् । ब्राह्मणस्य भावः कर्म वा ब्राह्मण्यम् ।
ब्राह्मण । वाडव । माणव । चोर। प्रक। आराधय । विराधय । अपराधय। उपराधय । एकभाव । द्विभाव । त्रिभाव । अन्यभाव । समस्थ । विषमस्थ । परमस्थ । मध्यमस्थ । अनीश्वर । कुशल । कपि । चपल । अक्षेत्रज्ञ । निपुण। अईतो नुम् च ॥आर्हन्त्यम्। संवादिन्। संवेशिन् । बहुभाषिन् । वालिश। दुष्पुरुष । कापुरुष । दायादः । विशसि। धूर्त । राजन्। संभाषिन् । शीर्षपातिन् । अधिपति।
आलस । पिशाच । पिशुन । विशाल । गणपति । धनपति । नरपति। गडुल। निव । निधान । विष । सर्ववेदादिभ्यः स्वार्थे (२)॥ चतुर्वेदस्योभयपदवृद्धिश्च ॥ चातुर्वैद्यम् । स्वभाव । निघातिन् । विघातिन् । राजपुरुष। विशस्ति । विशाय । विशात । विजात । नयात । मुहित । दीन । विदग्ध । उचित । समग्र । शली। तत्पर । इदम्पर । यथातथा । पुरस् । पुनः । पुनर। अभीक्षण । तरतम । प्रकाम। यथाकाम । निष्कुल । स्वराज । महाराज । युवराज । समाज अविदुर । अपिशुन । अनृशंस । अयथातथ । अयथापुर । स्वधर्म । अनुकूल परिमाण्डल । विश्वरूप । ऋत्विन् । उदासीन । ईश्वर । प्रतिभू। साक्षि । मानुष । आस्तिक । नास्तिक । युगपत् । पूर्वापर । उत्तराधर । इति ब्राह्मणादयः॥ १२४-वा०-चातुर्वण्यादीनां स्वार्थ उपलख्यानम् ॥ १०॥५।१।१२४॥ चत्वार एव वर्णाश्चातुर्वर्ण्यम् । चातुराश्रमम् ।
चतुर्वर्ण । चतुराश्रम । त्रिलोक। त्रिस्वर । पद्गुण । सेना । सन्निधि । समीप ।। उपमा । सुख । इति चतुर्वर्णादयः।
१२५-पत्यन्तपुरोहितादिभ्यो यक् ॥ अ० ॥ ५। १ । १२८ ॥
पष्ठीसमर्थेभ्यः पत्यन्तेभ्यः पुरोहितादिभ्यश्च प्रातिपदिकेभ्यो भावकर्मणोर्यक् प्रत्ययो भवति । सेनापतेर्भावः कर्म, सा सैन्यापत्यम् । प्रजापत्यम् । पुरोहितस्य भावः कर्म वा, पौरोहित्यम् ।
(१) सर्वे एवं वेदाः सार्ववेद्यम् । सार्वलोक्यम् । सार्वराज्यम् । सार्वगुण्यम् । | भाकृतिगणोऽयम् ॥
wom
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाटः॥
पुरोहित । राजन् । संग्रामिक । एपिक । बर्षित । खण्डिक । दण्डिक। छत्रिक । मिलिक । पिरिडक । बाल । मन्द । स्तनिक । चडितिक । कृषिक। पूर्तिक । पत्रिक । प्रतिक । अजानिक । सलानिक । सूचिक । राकर । मूचक पक्षिक । साराधिक । जलिक । मृतिक । अजालिक । शर्मिक । चर्मिक । कर्मिक। शीलिक । भूलिक । तितिका।तिथियक अज्जतिका । ऋपिक । पुत्रक। पथिका। मचिक । प्रधिक । परिक्षक । पूजनिक ।। राजाऽसे ( १ ) । मूचिक । स्वरिक । चडिक ।। इति पुरोहितादयः ।।
१२६-प्राणभृज्जातिवयोवचनोहावादिस्योऽञ् ॥ अ०।१५।१।१२६।। ___प्राणभृज्जातिभ्यो वयोवचनेभ्यः उद्गात्रादिभ्यश्च प्रातिपदिकेभ्यो भावकमणोरञ् प्रत्ययो भवति । अश्वस्त भावः कर्ष वा, प्राश्वम्। औष्टम् । कौमारम्।। केशीरम् । प्रौद्गात्रम् ।।
उद्गात । उन्नत । प्रतिहत । रथगणक । पक्षिगणक । पत्रिगणक । सुष्ठु। दुष्टु । अध्वर्यु । वा ।। सुभन मंत्र ( २ ) प्रशास्त्र । होट । पाट । कचे। इत्युद्गात्रादयः॥
१२७-हायनान्तुयुवादियोऽण ॥ १० ॥ ५ । १ । १३०
हायनान्तभ्यो युवादिभ्यश्च पष्ठी समर्थप्रातिपदिकेभ्यो भावकर्मणोरर्थयारण् प्रत्ययो भवति। द्विहायनस्य भावः कर्ष वा हायनम् । यूनो भावः कर्म वा यौवनम् । ___ युवन् । स्थविर । होत् । यजमान । कमण्डलु । पुरुपाऽसे ( ३ )॥सुहृत् । यात । श्रवण । कुस्त्री । सुस्त्री । सुहृदय । सुभ्रातृ । वृपल । दुभ्रातृ ॥ हृदयाऽसे ( ४ ) ॥ क्षेत्रज्ञ । कृतक । परिवाजक । कुशल । चपल । निपुण । पिशन । सब्रह्मचारिन् । कुतूहल । अदृशंस । भ्रातृ । कचुक । कन्दुक । दुःस्त्री। दुहृदय । दुहेत् । मिथुन । कुलली । महस् । कतक । कितन । पात । इति युवादयः॥
१२८-द्वन्द्वमनोज्ञादिभ्यश्च ॥ १० ॥ ५। १। १३३ ॥ द्वन्द्वसंज्ञकेभ्यो मनोज्ञादिभ्यश्च पष्ठीसमर्थप्रातिपदिकेभ्यो भावकर्मणोरर्थयो( १ ) राज्ञो भावः कर्म वा राज्यम् । समासे तु ब्राह्मणादित्वात् प्यञ् सौराज्यम् ॥ (२) सुभगस्य भावः सौभगो त्रः ।। ( ३ ) पुरुषस्य भावः कर्म पीरुपम् सुपुरुषत्वमिति समास ॥ ( ४ ) हादयम् । समासे तु परगहृदयत्वगित्यव ॥
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ||
४४
बुञ् प्रत्ययो भवति । गोपालपशुपालानां भावः कर्म वा गौपाल पशुपालिका । शैष्योपाध्यायका । मनोज्ञस्य भावः कर्म वा, मानोज्ञकम् ।
मनोज्ञ | कल्याण | प्रियरूप | छान्दस | छात्र । मेधाविन् । अभिरूप | आढ्य । कुलपुत्र । श्रोत्रिय । चोर । धूर्त्त । वैश्वदेव । युवन् । ग्रामपुत्र | ग्रामखण्ड । ग्रामकुमार । अमुष्यपुत्र । अमुष्यकुल । शतपुत्र । कुशल । बहुल । अवश्य | अहोपुरुष || इति मनोज्ञादयः ॥
१२६- तस्य पाकमूलेपीत्यादिकर्णादिभ्यः कुणब्जाहचौ ॥ अ० ||
५ । ५ । २४ ।
पील्वादिभ्यः कर्णादिभ्यश्च पष्ठीसमर्थप्रातिपदिकेभ्यो यथासंख्यं पाकमूलयोरर्थयोः कुणब्जाद्दनौ प्रत्ययौ भवतः । पीलूनां पाकः पीलुखः । वर्णस्य मूलं, कणजाहम् ॥
पीलु । कर्कन्धु | शमी । करीर । कुवल | बदर | अश्वत्थ । खदिर । इति परिवादयः ||
की। अति । नख । सुख । गख । केश । पाद । गुल्फ । भ्रूभङ्ग । दन्त । श्रेष्ठ | पृष्ठ | अङ्गुष्ठ || इति वर्णादयः ॥
१३० - तदस्य संजातं तारकादिभ्यइतच् ।। अ० || ५ | २ । ३६ ॥ प्रथमासमर्थेभ्यस्तारकादिप्रातिपदिकेभ्योऽस्येति षष्ठ्यर्थे इतच् प्रत्ययो भवति । तारकाः संजाता अस्य, तारकितं नभः । पुष्पितो वृक्षः संजातग्रहणप्रकृतिविशेषणम् ॥
तारका | पुष्प | मुकुल | कष्टक | पिपासा । सुख । दुःख । ऋजीप । कमल | सूचक | रोग | विचार | तन्द्रा | बेग । पुक्षा | श्रद्धा ! उत्कण्ठ । भर are | गर्भारमाखिनी ( १ ) || फल | उच्चार | स्तवक | पल्लव | खण्ड | - नुष्या | अभ्र | अङ्गारक | अङ्गार | वर्णक । पुलक । कुवलय । शैवल । गर्व । तरङ्ग | कल्लोल | पण्डा | चन्द | स्रक | मुदा । राग । हस्त । कर । सीमन्त कर्दम । कज्जल । कलङ्क | कुतूहल | कन्दल | आन्दोल | अन्धकार | कोरक | अङ्कुर | रोमाञ्च | हर्ष | उत्कर्ष । क्षुधा | ज्वर । गोर । दोह । शास्त्र | मुकुर । तिलक । बुभुक्षा । निद्रा | तारकादिराकृतिगणः ।। इति तारकादयः ॥
१३१ - विमुक्तादिभ्योऽण् ॥ अ० || ५ | २ । ६१ ॥
( १ ) गर्भिताः शालयः । अप्राणिनीतिवचनाद् गर्भिणी भार्या । इत्यत्रेतच् न भवति ॥
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
'४५
www.kobatirth.org
गणपाठः ॥
Acharya Shri Kailassagarsuri Gyanmandir
श्रध्यायानुवाकयोरभिधेययाविमुक्ता दिशातिपदिकेभ्यो मत्वर्थे ऽण् प्रत्ययो भवति । विमुक्तं वर्त्ततेऽस्मिन् स वैमुक्तोध्यायानुवाको वा । दैवासुरः || विमुक्त | देवासुर | वसुमत् । सत्वत् । उपसत् । दशाईपयस । हविर्धान । मित्री सोमापूषन् । श्रग्नाविष्णू | वृत्रहति । इडा | रक्षोऽसुर । सदसत् । परिषादक् । वसु । मरुत्वत् । पत्नीवत् । महीयल | सत्वत् ( १ ) | दशाई | वयस् । पतत्रि। सोग। गहित्री । हेतु । अस्यहत्य । दशार्ण | उर्वशी । सुपर्ण । इति विमुक्तादयः। १३२ - गोषदादिभ्यो वुञ् ॥ अ० || ५ | २ | ६२ ॥
I
1
श्रध्यायानुवाकयोरभिषेययोगषदादिप्रातिपदिकेभ्यो मत्वर्थे दुन् प्रत्ययो भवति । गोपदशब्दोऽस्मिन्नस्ति, गोपदकोऽध्यायोऽनुवाको वा । इत्वकः ।
गोषद् । इत्वा । मातरिशन् । देवश्यत्वा देवी रापः । कृष्णोऽस्याखरेष्टः । दैवींधियम् । रक्षोहण | अञ्जन । मभूत । मतूर्त्त । दृशान । युञ्जान । सहस्रशीर्षा । वातस्पते । कृशास्त्र | स्वाहाप्राण । प्रसुस्त || इति गोपदादयः ॥ १३३ - श्राकर्षादिभ्यः कन् ॥ अ० || ५ | २ | ६४ ॥
आकर्षादिभ्यः सप्तमीसमर्थप्रातिपदिकेभ्यः कुशल इत्यर्थे कन् प्रत्ययो भवति । आकर्षे कुशल आकर्षकः ।
आकर्ष । त्सरु | पिपासा । पिचण्ड | अशनि । अश्मन् । विचय । चय | जय । श्रचय | अय । नय । निपाद । गद्गद । दीप | हृद | हाद । हूलाद । शकुनि । पिशाच । पिण्ड || इत्याकर्षादयः ||
१३४ - रसादिभ्यश्च ।। ० || ५ | २ | ६५ ॥
प्रथमासमानाधिकरणरसादिमातिपदिकेभ्योऽस्यास्त्यस्मिन्नित्यर्थे
मतुप् म
त्ययो भवति । रसादिगुणवाचकेभ्योऽन्ये मत्वर्थीयाः प्रत्यया माभूवन्निति सूत्रा रम्भः । रूपिणी कन्येत्यत्र तु शोभापरत्वं रूपस्य । रसोऽस्मिन्नस्तीति रसवान् । रूपवान् ।
रस । रूप । गन्ध। स्पर्श । शब्द | स्नेह । गुणात् एकाचः (२) ॥ इति रसादयः ॥
( १ ) सत्वदिति शब्दोऽस्मिन् गणं द्विवारं पठ्यते । यद्येकस्तालव्यादिर्भवेत्तदा तु युक्तमन्यथा प्रामादिकः पाठः ॥
( २ ) अत्र गुणशब्दो | रसादीनां विशेषणम् । एकाच् शब्दादपि गतुच् भवति नत्वतइनिठनौ । खवान् । खवान् ॥
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
mithasonamainameraminat
antinuineamannamam
mamalonisaheeraa
daase
गणपाठः ॥
१३५-सिध्मादिभ्यश्च ॥ १०॥ ५। २ । ९७ ॥
सिमादिप्रातिपदिकेभ्यो मत्वर्थे विकल्पेन लच प्रत्ययो भवति ! सिध्मोऽस्यास्तीति सिध्मलः । सिध्मवान् । अत्र पक्षे मतुविष्यने नत्वत इनिठनौ ।
सिध्म । गडु । मणि । नाभि । जीव । निष्पाव । पांसु । सक्तु । हनु । मांस । परशु । पाणिधमन्योर्घिश्य । पाणीलः। धमनीलः । पर्ण । उदक । प्रज्ञा । मण्ड। पार्श्व । गण्ड । ग्रन्थि । वातदन्तवलललाटगलानामूङ् च ।। वातूलः । दन्तूलः। बलूलः । ललाटूलः । मलूलः ॥ जटाघटाकालाः क्षेप ॥ जटालः । घटालः । कालालः । सक्थि । कर्ण । स्नेह । शीत । श्याग । पिङ्ग। पित्त । शुरुक । पृथु । मृदु । मञ्जु । पत्र । चटु । कपि। कण्डु। संज्ञा । क्षुद्रजन्तूपतापाञ्चेष्यते । क्षुद्रजन्तुः । यूकालः । मक्षिकालः । उपता पबिचर्चिकालः । विषादिकालः । मूर्छालः । इति सिध्मादयः ॥
१३६-लोमादिपामादिपिच्छादिभ्यःशनेलचः॥ यः॥५।२।१७०॥
लोमादिभ्यः पामादिभ्यः पिच्छादिभ्यश्च प्रातिपदिकेभ्यो मत्वर्थे यथासंख्यं श, न, इलय् इत्येते प्रत्यया भवन्ति । लोमान्यस्य सन्तीति लोमशः। लामवान् । पाम विद्यतेऽस्य स पामनः। पामवान्।पिच्छमस्यास्तीति पिच्छिलः । पिच्छलवान् ।
लोमन् । रोमन् । बलगु । बभ्रु । हरि । कपि । शुनि । तझ । इति लोमादयः । पामन् । वामन् । हेमन् । श्लेष्मन् । कद्रु । बलि । श्रेष्ठ । पलल । सामन् । अगात्कल्याणे ॥ शाकीपलालीदवा हस्वत्वं च ॥ विष्वगित्युत्तरपदलोपश्चाकृतेसन्धे । लक्ष्म्या अञ्च ( १ ) ॥ इति पामादयः ॥ पिच्छ । उरस् । ध्रुवका । क्षुवका। जराघटाकालात् क्षेपे ( २ ) ॥ वर्ण । उदक । पङ्क। प्रज्ञा । इति पिच्छादयः ।।
१३७-ब्रीह्यादिभ्यश्च ॥ १०॥ ५। २ । ११६॥ प्रथमासमानाधिकरणब्रीह्यादिप्रातिपदिकेभ्यो मत्वर्थे इनिठनी प्रत्ययौ भवतः। ब्रीहयोऽस्य सन्तीति ब्रीही । ब्रीहिकः । ब्राहिमान् ।
( १ ) अङ्ग शब्दात्कल्याणे नः प्रत्ययः । कल्याणकरमंगं शरीरमस्याः सा, अङ्गना । शाकिनः । पलालिनः । दद्रुणः । विषु-अच् इत्यवस्थायां नः प्रत्ययस्तदैवोत्तरपदस्यान् भागस्य लोपः । विष्वगस्यास्तीति विपुणः । लक्ष्मी अस्यास्तीति लक्ष्मणः ।
(२) कुत्सिता जटा अस्य सन्तीति जटिलः । एवं घटिलः । कालिकः ॥
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः
ब्रीहि । पाया । शिखा । मेखला। संज्ञा । बलाफा । मालग। वीणा । वडवा । अष्टका । पताका । कर्मन् । चर्मन् । हंसा ( १ ) यवखद । कुमारी । नौ ( २ ) । शीर्षान्नञः ।। अशी । अशीर्षिका । इति ब्रीयादयः ।।
१३८-तुन्दादिभ्य इलच्च ॥ १० ॥ ५। २ । ११७ ।।
तुन्दादिप्रातिपदिकेभ्यो मत्वर्थे इलच्च कारादिनिठनों मतुम् च प्रत्यया भवन्ति । तुन्दोऽस्यास्तीति तुन्दिलः । तुन्दी । तुन्दिकः । तुन्दवान् । तुन्द । उदर । पिचण्ड । घट । यव । ब्रीहि । स्वाङ्गाद्विवृद्धौ च (३) ।। इति.
१३६-अशे आदिभ्योऽच् ॥ १०॥ ५ । २ । १२७ ॥
अर्श आदि प्रातिपदिकेभ्यो मत्वर्थेऽच् प्रत्ययो भवति । असिस्य विद्यन्ते स, अशेसः ।
अर्शस् । उरस् । तुन्द । चतुर । पलित । जटा । घटा । अभ्र। कदम । आम । लवण । स्वाङ्गाद्धीनात् ॥ वर्णात् ( ४ ) ॥ प्राकृतिगणोयम् । इत्यर्श आदयः ॥
१४०-सुखादिभ्यश्च ।। अ० ॥ ५ । २ । १३१॥
सुखादिप्रातिपदिकेभ्यो मत्वर्थे इनिः प्रत्ययो भवति । मतुवादीनामपवादः। मुखमस्यास्तीति सुखी । दुःखी।
सुख । दुःख । तृप्त । कृच्छ । आम्र । अलीक । करुणा। कृपण । सोढ । प्रमीप । शील। हल ॥ माला क्षेपे (५)॥ प्रणय । इति सुखादयः ।।
१४१-पुष्करादिभ्यो देशे । अ० ॥ ५। २ । १३५ ॥
पुष्करादिप्रातिपदिकेभ्यो मत्वर्थे देशेऽभिधेये इनिःप्रत्ययो भवति । पुष्करोऽ. स्मिन्निति पुष्करी देशः । पद्मी वा । देश इति किम् । पुष्करवान् हस्ती ।
(१) सिखादिभ्य इनिरेवेप्यते नतु ठक् ॥ (२) यवखदादभ्यप्ठगेवेष्यते शेषादुभयम् ॥
( ३ ) विवृद्ध्युपाधिभूतात् स्वाङ्गवाचिनः प्रातिपदिका दिनन् । दीर्घा नासिकाऽस्यास्तीति नासिकिलः । लम्बो कर्णी यस्य स कर्णिलः । ओप्ठिलः ॥
( ४ ) होनशब्दात्परस्गात् स्वाङ्गादजेव स्यान्नतु गतुबादिः । अक्षिभ्यां हीनो हीनाक्षः । हीनहस्तः । हीनबाहवः । वर्णादिति श्वेतादेग्रहणं नत्वकारादः । श्वेतोवर्णोऽस्यास्तीति श्वेतः । नीलः । कालः । पीतः । हरितः । इत्यादि ।
(५) कुसिता मालाऽस्यास्त.ति माली । मतुव् मा भूत् प्रणयी ॥
For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः॥
४८
पुष्कर । पद्ग । उत्पल । तमाल । कुमुद । नह । कपित्थ । विस । मृणाल । कर्दम । शालूक । विगई । करीप । शिरीष । यवास । प्रवास । हिरण्य । कौरव । कल्लोल । तरङ्ग । वयस । इति पुष्करादयः ।।
१४२-बलादिभ्यो मतुबन्यतरस्याम् ॥अ० ॥ ५ । २ । १३६ ॥
बलादिशातिपदिकेश्यो मत्वर्थे विकल्पेन मतुप पक्ष इनिः ठक् तु न भवति । बलमस्यास्तीति बलवान् । बली।
बल । उत्साह । उद्भाव । उद्वास । उहाग । शिखाचल । वृगमूल । दंश । कुल । श्रायाम । व्यायाग । उपयाम । आरोह । अवरोह । परिणाह । युद्ध । इति बलादयः॥
१४३-देवपथादिश्यश्च ॥ १० ॥ ५। ३ । १०० ॥ देवपथादिप्रातिपदिकेभ्यो इवार्थे प्रतिकृतौ संज्ञायां च विहितस्य कन् प्रत्ययस्य लुब् भवति । देवपथ येव प्रतिकृतिः, देवपथः । सपथः ।
देवपथ । हंसपथ । वारिपथ । जलपथ । राजपथ । शतपथ । सिंहगति । उष्ट्रग्रीवा । चामरज्जु । रज्जु । हस्त । इन्द्र । दण्ड । पुष्प । मत्य । रथपथ । शपथ । सिंहपथ । प्राकृतिगणोऽयम् । इति देवपथादयः ॥
१४४-शाखादिभ्यो यत् ।। अ० ॥ ५। ३ । १०३ ।। शाखादिमातिपदिकेभ्यो इवार्थे यत् प्रत्ययो भवति । शाखेव शाख्यः। मुख्यः।
शाखा । मुख । जघन । शृङ्ग । मघ । चरण । स्वन्ध । शिरस् । उरस् । अग्न । शरण । इति शाखादयः ।।
१४५ - शर्करादिभ्योऽण् । अ० ॥ ५ । ३ । १०७ ॥ शर्करादिप्रातिपदिकेभ्यो इवार्थेऽण् प्रत्ययो भवति । शर्करेव, शार्करम् ।
शर्करा । कपालिका। पिष्टिका । कनिष्ठिक । कपिष्ठिक । पुण्डरीक । शतपत्र गोलोमन् । गोपुच्छ । नरालि । नकुल । सिकता । इति शर्करादयः ॥
१४६-अशल्यादिभ्यष्ठक । अ० ॥ ५ । ३ । १०८ ॥ अगुल्यादिप्रातिपदिकेभ्यः इवार्थे ठक् प्रत्ययो भवति । प्राङ्गुलिरिवागुलिकः ।
अगुलि । भरुज । बभ्रु । वल्गु । गण्डर । मण्डल । शष्कुल । कपि । उदश्वित् । गाणी । उरस् । शिखा । कुलिश । इत्यनुल्यादयः ॥ .
1 साद.. .
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
mame
४६
गणपाठः॥
१४७-दामन्यादित्रिगर्तषष्ठाच्छः ॥ १० ॥५। ३ । २१६॥ दामन्यादिभ्यस्त्रिगत्तैषष्ठेभ्यश्चायुधजीविसंघवाचिभ्यः प्रातिपदिकेभ्यः स्वार्थे छः प्रत्ययो भवति । त्रिगतः पष्ठो येशां ते त्रिगर्तपष्ठाः । दामन्येवदामनीयः । दामनीयौ । दामन्यः । तद्वाजत्वाद् बहुवचने लुक् । त्रिगतपप्ठाः । कौएडोपरथएव, कौण्डोपरथीयः । अन्यत्पूर्ववत् । दाण्डकि। कौष्टकि । जालमानि । व्रह्मगुप्त । जानकि । इति त्रिगर्तषष्ठाः। अत्र जानकिरित्यस्यैव त्रिगर्त इति नामान्तरम्।
दामनी । औलपि । पाकिदन्ती । काकरन्ति । काकदन्ति । शत्रुन्तपि । सार्वसेनि । बिन्दू । मौज्जायन । उलभ । सावित्रीपुत्र । अच्युतन्ति । कोकतन्ती। तुलभ । देववापि । औतकी । अपच्युतकी। की। पिण्ड ॥ इति दामन्यादयः॥
१४८-पर्वादियौधेयादिभ्यामणौ ॥ १० ॥ ५। ३ । ११७ ॥
पादिभ्यो यौधेयादिभ्यश्चायुधजीविसंघवाचिभ्यः प्रातिपदिकेभ्यः स्वार्थेऽणी प्रत्ययौ यथासंख्यं भवतः । पशुरेव, पार्शवः । यौधेयः ।। पशु । असुर । रतस् । वाल्हीक । वयस् । मरुत् । दशाहे । पिशाच । विशाल । अशनि । कार्षापण । सत्वत् । वसु । इति पश्वर्वादयः ॥
यौधेय । कौशेय । क्रौशेय । शौक्रेय । शौभ्रेय । धातय । वार्तेय । जा वालेय । त्रिगर्त । भरत । उशीनर । इति यौधेयादयः ।।
१४६-स्थूलादिभ्यः प्रकारवचने कन् । अ० ॥ ५। ४ । ३ ॥ स्थूलादिप्रातिपदिकेभ्यः प्रकारवचने द्योत्ये कन् प्रत्ययो भवति । स्थूलप्रकारः, स्थूलकः ॥
स्थूल । अणु । माष । इषु ॥ कृष्णतिलेषु ॥ यव व्रीहिए । इक्षुतिलपाद्यकालवदाताः सुरायाम् ॥ गोमूत्र आच्छादने ॥ सुराया अहौ । जीर्णशालिपु। पत्रमूले समस्तव्यस्ते (१) कुमारी पुत्र | कुमार। श्वशुर । मणि ।। इति स्थलादयः॥
१५०-यावादिभ्यः कन् । अ० ॥ ५। ४ । २९॥ यावादिप्रातिपदिकेभ्यः स्वार्थे कन् प्रत्ययो भवति । याव एव, थावकः ।। याव । मणि । अस्थि । चण्ड । पीतस्तम्ब । ऋतावुष्णशीते । पशो लूनवियाते
(१) कृष्ण प्रकाराः कृष्णकास्तिलाः । यवका ब्रीहयः। इक्षुका । तिलका । पाद्यका । कालका । अवदातका । वासुरा। सूत्रक्रमाच्छादनम् । सुराकः सर्पः । जीर्णकाः शालयः। पत्रक समस्तम् । मूलकं व्यस्तम् ।।
-
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः
५० अणुनिपुणे । पुत्रकृत्रिमे । स्नातं वेदसमाप्तौ ॥ शून्यरिक्त । दानकुत्सिते ।। तनुसूत्रे ( १) ।। ईयसश्च ।। श्रेयस्कः । ज्ञात। कुमारीकीडनकानिच। इति यावादयः।।
१५१-विनयादिभ्यष्टक् ॥ अ० ॥ ५। ४ । ३४ ॥ विनयादिप्रातिपदिकेभ्यः स्वार्थे ठक् प्रत्ययो भवति । विनय एव, वैनयिकः ।
विनय । समय । उपायाद्धस्वत्वं च । औपयिकः । सङ्गति । कथंचित् । अकस्मात् । समयाचार । उपचार । समाचार । व्यवहार । सम्प्रदान। समुत्कर्ष । समूह । विशेष । अत्यय । अस्थि । कण्डु । इति विनयादयः ।
१५२-प्रज्ञादिभ्यश्च ॥ १० ॥५। ४ । ३८ ॥
प्रजानातीति प्रज्ञः । प्रज्ञादिप्रातिपदिकेभ्यः स्वार्थेऽण प्रत्ययो भवति । प्रज्ञ एव प्राज्ञः । प्राज्ञी स्त्री । यस्यास्तु प्रज्ञा विद्यते सा प्राज्ञा भवति ।
प्रज्ञ । वणिक् । उशिम् । उष्णिक् । प्रत्यक्ष । विद्वस् । विदन् । षोडन् । पोडश विद्या। मनम् । श्रोत्रशारीरे। श्रौत्रम् । जुह्वीत् । कृष्णमृगे । कार्णः। चिकीर्षत् । चोर । शक । योध । वक्षस् । चक्षुम् । धूर्त । वस् । एत् । मरुत् । क्रुङ् । राजा। सत्वन्तु । दशाई । वयस् । आतुर । असुर । रक्षस । पिशाच । अशनि । कार्षापण। देवता । बन्धु ॥ इति प्रज्ञादयः॥
१५३-द्विदण्डयादिभ्यश्च ।। अ० ॥ ५।४। १२८ ॥ द्विदण्ड्यादिशब्देपु बहुव्रीहिसपासे समासान्तइच्प्रत्ययो निपात्यते। द्वाभ्यां दण्डाभ्यां हन्यतेऽसौ द्विदण्डि। अव्ययीभावसमासे परिगणनमतोव्ययत्वम् । एवं द्विमुसलि।
द्विदण्डि । द्विमुसलि। उभाञ्जलि । उभयाञ्जलि । उभाकर्णि । उभयाकर्णि उभादन्ति । उभयादन्ति । उमाहस्ति । उमयाहस्ति । उभापाणि । उभयापाणि । उ. भावाहु । उभयाबाहु (२) एकपदि प्रोडपदि। आध्यपदि । सपदि । निकुन्यकर्णि। सहतच्छि ।। इति द्विदण्डयादयः ॥
(१) उप्णकः, शीतको वा ऋतुः । नूनकः, वियातको वा पशुः । अणुको निपु. णः । पुत्रकः। कृत्रिमः। स्नातको वेदपारगः । शून्यकं रिक्तम् । कुत्सितं दानं दानकम् । तनुकं सूत्रम् ॥
(२) अत्रोभयत्र निपातनादिच्प्रत्ययस्य लोपः । प्रत्ययलक्षणेन चाव्ययीभावसंज्ञा भवत्येव । अत्रापि केचिच्छन्दा तत्पुरुषसमासान्ता निपात्यन्ते । तेऽर्थसङ्गत्या ज्ञेयाः ।।
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५१
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ||
१५४ - पादस्य लोपोऽहस्त्यादिभ्यः ॥ श्र० ।। ५ । ४ । १३८ ॥ हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपो बहुव्रीहौ । व्याघ्रपादाविव पादावस्य स व्याघ्रपात् । अहस्त्यादिभ्य इति किम् । हस्तिपादः ॥ हस्तिन् । कटोल | गण्डोल । गण्डोलक । महिला । दासी । गणिका । कुसूल | इति० ॥
१५५ - कुम्भपदीषु च ।। अ० ।। ५ । ४ । १३९ ॥ कुम्भपदमभूतयः कृतपादसमासान्तलोपः समुदायाबहुव्रीहौ समासे निपात्यन्ते । कुम्भपदी । शतपदी । अष्टापदी | जालपदी । एकपदी । मालापदी । मुनिपदी । गोधापदी । गोपदी । कलशीपदी । घृतपदी । दासीपदी । निष्पदी |
पदी | कुपदी | कृष्णपढ़ी | द्रोणपदी । द्रुपदी | शकृत्पदी | सूपपदी । पपदी |पदी | स्तनपदी | स्थूलपदी । सूत्रपदी | कलहंसपदी | द्विपदी | विषुपदी । सुपदी। सूकरपदी । सूचीपदी । इति कुम्भपदीप्रभृतयः ॥
१५६ - उरः प्रभृतिभ्यः कन् ॥ ० ॥ ५ । ४ । १५१ ।।
उरः प्रभृत्यन्ताद्बहुव्रीहेः समासान्तः कप् प्रत्ययो भवति । व्यूढमुरोऽस्य स व्यूढोरस्कः प्रियसर्पिष्कः ॥
उरस् । सर्पिस् । उपानहू । पुमान् । अनड्वान् । नौः । पयः । लक्ष्मीः । दधि । मधु । शालिः | अर्थान्नञः अनर्थकः । इत्युरःप्रभृतयः ॥
१५७ - उञ्छादीनाञ्च ॥ अ० ।। ६ । १ । १६० ।। उञ्चादीनां शब्दानामन्त उदात्तः स्वरो भवतिः ।
उञ्छ | म्लेच्छ । जञ्ज । जल्प । जप । व्यध । वध || युगकालाविशेषे रथाद्युपकरणे च !! गरो दृष्येऽवन्तः ॥ वेगवेद चेष्टबन्धाः करणे ॥ स्तुयद्रुवश्छन्दसि । परिष्टुत् | संयुत् | परिद्भुत् || वर्त्तानिः स्तोत्रे || श्वभ्रंदरः ॥ साम्वतापौ भावगर्हायाम् || उत्तमशश्वत्तमौ सर्वत्र || भतमन्थभोगदेहाः ॥ इत्युञ्छादयः ॥
१५८ - वृषादीनाञ्च ॥ अ० ।। ६ । १ । २०३ ॥ वृषादीनामादिरुदात्तो भवति ।
वृषः । जनः । ज्वरः । ग्रहः । हयः । गयः । नयः । तयः । पयः । वेदः । अंशः । दवः । सूदः । गुहा ॥ शमरणौ संज्ञायां संमतौ भावकर्मणोः ॥ मंत्रः । शान्तिः । कामः । यामः | आरा । धारा । कारा । वहः । कल्पः । पादः ॥ श्र कृतिगणोऽयम् | अविहितलक्षणमायुदात्तत्वं नृपादिपु द्रष्टव्यम् ॥ इति नृपादयः ॥
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥
१५६ कातकोजपादयश्च ॥ १० ॥ ६ ॥ २ । ३७ ॥
कृतद्वन्द्वसमासाः कात्तकौजपादयः शब्दाः पूर्वपदप्रकृतिस्वरा भवन्ति । कृतस्यापत्यं कातः । कुजपस्यापत्यम् कोजपः। कात्तश्च कोजपश्च कातकोजपौ।
सावर्णिमाण्डूकेयौ। श्रावन्त्यश्मकाः। पैलश्यापर्णेयाः। पैलश्यापर्णयौ । कपिश्यापर्णेयाः । शैतिकाक्षपांचालेयाः । कटुकवार्चालेयौ । शाकलशुनकाः । शाकलसणकाः। शुनकधात्रेयाः । सणकबाभ्रवाः । आर्चाभिमौद्गलाः । कुन्तिसुराष्ट्राः । चितिसुराष्ट्राः । तण्डवतण्डाः । गगवत्साः । अविमत्तकामविद्धाः । बाभ्रवशाल
कायनाः । बाभ्रवदानच्युताः । कठकालापाः । काठकौथुमाः । कौथुमलौकाक्षाः। स्त्रीकमारम् । मौदपैप्यलादाः । द्विपाठः समासान्तोदात्तार्थः । वत्सजरत् । सौश्रुतपार्थवाः । जरामृत्यू । याज्यानुवाक्ये ॥ इति कातकोजपादयः । - १६०-कुरुगाहपतिरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकः पण्यकम्बलोदासीभाराणाञ्च ॥ १० ॥
६। २ । ४२ ॥ कुरुगाईपत, रिक्तगुरु, असूतजरती, अश्लीलदृढरूपा, पारेबडवा, तैतिलकदू, पण्यवकम्बल इत्येषां समासानां दासीभारादीनां च पूर्वपदं प्रकृतिस्वरं भवति । कुरूणां ग हेपतं कुरुगाईपतम् । रिक्तो गुरुः रिक्तगुरुः । असूता जरती, असूत जरती । अश्लीला दृढरूपा अश्लीलादृढरूपा । दास्या भारो दासीभारः ।
दासीभारः । देवहूतिः । देवजतिः। देवसूतिः । देवनीतिः । वसुनीतिः । ओषधिः । चन्द्रमाः । अविहितलक्षणः पूर्वपदप्रकृतिस्वरो दासीभारादिपु द्रष्टव्यः ।।
१६१-युक्तारोह्यादयश्च ॥ १० ॥ ६ । २ । ८१ ।। युक्तारोह्यादिपु पूर्वपदमायुदात्तं निपात्यते ।
युक्तारोही । आगतरोही । आगतयोधी । आगतवञ्ची । आगतनर्दी । आगतप्रहारी । आगतमत्स्या । क्षीर होता । भगिनीमत । ग्रामगोधुक् । अश्वत्रिरात्रः । गर्गत्रिरात्रः । व्युष्टत्रिरात्रः । शणपादः। समपादः । एकशितिपात् ॥ पात्रे सम्मितादयश्च ॥ इति०
१६२-घोषादिषु च ॥ अ० ॥ ६ । २ । ८५ ॥ घोषादिषु चोत्तरपदेषु परेषु पूर्वपदमायुदात्तं भवति :
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥
दाक्षिघोषः । दाक्षिकटः । दाक्षिपल्बलः । दाक्षिवल्लभः । दाक्षिहदः । दाक्षिबदरी । दातिपिङ्गल । दाक्षिपिशङ्गः । दाक्षिशालः । दाक्षिरक्षः । दाक्षिशिल्पी । दाक्ष्यश्वत्थः । कुन्दतृणम् । दाक्षिशाल्मली । आश्रयमुनिः । शाल्मलिमुनिः दाक्षिसा । दाक्षि फूटः । इति घोषादयः ॥
१६३-प्रस्थेऽवृद्धमकर्यादीनाम् ॥ अ० ॥ ६ । २ । ८७ ।।
प्रस्थ उत्तरपदे कादिरहितमद्धं पूर्वपदमायुदात्तं भवति । इन्द्रप्रस्थः । कुएडप्रस्थः । अवृद्धमिति किम् । दाक्षिप्रस्थः । अकादीनामिति किम् । कर्कीप्रस्थः ।
कर्की । मघी । मकरी । कर्कन्धू । शमी । करीर । कटुक । कुरल । कवल । वरद ॥ इति०
१६४-मालादीनां च । अ० ॥ ६ । २ । ८८॥ प्रस्थ उत्तरपदे मालादग आउदात्ता भवन्ति । मालाप्रस्थः। शालाप्रस्थः । माला । शाला । शोणा । द्राक्षा। क्षौमा।क्षामा। काञ्ची। एक । काम। इति० १६५ -क्रत्वादयश्च ।। अ० ॥ ६ । २ । ११८॥ सोरुत्तरपदस्थाः क्रत्वादयो बहुव्रीहौ समासे आधुदात्ता भवन्ति । मुऋतुः । ऋतु । दृशीक । प्रतीक । प्रयुर्ति । हव्य । भग । इति क्रत्वादयः ॥ १६६-श्रादिश्चिहणादीनाम् ॥ १० ॥ ६ । २ । १२५ ॥ कन्थान्ते नपुंसकं तत्पुरुषे चिहणादिपूर्वपदानामादिरुदात्तोभवति । चिह
णमन्यम् ।
चिहण । मडर । मडुर । वैतुल । पटक । वैडालिकर्णः । वैतालिकणिः । कुक्कुट चित्कण । चिकण ।। इति चिहणादयः ।।
१६७-चूर्णादीन्यप्राणिषष्ठयाः ॥ १० ॥ ६ । २। १३४ ॥
तत्पुरुषसमासेऽप्राणिवाचिनः षष्ठयन्तात्पराणि चूणोदन्यूित्तरपदानि प्राद्युदात्तानि भवन्ति । मुद्गस्य चूर्ण मुद्गचूर्णम् ।।
चूर्ण । करिप । करिव । शाकिन । शाकट । द्राक्षा । तूस्त । कुन्दम् । दलप । चमसी । चकन । चकन । चौल । इति चूर्णादीनि ।
१६८-उभे वनस्पत्यादिषु युगपत् ॥ अ॥ ६ । २ । १४० वनस्पत्यादिपु समासेभे पूर्वोत्तरपदे युगपत्प्रकृतिस्वरे भवतः । वनस्पतिः । वृहस्पतिः । शचीपतिः । तनूनपात । नराशंसः । शुनःशेपः ।
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ma
गणपाठः ॥
शण्डामौ । तृष्णावख्त्री । बम्बाविश्ववयसौ । मर्मत्युः इति वनस्पत्यादयः ।।
१६६---संज्ञायामनाचितादीनाम् ॥ अ० ॥ ६ । १ । १४६ ॥
संज्ञायां विषये गतिकारकोपपदात्परंतान्तमुत्तरपदमन्तोदात्तं भवति । आचितादीन् वर्जयित्वा संभूतः । धनुषखाता । अनाचितादीनामिति किम् ।।
आचितम् । पय्याचितम् । प्रास्थापितम्। परिगृहीतम् । निरुक्तम् । प्रतिपन्नम्। पश्लिष्टम् । उतहतम् । उपस्थितम् । संहिताऽगवि ।। इत्याचितादयः ।।
१७०-प्रवृद्धादीनां च ॥ अ० ॥६।२ । १४७ ॥ प्रवृद्धादिशब्दानां क्तान्तमुत्तरपदमन्तोदात्तं भवति । प्रद्धंयानम् ।
प्रद्धापलः । प्रयुक्ताः सक्तवः। आकर्षेऽवहितः । अवहितो भागपु । खवारूढः । कविशस्तः । प्राकृतिगणत्वात् पुनरुत्स्यूतं वासोदेयम् । पुनर्निष्कृतो रथः । इति ।
१७१-निरुदकादीनि च ॥ अ० ॥ ६ । २ । १८४॥ निरुदकादीनि च शब्दरूपाण्यन्तोदात्तानि निपात्यन्ते ।
निरुदकम्। निरुलपम् । निरुपलम् । निर्मशकम् । निर्मक्षिकम् । निष्कालकः । निष्कालिकः । निष्पेपः । दुस्तरीपः । निस्तरीपः । निस्तरीकः । निरजिनम् । उदीजनम् । उपाजिनम् ॥ परेईस्तपादकेशकः । परिहस्तः। परिपादः। परिकेशः ।। परिकर्षः । प्राकृतिगणोऽयम् ।। इति निरुदकादयः।
१७२-प्रतरंश्वादयस्तत्पुरुषे ॥ १० ॥ ६ । २ । १६३ ।। तत्पुरुषसमासे प्रतेरुत्तरा अश्वादयोऽन्तोदात्ता भवन्ति । प्रतिगतोंशुः प्रत्यंशुः । अंशु । जन । राजन् । उष्ट्र । रोटक । अजिर । आर्द्रा । श्रवण । कृतिका । अर्द्ध । पुर ॥ इत्यंश्वादयः॥
१७३-उपाद् द्यजजिनमगौरादयः ॥ १० ॥ ६॥ २॥ १६४ ॥
उपादुत्तरं यच्छब्दरूपमजिनं च तत्पुरुषसमासे गोरादिवर्जितमन्तोदात्तं भवति। उपगतोदेवमुपदेवः । उपसोमः । उपाजिनम् । अगौरादय इति किम् । उपगौरः।
गौर । नैष । तैल । लेट । लोट । जिह्वा । कृष्णा । कन्या । गुड़ । कल्प । पाद । इति गौरादयः ।।
१७४ स्त्रियाः पुंवद्भाषितपुंस्कानूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु । अ० ॥ ६ । ३ । ३४ ॥ .
-
-
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५५
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥
भाषितपुंसक शब्दात् परस्य समानाधिकरणस्त्रीलिङ्गे पूरबी प्रियादिवर्जिते उत्तरपदे परतः पुंशब्दस्येव रूपं भवति । दर्शनीया भार्या यस्य स दर्शनीयभायः । दीर्घजङ्घः । अप्रियादिष्विति किम् | कल्याण. प्रियः ।
प्रिया । मनोज्ञा | कल्याणी । सुभगा । दुभर्गा । भक्तिः । सचिवा । अम्बा | कान्ता | क्षान्ता | समा । चपला । दुहिता । वामा || इति मियादयः ॥ १७५ - चनगियोः संज्ञायां कोटर किंशुलकादीनाम् || श्र० || ६ | ३ | | ११७ ॥
वन, गिरि, इत्येतयोरुत्तरपदयोः परयोर्यथासंख्यं कोटरादीनां किंशुलकादीनां च संज्ञायां विषये दीर्घो भवति । कोटरावणम् । किंशुलकागिरिः ।
1
कोटर | मिश्रक । पुरक । सिक । सारिक । इति कोटरादयः । किंशुलक । साल्वक । अञ्जन । लोहित । कुक्कुट । इति किंशुलकादयः ॥
१७६- मतौ बह्वचोऽनजिरादीनाम् ॥ ० ॥। ६ । ३ । १ '६ ।। मतौ प्रत्यये परतोऽजिरादिवर्जितस्य बह्वचा दीर्घो भवति संज्ञायां विषये उदुम्बरावती । मशकावती । अमरावती | अनजिदीनामिति किम् ।
जिवती । खदिरवती । पुलिनवती । हंसकारण्डवती । चक्रवाकवती । इत्याजरादयः ॥
१७७ - शरादीनां च ॥ अ० । ६ । ३ । १२० ॥
संज्ञायां विषये मतौ परतः शरादीनां च दीर्घो भवति । शरावती । वंशावती । शर | वंश | धूम | अहि । कपि । मणि । मुनि । शुचि । हनु । इति शरादयः ।। १७८ - द्वारादीनां च ॥ अ० ॥ ७ । ३ । ४ ॥
द्वारादीनां युवाभ्यामुत्तरस्याचामादेरचः स्थाने वृद्धिर्न भवति । किन्तु पुवाभ्यां पूर्ववैागमौ भवतः । द्वारे नियुक्तः, दौवारिकः । स्वरमधिकृत्य कृतो ग्रन्थः, सौवरः । द्वार | स्वर | व्यल्कश । स्वस्ति। स्फयकृत | स्वादुमृदु । श्वन्स्व । इति द्वारादयः ॥ १७६ - स्वागतादीनां च ॥ अ० ।। ७ । ३ । ७ ॥
स्वागतादीनां शब्दानां युवाभ्यां पूर्वौ ञित् शित् कित् तद्धिते परत जागमौ न भवतः । वृद्धिस्तु भवत्येव । स्वागतमित्याह स्वागतिकः । स्वाध्वरेण चरति, स्वाध्वरिकः ॥
स्वागत । स्वध्वर । स्वङ्ग । व्यङ्ग । व्यङ । व्यवहार | स्वपति । इति स्वागतादयः ॥
१८० - अनुशतिकादीनां च ॥ अ० ॥ ७ । ३ । २० ॥
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः॥
बितिणितिकितिच तद्धिते परतोऽनुशतिकादिशब्दानां पूर्वपदस्योत्तरपदस्याचांमादरचःस्थाने वृद्धिर्भवति । अनुशतिकस्येदमानुशातिकम् । ___अनुशतिक । अनुहोड । अनुसंवत्सर । अङ्गारचणु । असिहत्य । बध्योग। पुष्करसत् । अनुहत् । कुरुकत । कुरुपञ्चाल । उदकशुद्ध । इहलोक । परलोक । सर्वलोक । सर्वपुरुष । सर्वभूमि । प्रयोग । परस्त्री । राजपुरुषात् ष्यसि ॥ सूत्रनड || प्राकृतिगणोऽयम् (१)॥ इत्यनुशतिकादयः॥
१८१-न्यङ्कादीनां च ॥ ५० ॥ ७।३। ५३ ॥ न्यकादिषु कुत्वं निपात्यते । नितरामञ्चतीति ।
न्यकुः । मद्गुः । भृगः । दूरेपाकः । फलेपाकः । क्षणेपाकः । फलेपाका । दुरेपाकुः । फलेपाकुः । तक्रम् । वक्रम् । व्यतिषङ्गः। अनुषङ्गः । अवसर्गः । उपसर्गः । मेघः । श्वपाकः । मसिपाकः । कपातपाकः । उलूकपाकः । सज्ञायामर्घः । अवदाघः । निदाघः (२)। न्यग्रोधः ॥ इति न्यड्कादयः॥ १८२--पूजनात्पूजितमनुदात्तंकाष्ठादिभ्यः । अ० ॥ ८ । १ । ६७॥
पूजनवाचिभ्यः काष्ठादिभ्यः परं पूजितमुत्तरपदमनुदात्तं भवति । काष्ठश्चासावध्यापकः काष्ठाध्यापकः।
काष्ठ । दारुण । अमातापुत्र । अयुत । अद्भुत । अनुक्त । भृश । घोर । परम । सु । अति । अनुज्ञात । कल्याण । वेश ।। इति काष्ठादयः॥
१८३-मादुपधायाश्च मतोर्वोऽयवादिभ्यः । अ० ॥ ८।२।१॥
मकारान्तान्मकारापधादवणान्तादवणापधाश्च परस्य मनुपामकारस्य वकारादेशो भवति नतु यवादिभ्यः परस्य मस्य वो भवति । मान्तात् किंवान् । शंवान् । मकारोपधात् । शमीवान् । दाडिमीवान् । अवान्तात् । वृक्षवान् । खवावान् । अवर्णोपधात् । यशस्वान् । मादुपधाश्चेति किम् अग्निमान् । अयवादिभ्य इति किम् । यवमान् ।। यव । दल्मि । ऊर्मि । भूमि । कृमि । क्रुञ्चा। बशा । द्राक्षा । वृक्षा। वेशा ।
( १ ) अत्राकृतिगणनेदमपि सिद्धं भवति । अभिगममर्हति, अभिगामिकः । अधिदेवेभवमधिदैविकम् । आधिभौतिकम् । आध्यात्मिकम् । चतस्र एव विद्याः, चातुर्वेद्यम् । स्वार्थ प्यञ् ।
(२) अर्थ, अदद घ, निदाघ, इति त्रिषु शब्देषु संज्ञा यामेव कुत्वम् । अन्यत्र । अर्हः । अवदाहः । निराहः ।।
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
गणपाठः॥
ध्रीज । ध्वजि । सञ्जि । वाजि । ब्रजि । शनि । सिजि । हरित् । ककुत् । गरुत् । इक्षु । मधु । द्रुम । मण्ड । धूम । श्राकृतिगणोऽयम् ॥
१८४-कस्कादिषु च ॥ १० ॥ ८ । ३ । ४८ ॥ कस्कादिशब्देषु विसर्जनीयस्य सः पो वा कवर्गपवर्गयोः परनः ।
कस्कः । कौतस्कृतः । भ्रात्तुष्पुत्रः । शुनस्कर्णः । सद्यस्कालः । सबस्क्रीः । सद्यस्क्रः । कांस्कान् । सर्पिष्कुण्डिका । धनुष्कपालम् । बर्हिप्पूलम् । यजुष्पात्रम् । अयस्काएदः । मेदस्पिण्डः । प्राकृतिगणोऽयम् । इति कस्कादयः ।।
१८५-सुषामादिषु च ॥ १०॥ ८ । ३ । ६८ ॥ मुषामादिषु सकारस्य मूर्द्धन्यादेशानिपात्यते। शोभनं सामयस्यासौ सुपामाब्राह्मण।
सुषामा । निष्षामा । दुषेधः । सुषन्धिः । दुःषन्धिः । निपन्धिः । सुष्ठु । दुष्टु । गौरिषथः संज्ञायाम् ॥ प्रतिष्णिका । मलाषाहम् । नौवनम् । दुन्दुभिः षेवनम् ॥ अविहितलक्षणो मूर्द्धन्यः सुषामादिषु द्रष्टव्यः । इति मुषामादयः॥ १८६-न रपरमृपिसृजिस्पृशिस्पृहिसवनादीनाम् ॥ ० ॥ ८ ।
३ ११० ॥ रेफपरस्य सकारस्य सृपिमृजिस्पृशिस्पृहि सवनादीनां सस्य मूर्धन्यादेशो न भवति । रपर, विस्रंसिका। विस्रब्धः । विसृपः । विसर्जनम् । सुस्पृशम् । निस्पृहम् ।
सवने सबने । सूते सूते । सामे सामे । सवनमुखे सवनमुखे । अनुसवनमनुसवनम् । बृहस्पतिसवः । शकुनिसवनम् । संवत्सरे संवत्सरे । मुसलं मुसलम् । गोसनिम् । अश्वसनिम् । इति सवनादयः ।।
१८७-क्षुभ्नादिषु च ॥ १० ॥८।४ । ३६ ॥ तुभ्ना इत्यादि शब्देष नस्य णकारादेशो न भवति । यथाप्राप्तिनिषेधः । शुभ्नाति । क्षुभ्नीतः । तुमनन्ति । नृनमन । नन्दिन् नन्दिन् । नगर । नरीनृत्यते । तृप्नु । नर्तन । गहन । नन्दन । निवेष । निवाश । अग्नि । अनप ।। प्राचार्यादणत्वंच ॥ आचार्यभागीनः । श्राचायांनी । हायन । इरिकादिभ्यः । घनोत्तरपदेभ्यः संज्ञायाम् ॥
इरिका। तिमिर । समीर । कुबेर । हरि । कार । शुध्नादिंगकृतिगणः ॥ इति शुभ्नादयः॥ समाप्तश्चायं ग्रन्थः ॥
-
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पृष्ठ
भूमिका २
Now
११
१२
१४
२३
३९
४१
४५
४६
५२
५३
५४
www.kobatirth.org
२५
शुद्धाशुद्धिपत्रम्।
पंक्ति
अशुद्ध
१५
लिख हैं
२५
मष्टाध्याय्या सूत्रपाठे
४ तृतीया विधाने प्रकृत्यादिभ्य
१ गवाश्वप्रभृतीनिकृतै ०
७ इतिपैलादयः
२१
२०
ऽश्वादित्वात्फन
येष्वर्थ नियमः
यन्श्चेति डीपू
याच
१०
२ ध्याथाऽनुवाको
१८ लोपश्चाकृतेसन्धे
इत्यानुप्रवचनादयः
१७ अश्लीलाइडरूपा
२२
२२
चूर्णादीन्युत्तरपदानि
उपाद् द्यजजिन ०
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
शुद्ध
लिखे हैं
मष्टाध्यायीसूत्रपाठे तृतीया विधाने प्रकृत्यादिभ्व
गवाश्वप्रभृतीनि कृतै ० इति पैकादयः
ऽश्वादित्वात् फञ् येष्वर्थ नियमः
यत्रश्चेति ङीप्
वा च
इत्यनुप्रवचनादयः
ध्यायानुवाको
लोपश्चाकृत सन्धे
अश्लीलडडरूपा चूर्णादीन्युत्तरपदानि
उपाद् द्व्यजजिन •
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विज्ञापन ॥ पहिले कमीशन में पुस्तकें मिलती थीं अब नकद रुपया मिलेगा।
डाक महसूल सब का मूल्य से अलग देना होगा। विक्रयार्थ पुस्तकें मूल्य विक्रयार्थ पुस्तकें
मूल्य ऋग्वेदभाव (९ भाग) २०) सत्यार्थप्रकाश (बंगला) यजुर्वेदभाष्य स ब्यूरो १०) संस्कारविधि ऋग्वदादिभाष्यभूमिका १)
बढ़िया वेदाङ्गकाश १४ भाग 1) विवाहपद्धति । अष्टाध्यायी मूल
॥ आभिविनय गुटका पञ्चमहायज्ञविधि
- शास्त्रार्थ फ़ीरोज़ाबाद बढ़िया
मा० स० के नियमोपनियम निरुक
॥) वेदविरुद्धमतखण्डन शतपथ (१काण्ड)
वेदान्तिध्वान्तनिवारण नागरी) संस्कृतवाक्यप्रबोध
क)
- अंग्रेज़ी व्यवहारभानु
८) भ्रान्तिनिवारण भ्रमोच्छेदन REET
॥ शास्त्रार्थकाशी अनुक्रमाच्छदनज
स्व मन्तव्यामन्तव्यप्रकाश नागरी॥ सत्यधर्मविचार(मेलाचांदापुर)नागरी) तथा अंग्रेजी )।
उर्दू) मृलवेद साधारण आर्योदेश्यरत्नमाला (नागरी)) तथा बढ़िया (मरहठी))
सुनहरी. (अंग्रेज़ी)) अनुक्रमणिका
शा) गोकरुणानिधि
शतपथब्राह्मण पूरा स्वामीनारायणमतखण्डन ॥ ईशादिदशोपनिषद् मूल हवनमन्त्र
छान्दोग्योपनिषद् का संस्कृत तथा आर्याभिविनय बड़े अक्षरों का 12) हिन्दी भाष्य सत्यार्थप्रकाश नागरी १) यजुर्वदभाषाभाष्य
पुस्तक मिलने का पता
प्रबन्धकर्ता वैदिक पुस्तकालय-अजमेर.
7
)
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Serving JinShasan 027851 gyanmandir@kobatirth.org For Private and Personal Use Only