________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥
-
--
कडार । मडुल । काण । खन्न । कुण्ठ । खञ्जर । खलति । गौर । बुद्ध । मिनुक। पिङ्गल । ननु । वटर । इति कडागदयः । कर्मधारय इति किम् । कडारपुरुषोग्रामः । अत्र बहुब्रीही मा भूत् ।। १६-वा-तृतीयाविधानेप्रकृत्यादिभ्य उपसंख्यानम्
(१ । ॥ २ । ३ । १८॥ प्रकृति । प्राय । गोत्र । सम । विषम । द्विद्रोण । पञ्चक । साहलाकृतिगणोऽयम् । इति प्रकृत्यादयः ॥
२०-गवश्वप्रभृतीनि च ॥ १० ॥ २ ॥ ४॥ ११ ॥ . भवाश्वप्रभृतीनिकृतैकवद्भावानि द्वन्द्वरूपाणि सिद्धानि प्रातिपदिकानि निपात्यन्ते । गौश्चाश्वश्च ।
गवाश्वम् । गवाविकम् । गबैडकम् । अजाविकम् । अजैडकम् । कुन्जा वामनम् । कुब्जकैरातम् । पुत्रपौत्रम् । श्वचण्डालम् । स्त्रीकुमारम् । दासीमाणवकम् । शाटीपिच्छकम् । उष्ट्रखरम् । उष्ट्रशशम् । मूत्रशकृत् । मूत्रपुरीषम् । यकृन्मदः । मांसशोणितम् । दर्भशरम् । दर्भपूतीकम् । अर्जुनशिरीषम् । तृणोलपम् । दासीदासम् । कुटीकुटम् । भागवतीभागवतम् ( २ ) । इति गवाश्वप्रभृतयः॥
२१-न दधिपयश्रादीमि ॥ श्र०॥२ । ४ । १४ ॥ दधिपयादीनि शब्दरूपाणि द्वन्द्वे नैकवद्भवन्ति ॥
दधिपयसी । सर्पिर्मधुनी । मधुसर्पिषी । ब्रह्मप्रजापती । शिववैश्रवणौ । स्कन्दविशाखौ । परिवादकौशिकौ । परिव्राजककौशिको । प्रबर्योपसदौ । शु. क्लकृष्णौ । इध्मावर्हिषी । दीक्षात्तपसी । श्रद्धातपसी । मेधातपसी । अध्ययनतपसी । उल्लूखलमुसले । आद्यावसाने । श्रद्धामधे । ऋक्सामे । वाङ्मनसे । इति दधिपयादयः ॥
२२-अर्द्धर्चाः पुंसि च ॥ १० ॥ २ । ४ । ३१ ॥ अर्द्धर्चादयः शब्दाः पुंसि चान्नपुंसके च भाष्यन्ते ।
(१) प्रकृत्यादिभ्यस्तृतीयाविभक्तिर्यथा स्यात् । कर्तृकरणाभावादपाप्ता विधीयते ।। प्रकृत्याऽभिरूपः । प्रकृत्या दर्शनीयः । इत्यादि ॥ .
(२) कात्र गणे यथोच्चारित एव द्वन्द्वो द्रष्टव्यः । तेन रूपान्तरे न भवति । गोश्वम् । गोश्वौ । अत्र पशुद्वन्द्वो विभाषैकवद् भवति ॥
For Private and Personal Use Only