________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५
गणपाठः * ॥
चामहत्पूर्वा जातिः ॥ ( १ ) कुञ्चा । उष्णिहा | देवविश ( २ ) ज्येष्ठा । क निष्ठा । मध्यमा । ( ३ ) कोकिला । ( ४ ) मूलान्नञः । ( ५ ) अर्मूला | इत्यजादयः ॥
३६ - न षट्स्वस्त्रादिभ्यः ॥ अ० ॥ ४ । १
Acharya Shri Kailassagarsuri Gyanmandir
१० ॥
षट्संज्ञकेभ्यः स्वास्रादिभ्यश्च प्रातिपदिकेभ्यः स्त्रीप्रत्ययो न भवति, सप्त । अष्ट । खसा | दुहिता | ननान्दा | याता । माता । तिस्रः । चतस्रः । इति स्वस्रादयः ॥ ३७-षिद्गौरादिभ्यश्च ॥ अ० || ४ | १ । ४१॥
दिभ्यो गौरादिभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीप् प्रत्ययो भवति । नर्त्तकी । खनकी । रजकी । गौरादिभ्यः । गौरी । मत्सी ।
1
गौर | मत्स्य । मनुष्य । शृङ्ग । हय । गवय । मुकय । ऋष्य । पुट । द्रुण । द्रोण | हरिण | करण | पिटर | उकरण । श्रामलक | कुवत | बदर । बिम्ब । तर्कार | शर्कार | पुष्कर । शिखण्ड । सुषम । सलन्द | गडुज । आनन्द | सृपाट । सृगेठ । आढक । शष्कुल । सूर्य । सुत्र । सूर्य । पूष । मूष । घातक । सकलूक | सल्लक | मालक । मालत । साल्वक । वेतस । अतस । पृस । मह । मठ । छेद | श्वन् । ततन् । अनडुही । अनड्वाही । एषण करणे । देह | काकादन | गवादन | सेजन । रजन । लवण | पान मेघ । गौतम । आाप । स्थूण | भौरि । भौलिक | भौलिङ्गि । औद्गाहमानि । श्रालिङ्गि । आपिच्छिक । आरट | टोट | नट | नाट । मूलाट । ज्ञातन । पातन । पावन । आस्तरण प्राधकरण । एत । अधिकार । आग्रहायणी । प्रत्यव रोहिणी । सेवन । सुमङ्गलात् संज्ञायाम् । सुन्दर | मण्डल | पट । पिण्ड | विटक | कुर्द | गूर्द । पाएट । लोफाट | कन्दर । कन्दल | तरुण । तलुन । बृहत् । महत् । सौधर्म्म । रोहिणी, नक्षत्रे रेवती, नक्षत्रे | विकल निष्कल । पुष्कल ॥ कटाच्छ्रोणिवचने । पिङ्गल । भट्ट । दहन | कन्द । काकण | पिप्पल्यादयश्च । पिप्पली । ( १ ) श्रमहत्पूर्वाच्छूद्रशब्द ज्नातौ टाप् । शुद्रा । पुंयोगे तु ङीषेव शूद्रस्य स्त्री शूद्री । श्रमहदिति किम् । महाशूद्री ॥ ( २ ) क्रुञ्चादिभ्यस्त्रिभ्यो प्राप्तष्टान् विधिः ॥ (३) ज्येष्ठादिभ्यस्त्रिभ्यः पुंयोगे ङीष् प्राप्तोऽनेन बाध्यते । ज्येष्ठस्य भार्या ज्येष्ठा । ( ४ ) कोकिलशब्दाज्जातिलक्षणो ङीष् प्राप्तः ॥ ( ५ ) मूलशब्दाद्बहुव्रीहौ पाककर्णेति ङीष् प्राप्तः । नास्ति मूळमस्या. सा अमूला ।
.
For Private and Personal Use Only