________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ओ३म् ॥
अथ गणपाठः।
-सर्यादीनि मर्वनामानि ॥ श्रः ।।१।२७ ॥ मादीनि प्रादिपदिकानि सर्वनाममंज्ञानि भवन्ति । सर्वे । सर्वस्मै । सर्वेषां नामानि सर्वनामानीति समासेनान्वर्थसंज्ञा विज्ञानात् सर्वो नाम कश्चिन् मनुष्यवि. शेषस्तस्मै सर्वाय दहीति सर्वनामसंज्ञा न भवति । अत एव विशेषणवाचकानि सर्यादीनि प्रादिपदिकानि विज्ञेयानि ।
सवे । विश्व । उभ । उभय । इतर । डतम । इतर । अन्य । अन्यतर । त्व। त्वत् । नेम । सम ( १ ) सिम (२) पूर्वएगवा दक्षिणोत्त पिराधराणि व्यवस्थायामसंज्ञायाम् ॥ स्वमज्ञातिधनाख्यायाम् ।। अन्तरम्बहियोगोपसंव्यानयोः । त्यम् । तत् । यद् । एतम् । इदम् । अदस् । एक । द्वि । युष्मद् । अस्मद् । भवतु । किम् । इति सादिगणः ।।
२ - स्वरादिनिपातमव्ययम् ॥ अ० १।१ । ३७ ॥
स्वरादयश्च निपाताचषां समाहारः स्वरादिनिपातमव्ययसंझं भवति । निपाताश्चादयो वक्ष्यन्ते ।
स्वर । अन्तर् । पातर् । एते अन्तोदात्ताः ।। पुनर । आधुदानः ॥ सनुतर चैस् । नीचेस् । शनैस् । ऋधक् । पारात् । ऋते । युगपत् । पृथक् । अन्तोदाताः ॥ यस् । श्वस् । दिवा रात्री सायम् । चिरम् । मनाक् । ईषत् । जोषम् तूष्णीम् । बहिस् । प्राविम् अवस् । अधस् । सयया । निकषा । स्वयम् मृषा। नक्तम् ।न।हतो। भद्धा। इद्धा। सामि । यस् प्रभृतयाऽप्यन्तोदात्ता. ।। वत् (३)
११ ) सूत्रान्तरे समान गिति निर्देशात्सर्वपर्यायस्यैव समशब्दस्य सर्वनामसंज्ञप्यत तेन तुल्गवाचकस्य न भवति ॥
(२ ) इमानि त्रीणि सत्राण्यष्टाध्याय्यामपि पठ्यन्ते । तत्र जसि विभाषा सर्वनामसंज्ञा । अत्र तु सामान्येन ॥
। ३ , वदिति तदन्तस्य वतिप्रत्ययान्तस्य ग्रहणम् । बामणवत् । क्षत्रियवत् । स्थानिवत् । इत्यादि ।
For Private and Personal Use Only