________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठ ॥
धेनुजि । बुद्धिकार । पामरथस्य करपादिवत् स्वरवर्जम् (१) इति कुदियः॥
५६-तिकादिभ्यः किम् ।। ।। भर । ४।१।१२४ ॥
तिकादिप्रातिपदिकेभ्योऽपत्ये फिब् मत्ययो भवति । तिकस्यापत्यं तैकायनिः । कैतवायनिः ॥
तिक। कितव । संज्ञा । बाल। शिखा । उग्स् । शाय । सैन्धव । समुन्द । रूप्य। ग्राम्य । नील। अमित्र । गौकक्ष्य । कुरु । देवरथ । तैतिल । भोरस । कौरव्य । भौरिकि । भोलिकि । चौपयति । चैटयत ।शकयता । तयत । ध्वाजवत । चन्द्रमम्। शुभ । गङ्गा । गरेण्य । सुयामन् । भारद । वह्यका । खल्य । वृष (२)। लोमक । उदन्य । यज्ञ । ऋष्य। भीत । जाजल । रस । लावक । ध्वजवद । वसु । बन्धु श्रावन्धका । सुपामन् ।। इति तिकादयः ॥
५७-बाकिनादीनां कुक्च ॥ १० ॥ ४ । १ । १५८ ।।
नाकिनादिशब्देभ्योऽपत्ये फिञ् प्रत्ययो भवति । तत्समियोगेन वषां कुगागमः वाकिनस्यापत्यं वाकिनकायनिः ।। . पाकिन । गारेध । कार्कटय । काक । लङ्का ।। चमिवर्मिणोर्नलोपश्च (३)। इति वाकिनादयः ।।
५८-चा०-कम्बोजादिभ्यो लुगवचनम् ॥ ४।१।१७५४
कम्बोजादिशब्देभ्योऽपत्ये सद्राजनि विहितस्य लुग्भवति कम्पोजस्यापत्यं तद्राजो वा कम्बोजः ।
कम्बोज । चोल । केरल । शक । यवन । इति कम्मोजादयः ॥ ... ५६-न प्राच्यभर्गादियौधेयादिभ्यः ॥ अ० ॥ ४ । १ । १७८ ॥ प्राच्यतिप्रियवाचकेभ्यो भर्गादिभ्यो यौधेयादिभ्यश्चोत्पन्नस्य तद्राज. (१) वामरथशब्दाणं ण्यप्रत्ययो भवति कण्वादिवच्च स्वरवजे कार्यमतिदिश्यते ।
कण्वादयो गाद्यन्तर्गतास्तेभ्यःशैषिकोऽण् यथा काव्यस्येमे छात्राः काण्वाः । एवं
वामरथादपि शैषिकोऽण् वामरथस्य छात्रा वामरथाः। बहुवचने यन्वणण्यस्याऽपि - लुक् । वामरथाः । यज्ञेचेति ङीप् । वामरथी । इत्यादि स्वरस्त्वन्तोदात्त एव । (२) फिञ् प्रत्ययसम्बन्धे वृषशब्दस्य यकारान्तत्त्वं गहाभाष्ये कृतम् । वृषस्थापत्य
वार्ष्यायणिः ॥ (३) चार्मिकायामिः । वार्मिकायणिः ॥
For Private and Personal Use Only