________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१
गणपाठः ॥
शिव । मौष्ठ । प्रोष्ठिक | चण्ड । मण्ड ! जम्भ। मुनि | सुन्धि | भूरि | कुठार अनभिम्लान | अनभिग्लान । ककुत्स्थ । कहोड । लेख । रोध । खञ्जन | कोहड़ । पिष्ट | हेहय । खञ्जार । खञ्जाल । सुरोहिका । पर्ण । कहूष । परिल | वतण्ड । तृण । क । क्षीरहूद | जलहूद। परिषिक । जटिलिक । गोफिलिक । बधिरिका । मञ्जीरक । वृष्णिक | रेख । आलेखन । विश्रवण । खरप । वर्त्तना । पिटक । पिटाक | वृक्षाक । नभाक । ऊर्णनाभ । जरत्कारु । उत्क्षिपा | रोहितिक । आर्यस्वेत । सुपिष्ट । खर्जूरकर्ण | मसूरकर्ण । तूनकरी । मयूरक । खटरक । तक्षन् । ऋष्टिषेण । गङ्गा । विपाशा | यस्क । ला । दुध । श्रयःस्थूण | भलन्दन । विरूपाक्ष | भूमि | इला । सपत्नी !! द्वयचो नद्याः ॥ त्रिवेणी, त्रिवणं च ( १ ) | कह्वय । कबोध | परल । ग्रीवाक्ष । गोभिलिक । राजल । तडाक । वडाक । इति शिवादयः ॥
५१ - शुभ्रादिभ्यश्च ॥ अ० ॥ ४ । १ । १२३ ।।
शुभ्रादिप्रातिपदिकेभ्यो ऽपत्ये ढक् प्रत्ययो भवति । यथा प्राप्तमिवादीनामपवादः । शुभ्रस्यापत्यं शौभ्रेयः ।
शुभ्र । विष्टपुर | ब्रह्मकृत | शतद्वार । शतावर । शलाका । शालाचल । शलाका | लेखा । विमातृ । विधवा । कृकसा । रोहिणी । रुक्मिणी । दिशा । शालूक । अजबस्ति । शकन्धि | लक्षणश्यामयोर्वसिष्ठे ( २ ) ॥ गोधा । कृकलास || णीव । प्रवाहण | भरत । भारत । भारम | मृकण्डु | मघष्टु | मष्टु । कर्पूर । इतर । अन्यतर | आलीढ । सुदत्त । सुचक्षस । सुनामन् । कडु | तुद । अकशाप | कुमारिका । किशोरिका । कुवेणिका । जिह्माशिन । परिधि । वायुदत्त कल । खट्वर । अम्बिका । अशोका । शुद्धपिङ्गला । खडोन्मत्ता | अनुदृष्टि । जरतिन् । बलिवर्दिन् । विग्रज | वीज । श्वन । अश्मन् । अश्व | अजिर । स्थूल । सृकण्डू । मकथु । यमष्टु । कष्टु । सृकण्ड । मृकण्ड । गुद | रूद| कुशेरिका । शकल । शक्ल । उग्र । अजिन ॥ इति शुभ्रादयः ॥
( १ ) स्त्रीवाचकाद् द्र्यच इति सूत्रेण ढक् प्राप्तः स नदीवाचकान्माभूत् । रेवाया अपत्यं रैवः । त्रिवेण्या स्त्रिवणादेशो विशेषः । त्रिवेण्या अपत्यं त्रैवणः ॥
( २ ) लक्षणस्यापत्यं लाक्षणेयो वसिष्ठः । श्यामाया अपत्यं श्यामेयो वसिष्ठः मानुषी वाचकात् श्यामाशब्दादण् प्राप्तः सोऽनेन बाध्यते ॥
For Private and Personal Use Only