Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 66
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - गणपाठः॥ ध्रीज । ध्वजि । सञ्जि । वाजि । ब्रजि । शनि । सिजि । हरित् । ककुत् । गरुत् । इक्षु । मधु । द्रुम । मण्ड । धूम । श्राकृतिगणोऽयम् ॥ १८४-कस्कादिषु च ॥ १० ॥ ८ । ३ । ४८ ॥ कस्कादिशब्देषु विसर्जनीयस्य सः पो वा कवर्गपवर्गयोः परनः । कस्कः । कौतस्कृतः । भ्रात्तुष्पुत्रः । शुनस्कर्णः । सद्यस्कालः । सबस्क्रीः । सद्यस्क्रः । कांस्कान् । सर्पिष्कुण्डिका । धनुष्कपालम् । बर्हिप्पूलम् । यजुष्पात्रम् । अयस्काएदः । मेदस्पिण्डः । प्राकृतिगणोऽयम् । इति कस्कादयः ।। १८५-सुषामादिषु च ॥ १०॥ ८ । ३ । ६८ ॥ मुषामादिषु सकारस्य मूर्द्धन्यादेशानिपात्यते। शोभनं सामयस्यासौ सुपामाब्राह्मण। सुषामा । निष्षामा । दुषेधः । सुषन्धिः । दुःषन्धिः । निपन्धिः । सुष्ठु । दुष्टु । गौरिषथः संज्ञायाम् ॥ प्रतिष्णिका । मलाषाहम् । नौवनम् । दुन्दुभिः षेवनम् ॥ अविहितलक्षणो मूर्द्धन्यः सुषामादिषु द्रष्टव्यः । इति मुषामादयः॥ १८६-न रपरमृपिसृजिस्पृशिस्पृहिसवनादीनाम् ॥ ० ॥ ८ । ३ ११० ॥ रेफपरस्य सकारस्य सृपिमृजिस्पृशिस्पृहि सवनादीनां सस्य मूर्धन्यादेशो न भवति । रपर, विस्रंसिका। विस्रब्धः । विसृपः । विसर्जनम् । सुस्पृशम् । निस्पृहम् । सवने सबने । सूते सूते । सामे सामे । सवनमुखे सवनमुखे । अनुसवनमनुसवनम् । बृहस्पतिसवः । शकुनिसवनम् । संवत्सरे संवत्सरे । मुसलं मुसलम् । गोसनिम् । अश्वसनिम् । इति सवनादयः ।। १८७-क्षुभ्नादिषु च ॥ १० ॥८।४ । ३६ ॥ तुभ्ना इत्यादि शब्देष नस्य णकारादेशो न भवति । यथाप्राप्तिनिषेधः । शुभ्नाति । क्षुभ्नीतः । तुमनन्ति । नृनमन । नन्दिन् नन्दिन् । नगर । नरीनृत्यते । तृप्नु । नर्तन । गहन । नन्दन । निवेष । निवाश । अग्नि । अनप ।। प्राचार्यादणत्वंच ॥ आचार्यभागीनः । श्राचायांनी । हायन । इरिकादिभ्यः । घनोत्तरपदेभ्यः संज्ञायाम् ॥ इरिका। तिमिर । समीर । कुबेर । हरि । कार । शुध्नादिंगकृतिगणः ॥ इति शुभ्नादयः॥ समाप्तश्चायं ग्रन्थः ॥ - For Private and Personal Use Only

Loading...

Page Navigation
1 ... 64 65 66 67 68 69