Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः॥ बितिणितिकितिच तद्धिते परतोऽनुशतिकादिशब्दानां पूर्वपदस्योत्तरपदस्याचांमादरचःस्थाने वृद्धिर्भवति । अनुशतिकस्येदमानुशातिकम् । ___अनुशतिक । अनुहोड । अनुसंवत्सर । अङ्गारचणु । असिहत्य । बध्योग। पुष्करसत् । अनुहत् । कुरुकत । कुरुपञ्चाल । उदकशुद्ध । इहलोक । परलोक । सर्वलोक । सर्वपुरुष । सर्वभूमि । प्रयोग । परस्त्री । राजपुरुषात् ष्यसि ॥ सूत्रनड || प्राकृतिगणोऽयम् (१)॥ इत्यनुशतिकादयः॥ १८१-न्यङ्कादीनां च ॥ ५० ॥ ७।३। ५३ ॥ न्यकादिषु कुत्वं निपात्यते । नितरामञ्चतीति । न्यकुः । मद्गुः । भृगः । दूरेपाकः । फलेपाकः । क्षणेपाकः । फलेपाका । दुरेपाकुः । फलेपाकुः । तक्रम् । वक्रम् । व्यतिषङ्गः। अनुषङ्गः । अवसर्गः । उपसर्गः । मेघः । श्वपाकः । मसिपाकः । कपातपाकः । उलूकपाकः । सज्ञायामर्घः । अवदाघः । निदाघः (२)। न्यग्रोधः ॥ इति न्यड्कादयः॥ १८२--पूजनात्पूजितमनुदात्तंकाष्ठादिभ्यः । अ० ॥ ८ । १ । ६७॥ पूजनवाचिभ्यः काष्ठादिभ्यः परं पूजितमुत्तरपदमनुदात्तं भवति । काष्ठश्चासावध्यापकः काष्ठाध्यापकः। काष्ठ । दारुण । अमातापुत्र । अयुत । अद्भुत । अनुक्त । भृश । घोर । परम । सु । अति । अनुज्ञात । कल्याण । वेश ।। इति काष्ठादयः॥ १८३-मादुपधायाश्च मतोर्वोऽयवादिभ्यः । अ० ॥ ८।२।१॥ मकारान्तान्मकारापधादवणान्तादवणापधाश्च परस्य मनुपामकारस्य वकारादेशो भवति नतु यवादिभ्यः परस्य मस्य वो भवति । मान्तात् किंवान् । शंवान् । मकारोपधात् । शमीवान् । दाडिमीवान् । अवान्तात् । वृक्षवान् । खवावान् । अवर्णोपधात् । यशस्वान् । मादुपधाश्चेति किम् अग्निमान् । अयवादिभ्य इति किम् । यवमान् ।। यव । दल्मि । ऊर्मि । भूमि । कृमि । क्रुञ्चा। बशा । द्राक्षा । वृक्षा। वेशा । ( १ ) अत्राकृतिगणनेदमपि सिद्धं भवति । अभिगममर्हति, अभिगामिकः । अधिदेवेभवमधिदैविकम् । आधिभौतिकम् । आध्यात्मिकम् । चतस्र एव विद्याः, चातुर्वेद्यम् । स्वार्थ प्यञ् । (२) अर्थ, अदद घ, निदाघ, इति त्रिषु शब्देषु संज्ञा यामेव कुत्वम् । अन्यत्र । अर्हः । अवदाहः । निराहः ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69