Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥
१५६ कातकोजपादयश्च ॥ १० ॥ ६ ॥ २ । ३७ ॥
कृतद्वन्द्वसमासाः कात्तकौजपादयः शब्दाः पूर्वपदप्रकृतिस्वरा भवन्ति । कृतस्यापत्यं कातः । कुजपस्यापत्यम् कोजपः। कात्तश्च कोजपश्च कातकोजपौ।
सावर्णिमाण्डूकेयौ। श्रावन्त्यश्मकाः। पैलश्यापर्णेयाः। पैलश्यापर्णयौ । कपिश्यापर्णेयाः । शैतिकाक्षपांचालेयाः । कटुकवार्चालेयौ । शाकलशुनकाः । शाकलसणकाः। शुनकधात्रेयाः । सणकबाभ्रवाः । आर्चाभिमौद्गलाः । कुन्तिसुराष्ट्राः । चितिसुराष्ट्राः । तण्डवतण्डाः । गगवत्साः । अविमत्तकामविद्धाः । बाभ्रवशाल
कायनाः । बाभ्रवदानच्युताः । कठकालापाः । काठकौथुमाः । कौथुमलौकाक्षाः। स्त्रीकमारम् । मौदपैप्यलादाः । द्विपाठः समासान्तोदात्तार्थः । वत्सजरत् । सौश्रुतपार्थवाः । जरामृत्यू । याज्यानुवाक्ये ॥ इति कातकोजपादयः । - १६०-कुरुगाहपतिरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकः पण्यकम्बलोदासीभाराणाञ्च ॥ १० ॥
६। २ । ४२ ॥ कुरुगाईपत, रिक्तगुरु, असूतजरती, अश्लीलदृढरूपा, पारेबडवा, तैतिलकदू, पण्यवकम्बल इत्येषां समासानां दासीभारादीनां च पूर्वपदं प्रकृतिस्वरं भवति । कुरूणां ग हेपतं कुरुगाईपतम् । रिक्तो गुरुः रिक्तगुरुः । असूता जरती, असूत जरती । अश्लीला दृढरूपा अश्लीलादृढरूपा । दास्या भारो दासीभारः ।
दासीभारः । देवहूतिः । देवजतिः। देवसूतिः । देवनीतिः । वसुनीतिः । ओषधिः । चन्द्रमाः । अविहितलक्षणः पूर्वपदप्रकृतिस्वरो दासीभारादिपु द्रष्टव्यः ।।
१६१-युक्तारोह्यादयश्च ॥ १० ॥ ६ । २ । ८१ ।। युक्तारोह्यादिपु पूर्वपदमायुदात्तं निपात्यते ।
युक्तारोही । आगतरोही । आगतयोधी । आगतवञ्ची । आगतनर्दी । आगतप्रहारी । आगतमत्स्या । क्षीर होता । भगिनीमत । ग्रामगोधुक् । अश्वत्रिरात्रः । गर्गत्रिरात्रः । व्युष्टत्रिरात्रः । शणपादः। समपादः । एकशितिपात् ॥ पात्रे सम्मितादयश्च ॥ इति०
१६२-घोषादिषु च ॥ अ० ॥ ६ । २ । ८५ ॥ घोषादिषु चोत्तरपदेषु परेषु पूर्वपदमायुदात्तं भवति :
For Private and Personal Use Only

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69