Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥ वतण्ड । भोगवद्गौरिमतोः संज्ञायाम् ॥ भोगवती । गौरिमती ॥ नृनस्योडेदिक श्च ॥ नारी । इति शारिवादयः ।।
४१-क्रोड्यादिभ्यश्च ॥ श्र० ४ । १ । ८० ॥
क्रौड्यादिप्रातिपदिकेभ्यः स्त्रियां प्यङ् प्रत्ययो भवति । गुरुपोलमार्थ प्रारम्भः । क्रोड्या । लाज्या । ___ क्रौडि । लाड । व्याडि । आपिशलि । भापक्षिति । चौपयत । चैटयव । शैकयत । वैल्वयत । वैकल्पयत।सौधातकि ॥ सूतात् युवत्याम् । मूत्या, युवतिः॥ भोज, क्षत्रिये ।। भोज्या, क्षत्रियां । भौरिकि । भौलिकि । शान्मलि । शाला. स्थलि । कापिष्ठलि । गौकक्ष्य ॥ इति क्रौड्यादयः ॥
४२-अश्वपत्यादिभ्यश्च ।। अ० ॥ ४ । १ । ८४॥
अश्वपत्यादिप्रातिपदिकेभ्यः प्राग्दीव्यतीयेष्वर्थेष्वण प्रत्ययो भवति । पत्युत्तरपदात् । प्राप्तस्य एयस्यापवादः । श्राश्वपतम् । शातपतम् ।
अश्वपति । शतपति । धनपति । गणपति । राष्ट्रपति । कुलपति । गृहपति । धान्यपति । पशुपति । धर्मपति । सभापति । प्राणपति । क्षेत्रपति । स्थानपति । यज्ञपति । धन्वपति । अधिपति । बन्धुपति । इत्यश्वपत्यादयः॥
४३-उत्सादिभ्योऽञ् । अ० ।। ४ । १। ८६ ॥
उत्सादिभ्यः प्राग्दीव्यतीयेष्वर्थेष्वञ् प्रत्ययो भवति । औत्सः । औदपानः। अणस्तदपवादानां च बाधकः ।
उत्स । उदपान । विकर । विनोद । महानद । महानस । महाप्राण । तरुण। सलुन । वष्कयासे (१) ॥ धेनु । पृथिवी । पङ्क्ति । जगती । त्रिष्टुप् । अनुष्टुप् । जनपद । भरत । उशीनर । ग्रीष्म । पीलु । कुल । उदस्थान, देशे। पृष, दंशे (२ ) ॥ मल्लकीय । रथन्तर । मध्यन्दिन । बृहत् । महत् । सत्वन्तु (३)। कुरु । पञ्चाल । इन्द्रावसान । उष्णिक् । ककए । सुवर्ण । सुपर्ण । देव । ग्रीष्मादच्छन्दास ( ४ ) ॥ इत्युत्सादयः ।।
(१) वष्कयशदादसेऽर्थात् केवलादेवाञ् । तदन्तात्त्वरणेव भवति ॥ (२) उदस्थानशब्दाद्देशार्थ एवाञ् । अन्यार्थेऽनेव भवति । एवमन्यत्रापि ॥ (३) अत्र सत् शब्दान्मतुप्-सत्वन्, तु, अव्ययम् । सवतोऽपत्यं सात्वताः ॥ (४) अत्र छन्दःशब्देन वृत्तं गृह्यते न तु वेदः । ततोऽन्यत्राञ् ।।
For Private and Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69