Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra तालाद्धनुषि । बार्हि पीयुक्षा || इति तालादयः ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः ॥ ३६ इन्द्रालिश । इन्द्रादृश इन्द्रायुध । चाप। श्यामाक । ९७ - प्राणिरजतादिभ्योऽण् ॥ श्र० || ४ | ३ | १५४ ॥ प्राणिवाचिभ्यो रजतादिभ्यश्च प्रातिपदिकेभ्यो विकारावयवयोरञ् प्रत्ययो भवात । कपोतस्य विकारः कापोतम् । राजतम् । 1 रजत । सीस | लोह | उदुम्बर | नीच । नलि | दारु । रोहितक। विभीतक । कपीत | दारु । तीव्रदारु | त्रिकण्टक । कण्टकार । इति रजतादयः ॥ ६८ - लतादिभ्योऽण् || २ || ४ | ३ | १६४ ॥ शक्षादिप्रातिपदिकेभ्यो विकारावयवत्वेन विवक्षिते फलेऽभिधेयेऽण् प्रत्य यो भवति । प्लत्रस्य विकारः लाक्षम् । नैयग्रोधम् । लक्ष | न्यग्रोध । अश्वत्थ । इङ्गुदी । शिशु | कर्कन्धु । कर्कन्तु । ऋतु । बृहती | काक्ष | तुरुरु || इति प्रतादयः ॥ ६६ - हरीतक्यादिभ्यश्च ।। अ' || ४ | ३ | १६७ ॥ हरीतक्यादिप्रातिपदिकेभ्यः फलेऽभिधेये प्रत्ययस्य लुब् भवति । लुकि प्राप्ते लुपो विधानं युक्तवद्भावार्थम् । हरीतक्याः फलं हरीतकी । हरीतक्याः फ लानि हरीतक्यः ( १ ) । हरीतकी । कोशातकी | नखरजनी | नखररजनी । शष्कण्डी । शाकण्डी । दाडी | दोडी | दडी | श्वेतपाकी । अर्जुनपाकी । काला | द्राक्षा | ध्वाङ्क्षा । गर्गरिका । कण्टकारिका । शेफालिका । इति हरीतक्यादयः ॥ १०० - पर्णादिभ्यः ष्ठन् ॥ अ० ॥ ४ । ४ । १० ॥ पर्षादिभ्यश्चरतीत्यर्थे ष्ठन् प्रत्ययो भवति । षकारो ङीषर्थः । पर्पेण चरति, पर्षिकः । पर्विकी । पर्ष । अश्व | अश्वत्थ । रथ । जाल | न्यास । व्याल || पादः पच्च ॥ पदिकः । इति पर्णादयः || ( १ ) हरीतक्यादिषु व्यक्तिर्भवति युक्तवद्भावेनेति वार्त्तिकेन लिङ्गस्यैव युक्तवद्भावो न तु वचनस्य ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69