Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः॥
गुणवचनेभ्यो ब्राह्मणादिभ्यश्च प्रातिपदिकेभ्यो भावे कर्मणि चाभिधेये प्यञ् प्रत्ययो भवति । जडस्य भावः कर्म वा जाडयम् । ब्राह्मणस्य भावः कर्म वा ब्राह्मण्यम् ।
ब्राह्मण । वाडव । माणव । चोर। प्रक। आराधय । विराधय । अपराधय। उपराधय । एकभाव । द्विभाव । त्रिभाव । अन्यभाव । समस्थ । विषमस्थ । परमस्थ । मध्यमस्थ । अनीश्वर । कुशल । कपि । चपल । अक्षेत्रज्ञ । निपुण। अईतो नुम् च ॥आर्हन्त्यम्। संवादिन्। संवेशिन् । बहुभाषिन् । वालिश। दुष्पुरुष । कापुरुष । दायादः । विशसि। धूर्त । राजन्। संभाषिन् । शीर्षपातिन् । अधिपति।
आलस । पिशाच । पिशुन । विशाल । गणपति । धनपति । नरपति। गडुल। निव । निधान । विष । सर्ववेदादिभ्यः स्वार्थे (२)॥ चतुर्वेदस्योभयपदवृद्धिश्च ॥ चातुर्वैद्यम् । स्वभाव । निघातिन् । विघातिन् । राजपुरुष। विशस्ति । विशाय । विशात । विजात । नयात । मुहित । दीन । विदग्ध । उचित । समग्र । शली। तत्पर । इदम्पर । यथातथा । पुरस् । पुनः । पुनर। अभीक्षण । तरतम । प्रकाम। यथाकाम । निष्कुल । स्वराज । महाराज । युवराज । समाज अविदुर । अपिशुन । अनृशंस । अयथातथ । अयथापुर । स्वधर्म । अनुकूल परिमाण्डल । विश्वरूप । ऋत्विन् । उदासीन । ईश्वर । प्रतिभू। साक्षि । मानुष । आस्तिक । नास्तिक । युगपत् । पूर्वापर । उत्तराधर । इति ब्राह्मणादयः॥ १२४-वा०-चातुर्वण्यादीनां स्वार्थ उपलख्यानम् ॥ १०॥५।१।१२४॥ चत्वार एव वर्णाश्चातुर्वर्ण्यम् । चातुराश्रमम् ।
चतुर्वर्ण । चतुराश्रम । त्रिलोक। त्रिस्वर । पद्गुण । सेना । सन्निधि । समीप ।। उपमा । सुख । इति चतुर्वर्णादयः।
१२५-पत्यन्तपुरोहितादिभ्यो यक् ॥ अ० ॥ ५। १ । १२८ ॥
पष्ठीसमर्थेभ्यः पत्यन्तेभ्यः पुरोहितादिभ्यश्च प्रातिपदिकेभ्यो भावकर्मणोर्यक् प्रत्ययो भवति । सेनापतेर्भावः कर्म, सा सैन्यापत्यम् । प्रजापत्यम् । पुरोहितस्य भावः कर्म वा, पौरोहित्यम् ।
(१) सर्वे एवं वेदाः सार्ववेद्यम् । सार्वलोक्यम् । सार्वराज्यम् । सार्वगुण्यम् । | भाकृतिगणोऽयम् ॥
wom
For Private and Personal Use Only

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69